पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
कुमारसम्भवे


गिरिजया मुमुदे सुतविक्रमे
(७)[१]सति न नन्दति (८)[२]का खलु वौरसूः ॥५५॥
सुरपरिदृढः प्रौढं चौरं कुमारमुमापतेः
बलवद्मरारातिस्त्रौणां दृगञ्ज(९)[३]भञ्जनम्।
जगदभयदं सद्यः प्राय प्रमोदपरोऽभवद्
ध्रुवमभिमते पूर्ण को वा मुदा न हि माद्यति ॥६०॥

 असुरिति । विबुधेश्वरे देवदेवे पशपतौ भूतनाथे हां असुरस्य तारकाभिधेयस्य युद्धविधौ संग्रामकार्यं कथितमिति भावः । तम् आत्मकं तनयम् इति पूर्वोत' वदति कथय सति गिरिजया पार्वत्या । कर्न। सुखदे प्रमुदित ' इष्ट मिति यावत्। तथाहि। सुतस्य आमजस्य विक्रमे फ्रा सति का वीरसूः वरमाता नारी न नन्दति न सन्तुथति अपितु सधैव नन्दतीत्यर्थः। पुत्रपराक्रमश्रवणं मातुः सन्तोष जगमिति आवः ॥ ५९ ॥

 सुरति । सुराणां देवानां परिवृढ शासनकर्ता इन्द्र वदधातोः कीर वः । कर्ता। प्रौढ़म् अत्यन्त वौरम् उमाश्च पतेः स्वामिनः हरस्व पराक्रान्त कुमारं तनयम् । कर्मभूतम् बलवन्त: ये अमराणां सुराणां अरातयः शत्रवः तेषां स्नु नारीवां दृशां नेत्राणाम् अश्रमस्य कमलस्य भागं भज्ञ तौति तथोक्तम् । कर्तरि प्रनष्प्रत्ययः। नाशकमित्यर्थः असुरहननेनेति भावः । अतएव जगताम् अभयं परित्र । ददातौति तथोक्त प्राप्य लब्ध्वा सद्यः तत्क्षणमेव प्रम प्रकाष्ठदे परः आसतः निभर यर्थः । अभवत् आतं अत्रार्थान्तरंन्यासिन तदेव समर्थयति-पीति । हि तवाति


  1. न किमु।
  2. संयति ।
  3. गञ्त्रनम् ।