एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
मुद्राराक्षसे


 विरधगुसः अमात्य, वि[१]स्तीर्णः खलु कुसुमपुरबृत्तान्तः । तत्कुतप्रभृति वर्णग्रामि[२]

 राक्षसः- सखे चन्द्रगुप्तस्यैव [३]तात्वन्नगरप्रवेशात्प्रभृति-अस्म[४]त्प्रयुक्तैः तीक्ष्णरसदादिभिः किमनुष्ठितमित्यादितः “ श्रोतुमिच्छामि ।

 विराधगुप्तः -एष - कथयामि । अस्ति “ तावच्छकयवनकिरातकाम्बोज़पारसीकाहीक[५]प्रभृतिभिश्चणक्यमतिपरिगृहीतैषीद्रगुप्तपर्वते [६]क्ष्वरबलैरुदधिभिरिव प्रलयोचलितसलिलैः समन्तादुपरुद्धं कुसुमपुरम् ।

 राक्षसः-(शस्त्रमा[७]कृष्य ससंभ्रमम् ।) अयि, मयि स्थिते कः कुसुमपुरखापरोत्स्यति[८] । प्रवीरंक भूवरकं , क्षिप्रमिदानीम् ।

प्रा[९]कारं परितः शरासनधरैः क्षिप्रं परिक्रम्यतां
 द्वारेषु द्विरदैः प्र[१०]तिद्विपघटाभेदक्षमैः स्थीयताम् ।


 अस्तीति क्रियाया वाक्यार्थः कर्ता । प्रवीरकस्तदानींतनः संनिहितो ऽनुचरः ।

 प्राकारमिति । शत्रुबलस्य दुर्बलवंकथनं सहानुयायिनां प्रोत्सांहना र्थम् । इदं रोषसंभ्रमवचनं तोटकम् । अयं वीररसः स्थायीभावः-विभा- वैरनुभावैश्च सात्त्विकैर्यभिचारिभिः न आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥


  1. B. E. $ om खलु; B. E. N. add आज्ञापय before कुतः; G has आज्ञापयतु; M. has ततः for तत्.
  2. B. G. have कथयामि; E. कथयामीति
  3. B. om. एव; N. om. व only.
  4. मनु fo-अस्स B. ID; B. has also प्राणिधिभिः for प्रयुक्तैः . In the word following G. and ID. ead °खदैः; all other Mss. read °रसदायिभिः; E, onm. आदितः
  5. P. and A. om. पारखीक G. and N. om. बा-क; R. and M. read चा-क before पा-क.
  6. पर्वतक G; ग्रलयकाल चलितसलिलसंचयैः B. N. G.; E. H. have गम्भीरै: for संचयैः
  7. B. Peads ससं°...शयामाकृष्य., M. has उपसृज्य for आकृष्य; B. G. om. अयि; ID: E reads आः.
  8. °मवरों° for °सुपरो B.A. P. om. next word; G. has वीरक वीरक and adds इति after रोत्स्यति; R. his प्रवीरः; R. M. add सर्वतः after क्षिप्रं
  9. प्राकारान् है; °रः E; परिक्षिप्यतामू B. G; प्रतिक्षिप्य° E.
  10. पर for प्रति o B. G. D.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२५&oldid=321280" इत्यस्माद् प्रतिप्राप्तम्