एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
द्वितीयोऽङ्कः।


 पुरुष[१]: --किं अलिअं अमच्चपादेसु विणिवेदेमि । (क)

 रक्षसः-सखे विराधगुस, कथ[२]मेतत् ।

 विरधगुस:-अमात्य, [३]स्यादेतदेवं यतो भव्यं रक्षति भवितव्यता ।

 राक्षसः-प्रियंवदक, कि[४]मद्यापि चिरयसि । क्षिप्रं प्रवेशयैनम् ।

 पुरुषः-तथा । ( इ[५]ति निष्क्रान्तः ।)

( प्रविष्टः सिद्धार्थकः शकटसक्ष्च[६]।)

शकटदासः-( स्व[७]गतम् ।)

द्दष्ट्वा मौर्यमिव प्रतिष्ठितपदं शूलं धरित्र्याः [८]स्थले
 तल्लुक्ष्मीमिव चेतनश्रमथिनीं शुद्धबुबद्ध[९]स्रजम् ।
श्रुत्वा स्वाम्य[१०]परोषरौद्रविषमानाघाततूर्यस्खना-
 न्न ध्वस्तं प्रथमामिघातकठिनं य[११]त्तन्मदीयं मनः ॥ २१ ॥


 ( क ) किमलीकममात्यपादेषु विनिवेदयामि ।


 दृष्ट्वा मौर्यमिति । अत्र वध्यभूमिखातशूलस्य वध्यस्रजश्च मयेत- ल्लक्ष्मीद्दष्टान्तः मत्सरातिशयजनितासूयाकृतः । जीवकमेंन्द्रियवृत्तीनां मनो‌-


  1. प्रियंव B. N; B.N. have किम् after अलि°;G.E. om. किम् M.P. read अलीअम्; E. अलीयम्; om. it; R. om.वि in विणि°B.N. H. read अमच्चपादोपजीविणॉ मन्तिहुँ जाणन्ति; E.असच्चपदपजीविजन्नो मन्तेतुं जनादि; G. अमच्चपादोपजीविणो जणाणं अली मन्तिदुं जानन्ति; N. (S) agrees omitting जणाणं and reading ण मन्तिजं जाणन्ति:
  2. B.N. read किमे°
  3. स्या-तो ०m.B.यतो om. E. A. M. P. om. एतत्; G. adds हि' after यतो; E. B. have खलु after रक्षति and G.भवितव्यम् £or भव्यम्; B. G. E, N. read रक्षति before भव्यम्.
  4. B. N. यद्येवं तत्किं वि';G. यद्येवं तहि किं विचारयसि; E. यद्यतर्किं विलम्बयसि;M. has क्षिप्रम् after प्रचे°;R. also adding एव before एनम्; G, has समाश्वसय for एनम्; E. has क्षिप्रं प्रवेश्य समाश्वासय माम्.
  5. B. N. B. जं अमच्चो आणवेदिति; G, agrees having इति for तिः
  6. B. E. N. G. ततः प्रविषति सिदर्थकेनानुगम्यमान: शकटदासः
  7. B.N. read दृष्ट्वा आत्मगतम् ; E, आत्मागं.
  8. तले G. E. N. B.; स्तने K.;चेतसः भ्रमथिनीं H.
  9. मूर्धा R; बध्य °A;
    उन्मुच्य वध्यच° B. G. and N. (s) उन्मुच्य कण्ठस्र°: E.om. this and next line; ऊढा च वध्यस्रजम् H.
  10. स्वाम्युपरोध B. G. E. N. H; °स्यपराध M. R.; साम्यपरोवि P.
  11. मन्ये म°. B. G. E. N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४०&oldid=321480" इत्यस्माद् प्रतिप्राप्तम्