ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ३३

← अध्यायः ३२ ब्रह्मवैवर्तपुराणम्
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →

नारायण उवाच ।।
शिवं प्रणम्य स भृगुर्दुर्गां कालीं मुदाऽन्वितः ।।
गत्वा पुष्करतीर्थ च मन्त्रसिद्धिं चकार ह।१।।
स बभूव निराहारो मासं भक्तिसमन्वितः ।।
ध्यायन्कृष्णपदाम्भोजं वायुरोधं चकार सः ।।२।।
ददर्श चक्षुरुन्मील्य गगनं तेजसा वृतम् ।।
दिशो दश द्योतयन्तं समाच्छन्नदिवाकरम् ।।३।।
तेजोमण्डलमध्यस्थं रत्नयानं ददर्श ह ।।
ददर्श तत्र पुरुषमत्यन्तं सुन्दरं वरम्।।४।।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारकम् ।।
प्रणम्य दण्डवन्मूर्ध्ना वरं वव्रे तमीश्वरम् ।।५।।
त्रिस्सप्तकृत्वो निर्भूपां करिष्यामि महीमिति ।।
पादारविन्दे सुदृढां तां भक्तिमनपायिनीम्।।६।।
दास्यं सुदुर्ल्लभं शश्ववत्पादाब्जे च देहि मे ।।
कृष्णस्तस्मै वरं दत्त्वा तत्रैवान्तरधीयत।।७।।
भृगुः प्रणम्य भवनं तज्जगाम परात्परम्।।
पस्पन्द दक्षिणाङ्गं च परं मङ्गलसूचकम्।।८।।
वाञ्छा प्रतीतिजननं सुस्वप्नं च ददर्श ह ।।
मनः प्रसन्नं स्फीतं च तद्बभूव दिवानिशम् ।।
भाष्य स्वजनं सर्वं गृहे तस्थौ मुदाऽन्वितः ।। ।। ९ ।।
स्वशिष्यान्पितृशिष्यांश्च भ्रातृवर्गांश्च बान्धवान् ।।
आनीयानीय विविधान्मन्त्रांश्च स चकार ह ।।3.33.१०।।
पौर्वापर्य्यं स्ववृत्तान्तं तानेवोक्त्वा शुभक्षणे ।।
तैरेव सार्द्धं बलवान्बभूव गमनोन्मुखः ।। ११ ।।
ददर्श मङ्गलं रामः शुश्राव जयसूचकम् ।।
बुबुधे मनसा सर्वं स्वजयं वैरिसंक्षयम्।।१२।।
यात्राकाले च पुरतः शुश्राव सहसा मुनिः ।।
हरिशब्दं सिंहशब्दं घण्टादुन्दुभिवादनम्।।१३।।
आकाशवाणीसंगीतं जयस्ते भवितेति च ।।
नवेङ्गितं च कल्याणं मेघशब्दं जयावहम् ।।१४।।
चकार यात्रां भगवाञ्छ्रुत्वैवं विविधं शुभम् ।।
ददर्श पुरतो विप्रबन्दिदैवज्ञभिक्षुकान् ।।१५।।
ज्वलत्प्रदीपं दधतीं पतिपुत्रवतीं सतीम्।।
पुरो ददर्श स्मेरास्यां नानाभूषणभूषिताम् ।। ।। १६ ।।
शिवं शिवां पूर्णकुम्भं चाषं च नकुलं तथा ।।
गच्छन्ददर्श रामश्च यात्रामंगलसूचकम् ।। १७ ।।
कृष्णसारं गजं सिंहं तुरगं गण्डकं द्विपम् ।।
चमरीं राजहंसं च चक्रवाकं शुकं पिकम् ।। १८ ।।
मयूरं खञ्जनं चैव शंखचिल्लं चकोरकम् ।।
पारावतं बलाकं च कारण्डं चातकं चटम् ।। १९ ।।
सौदामनीं शक्रचापं सूर्य्यं सूर्याप्रभां शुभाम् ।।
सद्योमांसं सजीवं च मत्स्यं शङ्खं सुवर्णकम् ।। 3.33.२० ।।
