पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
कुमारसम्भवे


पादौ ववहे(७)[१]पतिवताक
मागूोर्वोभिः (८)[२]पुनरभ्यनन्दन् ॥४७॥
पुलोमपुत्रीं विबुधाधिभर्तु
स्ततः (६)[३]शचीं नम झालन(१)[४]मेषः ।
नमश्चकार मरशत्रुसूनु
स्तमाशिषा सा (२)[५]समुपाचरच ॥ ४८॥
(३)[६]अथादितौन्द्रप्रमदाः समेताः
(४)[७]ता (५)[८]मातरः सप्त घनप्रमोदाः।

प्रवतममित्पृथुः। अदितिं सुरजननीं श्रितानाम् अदित्यगुगतानां सु शोभन: या: देवता: देव्यः तासां सम्बन्धिनौ। पादौ चरणौ । कर्मभूतौ। ववन्दे प्रणनाभ । पतयः स्वामिन एव देवताः यासां तथोशः। पतिव्रता इत्यर्थः । कनीः । पुनः तं कार्तिकेयम् । कर्मभूतम्। प्रशौर्वचोभिः “व’ जयी भव' इत्यादिभिः आशीर्वादैः अभ्यनन्दन् आनन्दयाञ्चक्रुः ॥ ४७ ॥

 पुलोमेति । ततः तदनन्तरम् एष स्मरशत्रोः कामर इरस्य सम्बन्धौ स्नुः पुत्रः। कर्ता। विबुधानां सुराणात अधिभर्तुः अधिनायकस्य इन्द्रस्य कलत्रं पत्नी शवों ना शचीननीं पुलोमाः ऋषेः पुत्रीं कन्याम् । कर्मभूताम् गमश कार प्रणगांम । सा पुलोमपुत्री च आशिष आशीर्वाद कारणेन तं कार्तिकेयं समुपाचरत् समवर्ध यत् ॥ ४८ ॥

 अथेति । अथ अनन्तरम् आदितैः देवमातुः सम्बन्धिन


  1. विनयेन ताः।
  2. गुहम् ।
  3. शची।
  4. अत्र ।
  5. समुपाचचार।
  6. अदितिप्राग्रमुखाः समेता, अदितीन्द्रप्रमदासमेताः पदितीव्रप्रमुखाः समेताः।
  7. सः तम् ।
  8. माटृकाः ।