भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १०४

त्रिवर्गसप्तमीव्रतनिरूपणम्

शृणुष्व संयतः काम्यानुपवासांस्तथापरान् ।
तांस्तानाश्रित्य यान्कामान्कुरुतेप्सितमानसः । । १
सप्तम्यां शुक्लपक्षे तु फाल्गुनस्येह मानवः ।
जपन्हेलीति देवस्य नाम भक्त्या पुनःपुनः । । २
देवार्चने चाष्टशतं कृत्वैतच्च जपेच्छुचिः ।
स्नातः प्रस्थानकाले तु उत्थाने स्खलिते क्षुते । । ३
पाखण्डान्पतितांश्चैव तथैवान्यायशालिनः ।
नालपेत तथा भानुमर्चयेच्छ्रद्धयान्वितः । ।
इदं चोदाहरेद्भानौ मनः संधाय तत्परः । ।४
हंसहंस कृपालुस्त्वमगतीनां गतिर्भव ।
संसारार्णवमग्नानां त्राता भव दिवाकर । । ५
एवं प्रसाद्योपवासं कृत्वा नियतमानसः ।
पूर्वाह्ण एव च सकृत्प्राश्याच्चाचमनीयकम् । । ६
स्नात्वार्चयित्वा हंसेति पुनर्नाम प्रकीर्तयेत् ।
वज्रधारात्रयं चैव क्षिपेत्त्रिर्देवपादयोः । । ७
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयन् ।
मर्त्यलोके गतिं श्रेष्ठां कृष्ण प्राप्नोति वै नरः । । ८
उत्क्रांतस्तु व्रजेत्कृष्ण दिव्यं हंसालयं शुभम् ।
वृषध्वजप्रसादाद्वै संक्रन्दनश्रिया वृतः । । ९
आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।
तथैवाश्वयुजे चैव अनेन विधिना नरः । । 1.104.१०
उपोष्य सम्पूज्य तथा मार्तण्डेति च कीर्तयेत् ।
गोमूत्रप्राशनोत्पूतो धनी धनपुरं व्रजेत् । । ११
आराधितस्य जगतामीश्वरस्याव्ययात्मनः ।
उत्क्रांतिकाले स्मरणं भास्करस्य तथाप्नुयात् । । १२
क्षीरस्य प्राशनं कृष्ण विधिं चैव यथोदितम् ।
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् । । १३
तेनैव विधिना कृष्ण भास्करेति च कीर्तयेत् ।
स याति भानुसालोक्यं भास्करं स्मरति क्षये । । १४
प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेप्सितम् ।
चातुर्मास्ये तु सम्पूर्णे कृत्वा पुस्तकवाचनम् । । १५
कथां तु भास्करस्येह सङ्गीतकमथापि वा ।
धर्मश्रवणमभीष्टं सदा धर्मध्वजस्य तु । । १६
वाचकं पूजयित्वा तु तस्मात्कार्यं विपश्चिता ।
श्राद्धमन्येन पक्वेन वाचकेन द्विजेन तु । ।
दिव्येन च यथायुक्तमभीष्टं भास्करस्य हि । । १७
एवमेव गतिं श्रेष्ठां देवानामनुकीर्तनात् ।
प्राप्नुयात्त्रिविधां कृष्ण त्रिलोकाख्यां नरः सदा । । १८
कथितं पारणं यत्ते प्रथमं गोधराधनम् ।
आधिपत्यं तथा भोगांस्ततः प्राप्नोति मानुषः । । १९
द्वितीयेन तथा भोगान्गोपतेः प्राप्नुयान्नरः ।
सूर्यलोकं तृतीयेन पारणेन तथाप्नुयात् । । 1.104.२०
एवमेतत्समाख्यातं गतिप्रापकमुत्तमम् ।
विधानं देवाशार्दूल यदुक्तं सप्तमीव्रते । । २१
यः श्वेतां सप्तमीं कुर्यात्सुगतिं श्रद्धया नरः ।
तथा भक्त्या च वै नारी प्राप्नोति त्रिविधां गतिम् । । २६२
एषा धन्या पापहरा तिथिर्नित्यमुपासिता ।
आराधनाय यस्तेषां यदा भानोर्धराधर । । २३
पठतां शृण्वतां चापि सर्वपापभयापहा ।
तथा धन्या च पुण्या च त्रिवर्गादीष्टदा सदा । । २४.

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे त्रिवर्गसप्तमीव्रतनिरूपणं नाम चतुरधिकशततमोऽध्यायः । १०४ ।