माणिक्यं रजतं मुक्तां मणीन्द्रं च प्रवालकम् ।।
दधि लाजाञ्छुक्लधान्यं शुक्लपुष्पं च कुङ्कुमम् ।। २१ ।।
पर्णं पताकां छत्रं च दर्पणं श्वेतचामरम् ।।
धेनुं वत्सप्रयुक्तां च रथस्थं भूमिपं तथा ।। २२ ।।
दुग्धमाज्यं तथा पूगममृतं पायसं तथा ।।
शालग्रामं पक्वफलं स्वस्तिकं शर्करां मधु ।।२३।।
मार्ज्जारं च वृषेन्द्रं च मेषं पर्वतमूषिकम् ।।
मेघाच्छन्नस्य च रवेरुदयं चन्द्रमण्डलम्'।। ।। २४ ।।
कस्तूरीं व्यजनं तोयं हरिद्रां तीर्थमृत्तिकाम् ।।
सिद्धार्थं सर्षपं दूर्वां विप्रवालं च बालिकाम् ।। २५ ।।
मृगं वेश्यां षट्पदं च कर्पूरं पीतवाससम् ।। गो
मूत्रं गोपुरीषं च गोधूलिं गोपदाङ्कितम् ।। २६ ।।
गोष्ठं गवां वर्त्म रम्यां गोशालां गोगतिं शुभाम् ।।
भूषणं देवमूर्तिं च ज्वलदग्निं महोत्सवम् ।।२७।।
ताम्रं च स्फटिकं वन्द्यं सिन्दूरं माल्यचन्दनम् ।।
गन्धं च हीरकं रत्नं ददर्श दक्षिणे शुभम् ।।२८।।
सुगन्धिवायोराघ्राणं प्राप विप्राशिषं शुभाम् ।। २९ ।।
इत्येवं मङ्गलं ज्ञात्वा प्रययौ स मुदाऽन्वितः ।।
अस्तं गते दिनकरे नर्म्मदातीरसन्निधौ।।3.33.३०।।
तत्राक्षयवटं दिव्यं ददर्श सुमनोहरम् ।।
अत्यूर्ध्वं विस्तृतमतिपुण्याश्रमपदं परम्।।३ १।।
पौलस्त्यतपसः स्थानं सुगन्धिमरुदन्वितम्।।
कार्तवीर्य्यार्जुनाभ्याशे तत्र तस्थौ गणैः सह।।३२।।
सुष्वाप पुष्पशय्यायां किङ्करैः परिसेवितः।।
निद्रां ययौ परिश्रान्तः परमानन्दसंगतः।।३३।।
निशातीते च स भृगुश्चारु स्वप्नं ददर्श ह ।।
न चिन्तितं यन्मनसा वायुपित्तकफं विना ।। ३४ ।।
गजाश्वशैलप्रासादगोवृक्षफलितेषु च ।।
आरुह्यमाणमात्मानं रुदन्तं कृमिभक्षितम् ।। ३५ ।।
आरुह्यमाणमात्मानं नौकायां चन्दनोक्षितम् ।।
धृतवन्तं पुष्पमालां शोभितं पीतवाससा ।। ३६ ।।
विण्मूत्रोक्षितसर्वांगं वसापूयसमन्वितम् ।।
वीणां वरां वादयन्तमात्मानं च ददर्श ह ।। ३७ ।।
विस्तीर्णपद्मपत्त्रैश्च स्वं ददर्श सरित्तटे ।।
दध्याज्यमधुसंयुक्तं भुक्तवन्तं च पायसम् ।। ३८ ।।
भुक्तवन्तं च ताम्बूलं लभन्तं ब्राह्मणाशिषम्।।
फलपुष्पप्रदीपं च पश्यन्तं स्वं ददर्श ह।।३९।
परिपक्वफलं क्षीरमुष्णान्नं शर्करान्वितम् ।।
स्वस्तिकं भुक्तवन्तं स्वं ददर्श च पुनः पुनः ।। 3.33.४० ।।
जलौकसा वृश्चिकेन मीनेन भुजगेन च ।।
भक्षितं भीतमात्मानं पलायन्तं ददर्श सः ।। ।। ४१ ।।
ततो ददर्श चात्मानं मण्डलं चन्द्रसूर्य्ययोः ।।
पतिपुत्रवतीं नारीं पश्यन्तं सस्मितं द्विजः ।। ४२ ।।
