भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ११२

तृतीयपदव्रतवर्णनम्

ब्रह्मोवाच
एवं कृष्ण सदा भानुर्नरैर्भक्त्या यथाविधि ।
फलं ददात्यसुलभं सलिलेनापि पूजितः । । १
न भानुर्जीवदानेन न पुष्पैर्न फलैस्तथा ।
आराध्यते सुयुद्धेन हृदयेनैव केवलम् । । २
रागादपेतं हृदयं वाग्दुष्टा नानृतादिभिः ।
हिंसाविरहितं कर्म भास्कराराधनत्रयम् । । ३
रागादिदूषिते चित्ते नास्पन्दी तिमिरापहः ।
बध्नाति तं नरं हंसः कदाचित्कर्दमाम्भसि । । ४
तमसो नाशनायालं चेन्दोर्लेखा ह्यनारतम् ।
हिंसादिदूषितं कर्म केशवाराधने कुतः । । ५
जनश्चित्ताप्रसादाद्वै न चाप तिमिरापहम् ।
तस्मात्सत्यस्वभावेन सत्यवाक्येन चाच्युत । । ६
अहिंसकेन चादित्यो निसगदेव तोषितः ।
सर्वस्वमपि देवाय यो दद्यात्कुटिलाशयः । । ७
स नैवाराधयेदेवं देवदेवं दिवाकरम् ।
रागादपेतं हदयं कुरु त्वं भास्करार्पणम् । ।
ततः प्रापयसि दुष्प्राप्यमयत्नेनैव भास्करम् । । ८
विष्णुरुवाच
देवेशः कथितः सम्यल्काम्योऽयं भास्करो मयि ।
आराधनविधिं सर्वं भूयः पृच्छामि तं वद । । ९
कुले जन्म तथारोग्यं धनवृद्धिश्च दुर्लभा ।
त्रितयं प्राप्यते येन तन्मे वद जगत्पते । । 1.112.१०
ब्रह्मोवाच
मासे तु माघे सितसप्तमेऽह्नि हस्तर्क्षयोगे जगतः प्रसूतिम् ।
सम्पूज्य भानुं विधिनोपवासी सुगन्धधूपान्नवरोपहारैः । । ११
गृही तु पुष्पैः प्रतिपाद्य पूजां दानादियुक्तं व्रतमब्दमेकम् ।
दद्याच्च दानं मुनिपुङ्गःवेभ्यस्तत्कथ्यमानं विनिबोध धीर । । १२
वज्रं तिलान्व्रीहियवान्हिरण्यं यवान्नमम्भः करकामुपानहम् ।
छत्रोपपन्नं गुडफेणिताढ्यं दद्यात्क्रमाद्वस्तु अनुक्रमेण । । १३
यद्येष१ वर्षे विधिनोदितेन यस्यां तिथौ लोकगुरुं प्रपूज्य ।
अश्मन्तनान्यात्मविशुद्धिहेतोः सम्प्राशनानीह निबोध तानि । । १४
गोमूत्रमम्भश्च रसे नु शाकं दूर्वा दधिव्रीहितिलान्यवांश्च ।
सूर्यांशुतप्तं जलमम्बुजाक्ष क्षीरं च मासैः क्रमशः प्रयुज्यः । । १५
कुले प्रधाने धनधान्यपूर्णे पद्मावृते ह्यस्तसमस्तदुःखे ।
प्राप्नोति जन्माऽविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च । । १६
तस्मात्त्वमप्येतदमोघवीर्य दिवाकराराधनमप्रमत्तः ।
कुरु प्रभावं भगवन्तमीशमाराध्य कामानखिलानुपेहि । । १७

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे तृतीयपदव्रतवर्णनं नाम द्वादशाधिकशततमोऽध्यायः । ११२ ।