पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वादशः सर्गः ॥

द्वादश: सर्गा:। श्रथ प्रपेदे विदशैरशेषैः क्रूरासुरो({)पल्सत्रदु:खितातला |

पुलोमपुत्रौदयितोऽन्धकारिं

(२) पत्रौव तृष्णातुरितः पयोदम्‌ ॥ १॥ (३) हप्रारिसंत्रासखिलौ ट् तात्‌ स कथश्चिदम्भोदविहारमार्गात्‌। श्रवातताराभि गिरिम् (४)गिरौश- गोरौपदन्यासविशुड्वमिन्द्र: ॥ २॥

श्रथेति ॥ श्रथ पुत्रस्य विद्या प्रात्यनन्तरं पुलोम्त्र: तदभिध्वे- यस्य श्रसुरराजस्य या पवौ कन्छा शचोत्यर्थ:। तस्याः सम्बम्वो दयितः प्रियः इन्द्र इत्यथ: । कर्ता । क्ऱूरस्य तौव्रस्य श्रसुरस्य तारकाभिधेयस्य सम्बभ्वो न्धो यः उपद्रवः श्रत्याचारः श्वस्थान- ताङनादिकः तेन हेतुना दुःखित: जातक्वेश: भ्रात्मा यद्य तथोत्र:। तथा ष्या पिपासया श्रातुरित: पौङितः सन्‌ । नास्ति शेषो येषां ते श्रशेषास्तैः विढशै: सुरैः सह । पवी पक्षो धातक इत्यर्थः । पयः जलं ददातीति पयोदः मेघ: वभिव। अन्धकस्य भग्कनाख्ः भ्रसुरस्य श्ररि: शवु: तष्टिनाशकत्वादिति भावः। तं हरं प्रपेदे प्राप्तवान्‌ । पूर्योप- मेयम्‌ ॥ ९॥

षेति ॥ स इन्द्र: देवराजः । कर्ता। हप्तात्‌ भ्रमिमानिनः भरे: शवो: तारकात्‌ संवासेन भयेन खलोछतात्‌ ओ- तात्‌ दुरवगामानोछतादित्यर्थ:। श्रम्भादानाम् मेछानाम् य:

(१) उपद्रव । (र) पक्षीव व्यथितः, हषतुरखानकत्रत् । (2) हृप्तासुरवास । (४) गिरिश । ११