एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
मुद्राराक्षसे


 कञ्चुकी-[१] एवमेवैतत् ।

 राजा-क्रिमेतत् ।

 कञ्चुकी-देव[२], इदम् ।

 राजा-[३]स्फुटं कथय ।

 कञ्चुकी—[४]प्रतिषिद्धः कौमुदीमहोत्सवः ।

 राजा--([५]सक्रोधम् ) आः, केन ।

 कञ्चुकी--देव[६], नातः परं विज्ञापयितुं शक्यम् ।

 राजा—न खलु [७]आर्यचाणक्येनापहृतः प्रेक्षकाणामतिशयरमणीयश्चक्षुषो विष[८]यः ।

 कञ्चुकी-दे[९]व, कोऽन्यो जीवितुकामो देवस्य शासनमतिवर्तेत।

 राजा--शोणोत्त[१०]रे, उपवेष्टुमिच्छामि ।


प्रश्नः।‘पार्वणम्’ इति कचित्पाठः। पर्वणि कार्तिक्यां पौर्णमास्यां भवं त्र्कीडाविधिमित्यर्थः ॥ १० ॥

 एवमेतदिति । चाणक्यकृतं प्रतिषेधं सहसा स्फुटं वक्तुमतिभीतस्येसमस्फुटं सचकितं प्रतिवचनम् ।


  1. B. E. N, G, have देव before this; B. E. N. om. एव; G. om एतत्; R. M. read तत् for एतत्
  2. om. G. E.; B. G. N. have अतः after this; E. has आः
  3. B. B. N. G. have आर्य before this and अभिधीयताम् fox कथय
  4. B.E.N.G. have देव before this
  5. सरोषम् G; B. N. have आर्य after this and G. om आः
  6. B. N. om. this; B. E.N. G. read अस्मार्देभिर्देवो before विज्ञापयितुं and शक्यते for शक्यम् (G. has शक्यः).
  7. आर्येण B. N; E. has आर्य before न.
  8. षोर्विषयः E; M. R. om अपहृत-यः.
  9. om. M.R; कोन्यो after जी-मो G.E.जीवित' A. P; जीवतु’ E; उलङ्गयिष्यति for अतिवर्तेत B.E.N.G.H.
  10. Before this P. A. E. read सत्र्कोधम् G• सरेपम्।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५३&oldid=321644" इत्यस्माद् प्रतिप्राप्तम्