पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७४
कुमारसम्भवे


(७)[१]जिष्णुर्जगविजयदुर्ललित: सबलं
वायव्यमस्त्रमसुरो धनुषि न्यधत्त॥ २५ ॥
(८)[२]सन्धानमात्रमपि यस्य युगान्तकाल
(९)[३]भूतभसं परुषभीषणधोरघोषः।
उझबूतधूलि(१)[४]पटलैः पिहिताम्बराशः
प्रच्छन्नचण्डकिरणो (२)[५]व्यसरत्समीौरः ॥ २६ ॥

 अज्ञकायेति । जगप्त भुवनानां कर्मभूतानां विजयेन पराजयेन दुर्ललितः दुर्विनीतः । तथा जिष्णुः जयशबः स असुरः तारकः। कर्ता । प्राय सहसा कोपकलुषः रोचमलिनः सन् कुमारं कार्तिकेये वरैः वेदैः आयुधैः शस्त्रैः या युत् युद्ध त ब्यथ निष्फलां समर्थं विचार्य तथा विकटम् उत्कटं यथा तथा विहस्य हास्यं कृत्वा हेलया अवज्ञया सह वर्तमानं यथा तथा धनुषि स्वचषे वायव्यं वायुदैवतम् अन्नम्। कर्म । न्यधत लिहितवान् योजयामासत्यर्थः ॥ २५ ॥

 सन्धानति । यस्य वायव्यास्त्रस्य सन्धनमवमg चापसंयोगमात्रेणैव परुषः कर्कशःभावणः भयानकःघर गभीरः घोषः शब्दः यस्य तादृशः । तथा उघृतैः उत्पतितैः धूलीनां रजसां पटलैः पुत्रैः । कर्तभिः । पिहिताः आच्छदिताः अस्बरं गगनम्, प्रशाः पूर्वादिदिशश्च येन तथाभूतः । अतएव प्रच्छनः आच्छादितः चहकिरणः सूर्यः येन तादृशः समीरः पवनः। कर्ता । युगान्तय प्रलयस्य यः कालः समयः तस्मात् भूतः जातः शमः भ्रान्तिः यत्र तत् यथा तथा व्यसरत् उवाँ६ ॥ २६ ॥


  1. जिष्णौ।
  2. सन्धानमात्रसममस्य, सन्धीनकाल संममस्य।
  3. भूमभमः।
  4. पटलीपिहिताम्बरान्तः, पटलीपिहिताम्बराशः पटलौपिहिताम्बराः।
  5. व्यवहश्व, अप्यसरत्।