एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
द्वितीयोऽङ्कः।


 विराधगुप्तः—यदितरे[१]षाम् ।

 राक्षसः-( सोद्वेगम्।) कथमि[२]व ।

 विराधगुप्तः—[३]स खलु मूर्खस्तं युष्माभिरतिसृष्टं महान्तमर्थराशिमवाप्य महता व्ययेनोपभोक्तुमारब्धवा[४]न् । ततः कुतोऽयं भूयान्धनागम इ[५]ति पृच्छ्यमानो यदा वाक्यभेदान्बहूनगमत्तदा चाणक्यहतकेन विचित्रवधेन व्यापादितः।

 राक्षसः-( सोद्वे[६]गम्।) कथमत्रापि दैवेनोपहता वयम् । अथ शयितस्य चन्द्रगुप्तस्य शरीरे प्रहर्त्तुमस्मत्प्रयुक्तानां [७]राजगृहस्यान्तर्भित्तिसुरङ्गामेत्य प्रथममेव निवसतां बीभत्सकादीनां [८]को वृत्तान्तः ।

 विराधगुप्तः—अमात्य, दारुणो वृत्तान्तः[९]

 राक्षसः-(सावे[१०]गम्।) कथं दारुणो वृत्तान्तः। न खलु विदितास्ते त[११]त्र निवसन्तश्चाणक्यहतकेन ।

 विराधगुप्तः—अ[१२]मात्य, अथ किम् । प्राक् चन्द्रगुप्तप्रवेशाच्छ्यन ।


  1. आत्मविनाशः B. N. G.
  2. E. om. इव
  3. सखे for स E.; °रनुसृ° for रतिसृ° A. P; E. for next word reads प्रभूतमर्थं; G. महानर्थं; R. has जाल for राशि.
  4. °रव्धः G. E; G. om. following ततः; P. G. om. अयम्; E. has एवम्.
  5. B. N. G. E. add तव before इति; B. N. add अयम् after पृच्छय°; नवदत् R. M.; °न कथयत् B. N; E. reads वहून् before वाक्य; बहुवाक्यभेदमाकुलमकथयत् H.; चणक्यहतकादेशाद्विचित्रेण व°B.E. N. G. H.; चाणक्येन for चा...हतकेन. P.
  6. Om. A. P. R.; सविपादस् M;वयमेवोपहता दैवेन B. N. E.
  7. नरपतिशयनगृहस्यान्तः सुरङ्गयां निवख.° B. N.; नरपतिगृहस्यान्तःसु° &c. as in text G.; नरपतिशयनगृहस्यान्तःसु° &c. as in text E; P. has सताम् for निवसताम्.
  8. A. P. को वा वृ°.
  9. R. M. om. all from अमात्य here to अथ किम् in next speech but one.
  10. Om. P; सोद्दे'. G. omitting कथं-न्तः which follows.
  11. P. has तु after this; G. has वसन्तः for तत्र-केन; N. om. ते-केन except निवसन्तः; E. has हतकस्य for हतकेन
  12. Om. in B.G. N; B. has after this a speech रा°-कथमिव. ॥ विरा° । प्राकू &c.:
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३४&oldid=321398" इत्यस्माद् प्रतिप्राप्तम्