पृष्ठसम्भाषणम्:श्रीपरात्रिंशिका.pdf/२५२

Latest comment: ३ वर्ष पहले by Soorya Hebbar

@Soorya Hebbar: महोदय, अस्मिन् पृष्टे सम- धिशेरते इति अस्ति। पुस्तके तु एतत् अग्रिम पङ्क्तै अस्ति। अहं किं करोमि | शुद्धिकरण समये सम्यक् न दृश्यते. एषा एव समस्या २२१ पृष्टे अपि असति Sandhyayajur (सम्भाषणम्) १०:५५, १ जून् २०२० (UTC)उत्तर दें

@Sandhyayajur: तद् योजयित्वा समानपङ्कतौ एव भवतु । सम्यक् न दृश्यते चेत् चिन्ता नास्ति । पुटविन्यासः कृतः वर्तते । तत् तथैव भवतु ।

Soorya Hebbar (चर्चा) १०:५९, १ जून् २०२० (UTC)उत्तर दें

@Soorya Hebbar: अस्तु| धन्यवादः| पद्यानि अपि मध्ये वर्तते | पुस्तके तावत् मध्ये नास्ति| किन्तु पुटविन्यासः कृतः इति कारणतः अहं केवलं शुद्धीकरणं करोमि |Sandhyayajur (सम्भाषणम्) ११:०७, १ जून् २०२० (UTC)उत्तर दें

@Sandhyayajur: अस्तु । तथैव करोतु । धन्यवादाः । दशानां पुटानाम् अनन्तरं स्थगनं मास्तु । कुर्वती गच्छतु ।ßSoorya Hebbar (चर्चा) ११:१०, १ जून् २०२० (UTC)उत्तर दें
पृष्ठ "श्रीपरात्रिंशिका.pdf/२५२" पर वापस जाएँ।