एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
मुद्रराक्षसे


[१] साचिव्यादवरोपयेत्ततो नन्दकुलभक्त्या नन्दान्वय एवायमिति सुहृञ्जनापेक्षया [२]चामात्यराक्षसश्चन्द्रगुत्पेन सह संदधीत । चन्द्रगुप्तोऽपि पितृपर्या[३]यागत एवायमिति संघि[४]मनुमन्येत । ए[५]वं सत्यस्मासु कुमारो न विस्वसेदेत्ययमेषां वाक्यार्थः।

 मलयकेतुः- युज्यते । [६]अमात्यय गृहमादेशय ।

 भागुरायणः-इ[७]त इतः कुमारः ।

( उभौ परिक्रामतः )

 भागुरायणः इ[८]दममात्यगृहम् । प्रविशतु कुमारः ।

 मलयकेतुः-एष प्रविशा[९]मि ।

 राक्षसः-( आत्मगतम् ) अ[१०] ये, स्मृतम् । ( प्रकाशम् ।) भद्र, अपि दृष्टस्त्वया कुसुमपुरे स्तनकलशः ।

 पु[११]रुषः-अमच्च, अह इं। (क)


 ( क ) अमात्य, अथ किम् ।


 सुहृज्जनेति । सुहृज्जनाश्चन्दनदासशकटदासादयः ।


  1. A. P. B. E. N. G. om . स and for °दवरोप° A. E. have °दवरोप° and P. °देवरोप°  ; नन्दकुन्चएवा° A ; °नंकुलान्वयएव° P, after इति B. N.read कृत्वा संपत् and G. E. संयत; E has a च after ' एव; H. reads संजातसुहृज्जनापेक्षया.
  2. वा. P.
  3. पारंपर्याग°Bकृत्वा after °मिति B N.
  4. अङ्गीकुर्यात् H.
  5. य before this B; B. E. N. add अपि after अस्मासु;°श्वस्यदि° for विश्वसेदि° E; R. has एतेषाम् for एषाम्
  6. B. N. G. read अमात्यराक्षसस्य; B. अमात्यराक्षस; B. N. have सखे भागुरायण before this, and मा after गृहः
  7. G. om. this speech; R. om, one इतःB. N. have इति before उभौ.
  8. कुमर before this B. E. N. G. which have राक्षसस्य after अमात्य; G.om, प्रन्र:
  9. B. N. add इति प्रवेशनं नाटयतःE. प्रवेशं नाटयतः
  10. आः B. N.; IE. has स्मृत्वा for अ-न्मु; B.E. N. G. H. om. आत्म° ; P.cads स्वग°; त्वया after कुसुम• R. M. G; B. E. N. add चैतालिकः after पुरे.
  11. कर° B. N.; अध for अह B, E . N. G; किम् forइंE.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८७&oldid=324136" इत्यस्माद् प्रतिप्राप्तम्