एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
मुद्राराक्षसे


 राक्षसः-भद्र, [१]को दोषः। शकटदास, एवं क्रियताम् ।

 शकटदासः[२] यदाज्ञापयत्यमात्यः। ( मुद्रां विलोक्य जनान्तिकम् ।) अमात्य, भवन्नामाङ्कितेयं मुद्रा ।

 राक्षसः-( वि[३]लोक्यात्मगतम् ।) सत्यं नगरान्निष्कामतो मम हस्ताद्राह्मण्या उत्कण्ठाविनो[४]दार्थं . गृहीता । तत्कथमस्य हस्तमुपा गता । (प्रकाशम् ।) भद्र सिद्धार्थक, कुतस्त्वयेयमधिगता ।

 सिद्धार्थकः —अत्यि[५] कुसुमपुरे मणिआरसेद्वी चन्दनदासो णाम । तस्स गेहदुआरपङिस[६]रे पडिदा मए आसादिदा । (ख)


निर्वृतो भवामि । तस्मादिच्छाम्यहमेतया मुद्रया मुद्रितममात्यस्यैव भाण्डागारे स्थापयितुम् । यदा मे प्रयोजनं तदा ग्रहीष्यामि।

 ( ख ) अस्ति कुसुमपुरे मणिकारश्रेष्ठी चन्दनदासो नाम । तस्य गेहद्वारपरिसरे पतिता मया आसादिता ।


 ग्रहीष्यामीति भवतोऽतिसंधानार्थं यदा कटकान्निर्गमिष्यामि तदा ग्रहीष्यामीति कुटिलो गूढाशयः ।


  1. B. N. have भवतु before this; N. (s) has भारः for दोषः; P. E. om. शकट°.
  2. before this E. has सिद्ध। जं अमच्चो आणवेदिति तथा करोति and om, य-त्यः; A has यथा fo£ यदा°;G. has आयुष्मान् for अमास्यः;and B. and N. इति after it. G. has वि° before मुद्राम् and N. and E. om. ज-म् and भवत् after' अमात्य
  3. वि-म् om. G;B. N. have सचिषादं सवितर्कमात्म° after विलोक्य-B. N. read कष्टम् for सत्यम् which followS.
  4. After सत्यम् in B. G. E; N. G. E. prefix अस्मत् to it; B. N.सतू; G . also adds गृहिण्या after मम and om. ब्राह्मण्या.; G. omतत् and inserts पुनः after' कथम् ; B. E. N. read उपगता for उपागता.
  5. B. G. E. N. have अमात्य before this; G. om. this; B. N. read पुरणिवासी for पुरे in next word; E.मणयार॰; P. सेटी; G. सेठ्ठि; R, and P. have चन्दण° in next word.
  6. दुवार॰ P. A.; परिसरे R. M; दुआरे भूमिए B. N; दुवारे भूमिए G; घरदुवरे पडिया समासाड्या. E; for पडिदा A. P. read पडिताः; M. पतिता; for मए P मये and M. मया; M. omआ in आसा॰; B. N. E. read समासा॰; G. उवलद्धा
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४१&oldid=321483" इत्यस्माद् प्रतिप्राप्तम्