पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९०
कुमारसम्भवे


पुलकभरविभि(८)[१]वर्षाणि
भुजविभवं बड़े तारं देवी ।
(९)[२]सकलसुरगणा महेन्द्रपुंस्थाः
प्रमदमुख(१)[३]च्छविसम्पदोऽयचंन्दन् ॥ ५४ ॥
इति विषमशरारेः सूनुश जिंबूची
त्रिभुवन(२)[४]वरशल्ये (३)[५]प्रोपेंचे होमधेन्द्र।

 पुलकेति । महेन्द्रमुख्या: देवेन्द्रप्रभृतयःसकलाः समस्व! सुरगणः देवा: । कर्तार“मुंलंकन रोमन मॅरेण आधिक्येन भवानि भेदं प्राप्तानि वारबाणानि वर्षाणि येषां तादृशः । तथा प्रमदेन प्रहृष्टानन्देन सुखच्छविश्वम्यटु बदनौफ्लुख्यसमृद्धिः येषां तथोताः,सन्तः तारकस्य शत्रोपरिभूतस्य कार्तिकेयस्य सम्बन्धिनं जविभवं. बाइबलम् । कर्म । बहु भूरि यथा तथा अभ्यनन्दन् अभिग्रणिपतवन्तः प्रशशंसुरिर्चः पुधेियताग्राव्रतम्। तदुकम्-“प्रयुकि गद्युगरेफतो यक़ारा युतितु मशौ जयाश्च पुष्पिताण’ इति ॥ ५४ ॥

 हतौति । इति पूर्वोक्तप्रकारेण विषमाः पचेत्यर्थः । शराः बाणाः यस्य तथोतस्य वटपं अरिः शत्र: शिव: तस्व सुनुना तनयेन, जिष्णुना जयशीखेल,कार्तिवरैन।.कर्ता । अग्नौ संग्राम विबभुबनस्य बलं प्रबलं अयं अप्यभूत शत्वर्थ। तअिग्® दानवानाम् असुराणाम् इन्हे तारकासुर कर्मभूवे प्रोद्युते। प्रकर्षेण उन्मूलिते विनाशितं श! इति। भावाधिकरणअत्र । अथ अनन्तरं बलम्र बाश्चरस्व gिः अटि । कर्ता। ‘ मकस्य त्रिदिवा आधिपत्यम् अधिपतित्वम् ।


  1. चारुदेहाः।
  2. समुरवरनचाः ।
  3. घुति।
  4. खस्वशस्वे ।
  5. प्रेरिते, पातिते ।