एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
चतुर्थोऽङ्कः ।


कौटिल्यः कोप[१]नोऽपि ख्य्म्भएचरन्ङ्यतदु ख्प्रतएग्यो
 दै[२]वात्तीर्णप्रतिज्ञः पुनरपि न करोत्यायतिग्लानिभीतः ॥१२॥

 राक्षसः-श[३]कटदास, एवमेतत् । गच्छ विश्रामय करभकम् ।

 शकटदासः- तथा । ( इति प[४]रुषेण सह निष्क्रान्तः ।)

 राक्षसः--अहमपए कुमारं द्रष्टुमिच्छामि ।

 मलयकेतुः- अहमेवा[५]र्यं द्रष्टुमागतः।

 राक्षसः- (नाट्येनावलोक्य ।) अये कु[६]मारः । ( आसनादु त्थाय । ) इदमासनम् । उपवेष्टुमहर् कुमारः ।

 मलयकेतुः- अ[७]यमुपविशामि । उपविशत्वार्यः । ( यथार्हमुप विष्टः।) आ[८]र्य, अपि सा शिरोवेदना ।

 राक्षसः- कु[९]मार्, कुमारस्याधिराजशब्देनातिरस्कृते कुमारशब्दे कुतो मे[१०] शिरोवेदनायाः सह्यत ।

 मलयकेतुः- उरीक्रु[११]तमेतदार्येण न दुष्प्रापं भविष्यति । तकि-


क्लेशो यस्यां तादृशी प्रतिज्ञा यस्येति बहुत्रीहिगर्भा बहुत्रीहिः । आयति- ग्लानिभीतः प्रतिज्ञातार्थनिर्वहणक्लेशासहिष्णुः प्रतिज्ञालेशं बहुधानुभूय पुनः प्रतिज्ञां कर्तुं बिभीयादित्यर्थः ॥ १२ ॥


  1. कोपितोपि. . H; B. has स्वयमतिचरणे तदुःखः प्रतिज्ञाम्B, स्त्रयमभि चरणे दृष्टदोषः प्रतिक्षम्N. G. agree with text, N. reading °चरण° for °चरण° and G. °चरणाज्जात for चरणज्ञातस्त्रयसीभिचरणे ज्ञातदुःखप्रतिज्ञां H.
  2. B, B. N. G. H. road पूर्ण for तीर्थे; ज्यानि for ग्लानि B. N. H.
  3. सखे before this B. N; B. E. N. have तत् before गच्छ.
  4. यदाज्ञापयत्यमात्य इति करभकेण B.E. N; G. agrees reading पुरुषेण for करभकेण.
  5. R. M.om. एव; A. G. P. 2ead अपि for it; G. om. द्र-तः
  6. B. N. (e) add वागतःB• आगतः.
  7. अहनु° B. N; B. adds स्वयम् ; B. N. before उपवि read इति यथासनमुपविष्टै for यथाहैं; E. G. agree omitting इति.
  8. Om. 1.
  9. Om. B. E. N. (; स्याद्यराज for स्याधिराज° G; B. adds अद्यापि before अतिरस्कृते.
  10. B. B. N. (r) read कुतः for कुतो मे; A. P. read कुतो.
  11. दूरीकृत.° G, N. (s); P. B. ‘उररीकृत; B. स्वयमुरीकृत; M. अरीकृत ;G, om,एतत्
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९४&oldid=324387" इत्यस्माद् प्रतिप्राप्तम्