सुवेषया कन्यका स स्मितेन द्विजेन च ।।
ददर्श श्लिष्टमात्मानं तुष्टेन परितुष्टया ।। ४३ ।।
फलितं पुष्पितं वृक्षं देवताप्रतिमां नृपम् ।।
गजस्थं च रथस्थं च पश्यन्तं स्वं ददर्श ह ।। ४४ ।।
पीतवस्त्रपरीधानां रत्नालङ्कारभूषिताम् ।।
विशन्तीं ब्राह्मणो गेहं पश्यन्तं स्वं ददर्श ह ।। ४५ ।।
शंखं च स्फटिकं श्वेतमालां मुक्तां च चन्दनम् ।।
सुवर्णं रजतं रत्नं पश्यन्तं स्वं ददर्श ह ।। ४६ ।।
गजं वृषं च सर्पं च श्वेतं च श्वेतचामरम् ।।
नीलोत्पलं दर्पणं च भार्गवो वै ददर्श ह ।। ४७ ।।
रथस्थं नवरत्नाढ्यं मालतीमाल्यभूषितम् ।।
रत्नसिंहासनस्थं स्वं भृगुः स्वप्ने ददर्श ह ।। ४८ ।।
पद्मश्रेणीं पूर्णकुम्भं दधि लाजान्घृतं मधु ।।
पर्णच्छत्रं छत्रिणं च भृगुः स्वप्ने ददर्श ह ।। ४९ ।।
बकपंक्तिं हंसपंक्तिं कन्यापंक्तिं व्रतान्विताम् ।।
पूजयन्तो घटं शुभ्रं भृगुः स्वप्ने ददर्श ह ।। 3.33.५० ।।
मण्डपस्थं द्विजगणं पूजयन्तं हरं हरिम् ।।
जयोऽस्त्वित्युक्तवन्तं तं भृगुः स्वप्ने ददर्श ह ।। ५१ ।।
सुधावृष्टिं पर्णवृष्टिं फलवृष्टिं च शाश्वतीम् ।।
पुष्पचन्दनवृष्टिं च भृगुः स्वप्ने ददर्श ह ।। ५२ ।।
सद्योमांसं जीवमत्स्यं मयूरं श्वेतखञ्जनम् ।।
सरोवरं च तीर्थानि भृगुः स्वप्ने ददर्श ह ।। ५३ ।।
पारावतं शुकं चाषं शंखं चिल्लं च चातकम् ।।
व्याघ्रं सिंहं च सुरभीं भृगुः स्वप्ने ददर्श ह ।।५४।।
गोरोचनां हरिद्रां च शुक्लधान्याचलं वरम् ।।
ज्वलदग्निं तथा दूर्वां भृगुः स्वप्ने ददर्श ह ।।५५।।
देवालयसमूहं च शिवलिंगं च पूजितम् ।।
अर्चितां मृन्मयीं शैवां भृगुः स्वप्ने ददर्श ह ।। ५६ ।।
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च ।।
भृगुर्ददर्श स्वप्ने च बुभुजे च पुनः पुनः ।। ५७ ।।
दिव्यवस्त्रपरीधाना रत्नभूषणभूषिताः ।।
अगम्यागमनं स्वप्ने चकार भृगुनन्दनः ।।५८।।
ददर्श नर्त्तकीं वेश्यां रुधिरं च सुरां पपौ ।।
रुधिरोक्षितसर्वाङ्गः स्वप्ने च भृगुनन्दनः ।। ५९ ।।
पक्षिणां पीतवर्णानां मानुषाणां च नारद ।।
मांसानि बुभुजे रामो हृष्टः स्वप्नेऽरुणोदये ।। 3.33.६० ।।
अकस्मान्निगडैर्बद्धं क्षतं शस्त्रेण स्वं पुनः ।।
दृष्ट्वा च बुबुधे प्रातः समुत्तस्थौ हरिं स्मरन्।। ६१ ।।
अतीव हृष्टः स्वप्नेन प्रातःकृत्यं चकार सः ।।
मनसा बुबुधे सर्वं विजेष्यामि रिपुं ध्रुवम् ।। ६२ ।।
इति श्रीब्रह्मवैवत्ते महापुराणे तृतीये गणपति खण्डे नारदनारायणसंवादे त्रयस्त्रिंशत्तमोऽध्यायः ।। ३३ ।।