एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
मुदाराक्षसे


 विराधगुसः-अमात्य,नन्वयुक्त्त[१]तरः सुहद्रोह:।

 राक्षसः‌- [२]ततस्ततः ।

 विराघगुसः‌-ततो याच्यमानेन[३] न समर्पितममात्यकलत्रं यदा तदातिकु[४]पितेन चानक्यबतुना‌-

 राक्षसः-(सोद्वेग[५]म् ।) न खलु व्यापादितः ।

 विराधगुसः-न हि[६] | ग्रुहितग्रुहसारः सपुत्रकलत्रो बन्धनगारे निक्षिप्तः ।

 राक्षसः-त[७]त्किं परितुप्टः कथयसि अपवाहितं राक्षसकलत्रमिति ।ननु वत्तुव्यं संयमि[८]तः सपुत्रकलत्रो राक्षस इति।

(प्रविष्य[९] ।)

 पुरुषः‌-जेदु अमछव् | एसो खु सआडदासो पडिआर् भूमिं उवतट्वदो[१०] ।(क)

 राक्षसः-भ[११]द्र, अपि सत्यम् ।


 (क) जयतु अमात्यः ।एष खलु श्कटदासः प्रतिहारभुमिमुपस्थितः ।


 न खलु व्यापादित इति । एतदप्यपकारिजनाद्रुयमुद्वेग: ।


  1. N.E.G.H. om.न्व
  2. M.R.om. oneततः
  3. मानेनापि यदा न c.B;याच्यमानेपि यद न &c.E;G. agress with B.N. have अनेन before अमात्य
  4. B.E.N.G. read तत:forय-ति.
  5. G.has सावेगम्रू;B.om. it and has स न
  6. नहि A.P; किन्तु after हिE.G;and G.has ह्रुत् for ग्रुहएत्;B.N.read अमात्य न खुल् व्यापादित:|किंतु &c.; B.N.E. insert संयम्य after कलत्र:; G.om.नि in निक्षिप्त:
  7. A.M.P. have सखे before this;G.om.तत् and has तु after किम्;B.N.have तत: किम् and E.has इति after किम्; B.E.N. insert अनेन before राक्षस.
  8. B.G.N.om.मि;E reads त्व्यं ग्रुहेतस्येन सपुत्रं; B.G.N. om.पुत्र; R.M. have it after कलत्र.
  9. E has किंचा अत्रान्तरे before this;G.तत: पटाक्षेपेण after प्रविश्य्;जाआदु for जेदुB.N; जयदु जयदु G.E;B.G. have अज्जो for अमचव्; B.E.N. अज्ज;सयडं स अड E.
  10. भुमिमुपहिदो E;भुमिदुवविट्टॉ P.;भुमिमुवट्टीओ M.;भुमिमुवत्तिदो B.N.
  11. प्रियंवदक B.N.G.(scored through);om.in R;E.has सहर्पम् before this.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३९&oldid=321440" इत्यस्माद् प्रतिप्राप्तम्