एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
मुद्राराक्षसे


[१]यमितरुचिरतरमौलौ सुरभिकुसुमदामवैकक्ष्यावभासितविप्लवक्षः- स्थले परिचितत[२]मैरप्यनभिज्ञायमानार्कर्त चाणक्यहतकादेशाच्चन्द्रगुप्तोपवाह्यां चन्द्रलेखां नाम ग[३]जवशामारुह्य चन्द्रगुप्तानुयायिना राजलोकेनानुगम्यमाने देव[४]स्य नन्दस्य भवनं प्रविशति वैरोचके युष्मप्रयुक्तेन दारुवर्मणा [५]सूत्रधारेण चन्द्रगुप्तोऽयमिति मत्वा तस्योपरि पातनाय सज्जीकृतं यत्रतोरणम् । अत्रान्तरे बहिर्नि[६]गृहीतंवाहनेषु स्थितेषु चन्द्रगुप्तानुयायिषु नृपेषु[७] युष्मत्प्रयुक्तेनैव चन्द्रगुप्तनिषादिना ववरच्र्ण कनकदण्डि[८]कान्तर्निहितामसिपुत्रिकामाक्रष्टुकामेनावलम्बिता करेण कनकभयङ्कलावल[९]म्बिनी कनकदण्डिका।

 राक्षसः---उ[१०]भयोरप्यस्थेने यत्नः।

 विराधशुकः -अथ ज[११]घनाभिघातमुत्प्रेक्षमाणा गजवधूरतिजवनतया[१२] गत्यन्तरमारूढवती । प्रथमगत्यनुरोधप्रत्याकलितमुक्तेन


निबिडं नियमिता यस्य 'कुसुमदाम्नो वैकक्ष्यमुपवीतत्वेन निधानम् । राक्षसेनैव चन्द्रगुप्तोपांशुवधार्थं तस्य निषादित्वेन हास्तिपक्रत्वेन बर्बरकनामा स्वपुरुषो नियोजित इत्यर्थः ।


  1. B. has नियत for नियमित; वैकक्षका° for वैकक्ष्य° E; क्षिका B. N. G, B. om. विपुल coming after this.
  2. चितदर्शनै°BG. °चितै.; P.°मानरूपाकृतौ; G . E. °माने नृपाकृतै; B. N. वणक्याज्ञया; EB, चाणक्यहतकस्याज्ञया.
  3. B. N. नग° for गज° ; E. चन्द्रलेखाभिधानां नागवशाम्; B. N. °धां ना°
  4. B. adds जवेन before this, G. B. read नन्ददैवस्य.
  5. om. A. P, B. G. have दारु° after सूत'; मन्यमानेन वैरोचकस्योपरि &c. B. G. E, मत्वा वै &e. N;B. N. have नि before पातनाय
  6. M, om, मि; G, has हि for बहिः; R. has वारणेषु for ' वाहनेषु; G. onm. स्थितेषु.
  7. भूमिपालेषु B. E. G; G. has वधाय after गुस; चन्द्रलेखनिषादिना हैं.
  8. हैं. has दुण्ड for दण्डिका; कष्टं B.
  9. B. has °लसुखावल°; E: has °लामुखल°
  10. स्वगतम् B. N. add before this E; ततस्ततः at the end of the sentence.
  11. G. om, घ; M. om, ज
  12. E om. न in जवन; B. N. read ततः before प्रथम
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३१&oldid=321388" इत्यस्माद् प्रतिप्राप्तम्