पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
तृतीय: सर्ग: ।

ढतीयः सगैः। €§

तमाशु विघ्रं तपसस्तपखौ वनस्पतिं वज्न इवावभज्य । स्खौसन्निकर्षं(र)परिहर्तुमिच्छ- न्नन्तर्दधे भूतपतिः सभूतः ॥ ७8 ॥ शैलात्त्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनच्न। सख्योः समक्षमिति चाधिकजातलज्जा श॒न्या जगाम भवनाभिमुखौ कथञ्चित्‌ ॥७५॥ (र)सपदि मुकुलिताक्षों रुद्रसंरम्मभीत्या दुहितरमनुकम्पामद्रिरादाय दोर्म्याम्‌ । तमिति ॥ तपखी तपोनिष्टो भूतपतिः शिवः तपसो विघ्नमन्तरायभूतं तं काममाशु वच्चोऽशनिर्वनस्यतिं हक्षमिवा- वभज्य भङ्क्ञा स्रौ स्तीसन्निकर्षं खीसन्निधानं परिहर्तुमिच्छन्‌। तस्यानर्थ् हेतुत्वादिति भावः। सभूतः सगणः सन्नन्तर्दधे ॥७४॥ शौलात्मजेति # शौलात्मजा पार्वत्यप्यच्छिरस उन्नतशिरसो महतः पितुरमिलाषं हरो वरोऽसित्वति मनोरथं ललितं सुन्द- रमात्मनौ वपुय व्यर्थं निष्फलं समर्थ्य विचार्य सख्योः समक्षं पुर इति च ईतुनाधिकं जातलज्जा। समानजनसमक्षमव- मानस्यातिटुःसषलादिति भावः। शून्या निरुत्साहा सती कथद्धित्‌ क्वछच्छ्रं ए भवनस्याभिभुखी जगाम ५ ७४ ॥ सपदीति ॥ सपद्यद्रिहिमवान्‌ रुद्रस्य संरम्भात्कोपाहोत्या संरम्भः संभ्वमे कोपे" इति विखः ॥ मुकुलिताक्षों निमीलि तनेवाम् ॥ “वहुव्रीहौ सकश्यच्णोः खाङ्गात्‌ षच्‌” इति षच्‌ पस्यय: । ^पिौरादिम्यब" इति ढिष ॥ असुकम्पितुमर्हामतु-

८२) परिहर्तुकामः सोऽम्तर्दधे। (३) भथ सः। €.