एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
द्वितीयोऽन्कः ।


विरूढश्मश्रुः । प्रियंवदक, भु[१]जंगैरिदानीं विनोदयितव्यम् । तद्विश्रम्यतामितः परिजनेन । त्वमपि स्वा[२]धिकारमशून्यं कुरु ।

 प्रियंवदक -तथा । (इ[३]ति सपरिवारो निष्कान्तः)

 राक्ष[४]सः -- सखे विराधगुप्त, इदमासनम् । आस्यताम् ।

( विराधगुप्तो ना[५]ट्येनोपविष्टः ।)

 राक्षसः-(निर्व[६]ण्य।) अये, देवपादपद्मोपजीविनोऽवस्थेयम् । ( इति रोदिति।)

 विराधगुप्तः--अलम[७]मात्य शोकेन । नातिचिरादमात्योऽस्मान् [८] पुरातनीमवथामारोपयिष्यति ।

 राक्षसः -- स[९]खे, वर्णय कुसुमपुवृत्तान्तम् ।


 रिति चोक्तवाक्यस्यान्यथाकरणेन पूरणम् । विराधप्रवृद्धश्मश्रुरित्येककर णम् । विकृतो राधो वेषः तदूपणि प्ररूढानि ३मश्रूणि यस्य ।

 स्वाधिकारमशून्यमिति परप्रवेशनमदत्वा द्वारि अवहितस्तिष्ठेत्यर्थः।

 सखे वर्णय इति इयं व्यापिनी कथ पताका ।


  1. भुजगै° A. P. N.‘चिनोदयामः B. G.; दः E and H; दस्तव G.; °श्राम्य° M. P. R; B. om. इतः G, reads मत् for it; N. नः
  2. स्वमधि° for स्वाधि° B. G . E.
  3. B. E. N. G. read जं असञ्चो ( देवो G. अय्यो E. ) आणवेदि (दु E) त्ति (इति G. ) सपरिजनो निष्कान्तः. G. E. read last word as निःक्रान्तः
  4. E, has विलोक्य here
  5. यदाज्ञापयस्यमात्यः before this in B. N; G. E. agree, adding इति after अमात्यःG. has °इय for ष्टः
  6. सखेदम् B. N. before नि°; G. has सबाष्पम् after it; E. has simply निर्वण्र्यताम्; अहो़ for अथे B. N; G. has नन्द for it; R. G. E. om पद्म; B. .E N. G. add जनस्य after °जीविनो; B. has इयम् before अवस्था; G. E. N. om. इयम्.
  7. M. R. read अलमलमू° B. E. G. have अमात्य अलम् &c.
  8. B. has नूनम् before पुरा; E. पुनः.
  9. B E. add विरधगुप्त here; B. E, and G. add इदानीम् after वर्णय.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२४&oldid=321276" इत्यस्माद् प्रतिप्राप्तम्