एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
मुद्रारक्षसए


देवस्य येन पृथिवीतलवासवस्य
 [१]स्वाग्रासनापनयनानिकृतिर्न सोढा ।
सोऽयं स्खयंकृतनराधिपतेर्मनखी
 मौर्यात्कथं नु परिभूतिमिमां सहेत ॥ ११ ॥

 मलयकेतुः-सखे, चा[२]णक्यस्य वनगमने पुनः प्रतिज्ञारोहणे वा काय खर्थसिद्धिः।

 भागुरायणः --[३]नात्यन्तदुर्योधोऽयमर्थः । यावद्यावच्चाणक्यहतकश्चन्द्रगुप्तह्रीभ[४]वति तावत्तावदस्य स्वार्थसिद्धिः।

 शकटदास् --[५]अलमन्यथा विकल्प्य । उपपद्यत एवैतत् । पश्यत्वमात्यः ।

राज्ञां चूडामणीन्दुद्यौउतिखचितशिखे मूर्तृि विन्यस्तपादः
 स्वैरेवोत्पाद्यमानं किमिति विषहते मौर्य आज्ञविघातम् ।


 मनस्वी मानशीलः ॥ ११ ॥

 स्वार्थसिद्धिरिति । स्वस्य साचिव्यपलाभ इत्यर्थः।

 स्वैरेव स्वकीयैः सेवकैरित्यर्थः । स्वयमभिचरणेन ‘चाणक्यनाम्ना तेनाथ शकटालगृहे रहः। कृत्यां विधाय सप्ताहात्सपुत्रो निहतो नृपः । इति पूर्वोक्तनाभिचारकर्मणा ज्ञातदुःखप्रतिज्ञः। ज्ञातं अनुभूतं दुःखं


  1. साग्रा' E. NH B. . G. .; °पनयजानिकृ° B. N. E. G. H.पनयना नि°P
  2. B. E. N. have भागुरायण before this; P. om. स्य in this and B. E.N. add तपो before वन; °रोपणे for °रोहणे R; after वा E. has simply कार्येखिद्धिः
  3. कुमार before this B. N; B. G. N. read अयम् after' न instead of before अर्थः G. E. omone यावत्; B. N. have निरपेक्षः after यावत्; E. H. have it after' चाणक्यः ( om हतक. )
  4. °भविष्यति R;G. E. on. one तावत् and M. read कार्य for स्वार्थे
  5. B. E. N. G. have अमात्य before this. For अन्य-ऋष्य B. N. read अत्यन्तविकल्पितेन; E. has अन्यथा विकल्पितेन; P. G. अन्यथ विकल्पेन. ; R. G. E. om. एच; B. N .have एतत् befoxe उपप° and कुतः before पश्यस्वमात्यः संभावितेन for विकल्प्य H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९३&oldid=324268" इत्यस्माद् प्रतिप्राप्तम्