एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
द्धितीयोऽङ्कः।


 आहितुण्डिकः --भद्द, अहं खु आहितुण्डिओ जिण्णाविसो णा[१]म । इच्छामि अमच्च[२]स्स पुरदो सप्पेहिं खेलिदुम् । (क)

 पुरुषः-“चिट्ट [३]जाव अमच्चस्स णिवेदेमि । ( राक्षसमुपसृत्य ।) अमच्च[४], एसो खु सप्पजीवी इच्छदि सप्पं दंसेदुम् । (ख)

 राक्षसः--(वामाक्षि[५]स्पन्दनं सूचयित्वा आत्मगतम् ) कथं प्रथममे[६]व सर्पदर्शनम् । (प्रकाशम् ।) प्रियंवदक, न नः कौतूहलं सर्पेषु । तत्परितोष्य विसर्जयैनम् ।

 प्रियंवदकः- तथा[७] । (इत्युपसृत्य ) अज्ज, एसो खु दे दंसणकज्जेण अमच्चो पसादं करेदि । ण उण सप्पदंसणे[८]ण । (ग)


 ( क ) भद्र, अहं खल्वाहितुण्डिको जीर्णविषो नाम । इच्छाम्यमात्यस्य पुरतः सर्पॅः खेलितुम् ।

 (ख) तिष्ठ यावदमात्यस्य निवेदयामि । अमात्य, एष खलु सर्पजीवी इच्छति सर्पं दर्शयितुम् ।

 (ग ) आर्य, एष खलु ते दर्शनकार्येणामात्यः प्रसादं करोति । न पुनः


कथं प्रथसमेव सर्पदर्शनमिति शङ्करूपः संभ्रमः ।


  1. IE. has जिनबिल्वोनासG.om. this; P. has जिष्ण° For इच्छामि which follows R. P. read इच्छस्मि; A. M. इच्छेमि.
  2. B. N. have रख्खप after अमच; E has पुरिओ for पुरद.
  3. G, adds दाब before this; A. and E. substitute it for जाव.
  4. B. E. have अज्ज; P. M. R. omn. खु; B. N. read next word as सप्पोपजीवीःM. R. read दंसिडें; for सर्पं. ...टैं. N. has सप्पेहिं खेलिङ; E सप्पेहेिं खेलितुं; G. सप्पेहिं खेलिहूँ; X. सस्पेहिं अमञ्चस्सपुरदो खेलितुं.
  5. स्पन्दं B. E. ( which has also क्ष for क्षि); M. G. E, yead स्वग° for आत्म° :
  6. G. कथमेव; R, कथं प्रथमं मे.; R, and E. have भट्ट before प्रियं; कुतू°. B. E; B. adds अस्ति after this; and 16 and G. have सर्पदर्शने for सपेषु; G. and IE. read मे for नः preceding कौतू° ; G. has इतः for तत्.
  7. B. has जं अज़ो आणवेदि। निष्क्रम्य आ हितुण्डिकमुपसृत्य; E. agrees omitting निष्क्रम्य and reading यं अय्यो; G. has तं देवो आणचेदि इति निःक्रम्याहि तुण्डिकं प्रति ; भद्द for अज़ B. E; D reads फले for कलेण; G. फलेण ते ; N. has अदंसणेण for दं-जेण.
  8. G. has पुण for उण and G. and B. om सप्प; B reads अमच्च अदंसणेण प्रसादं करेदि ण उण दंसणेण; R, संदंसणेण for सर्पदं. H. reads अदंसणेणाविः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२०&oldid=321212" इत्यस्माद् प्रतिप्राप्तम्