महाभारतम्-06-भीष्मपर्व-082

← भीष्मपर्व-081 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-082
वेदव्यासः
भीष्मपर्व-083 →

द्रोणेन विराटसूनोः शङ्खस्य वधः ।। 1 ।। द्वन्द्वयुद्धम् ।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-82-1x
प्रवृत्तमात्रे संग्रामे निवृत्ते च सुशर्मणि ।
भग्नेषु चापि वीरेषु पाण्डवेन महात्मना ।।
6-82-1a
6-82-1b
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव।
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ।।
6-82-2a
6-82-2b
दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम् ।
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ।।
ेषां तु प्रमुखे शूरं सुशर्माणं महाबलम् ।
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव।।
6-82-3a
6-82-3b
6-82-4aत
6-82-4b
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् ।
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ।।
6-82-5a
6-82-5b
तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम् ।
संयत्ताः समरे सर्वे पालयध्वं पितामहम् ।।
6-82-6a
6-82-6b
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः ।
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ।।
6-82-7a
6-82-7b
ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् ।
रणे भारतमायान्तमाससाद महाबलः ।।
6-82-8a
6-82-8b
महाश्वेताश्वयुक्तेन भीमवानरकेतुना ।
महता मेघनादेन रथेनातिविराजता ।।
6-82-9a
6-82-9b
समरे सर्वसैन्यानामुपयानं धनञ्जयम्।
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ।।
6-82-10a
6-82-10b
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् ।
मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ।।
6-82-11a
6-82-11b
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् ।
न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम् ।।
6-82-12a
6-82-12b
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः ।
भ्रातृभिः सह पुत्रैश्च तथाऽन्यैश्च महारथैः ।।
6-82-13a
6-82-13b
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा।
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ।।
6-82-14a
6-82-14b
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः ।
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ।।
6-82-15a
6-82-15b
शरांश्चाशीविषाकाराज्ज्वलितान्पन्नगानिव ।
द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः ।।
6-82-16a
6-82-16b
ध्वजमेकेन विव्याधक सारथिं चास्य पञ्चभिः ।
धनुरेकेषुणाऽविध्यत्तत्राक्रुध्यद्द्विजर्षभः ।।
6-82-17a
6-82-17b
तस्य द्रोणोऽवधीदश्वाञ्शरैः सन्नतपर्वभिः।
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ।।
6-82-18a
6-82-18b
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः।
आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः ।।
6-82-19a
6-82-19b
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ ।
महता शरवर्षेण वारयामाससतुर्बलात् ।।
6-82-20a
6-82-20b
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् ।
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वरः ।।
6-82-21a
6-82-21b
स तस्य हृदयं भित्त्वा पीत्त्वा शोणितमाहवे।
जगाम धरणीं बाणो लोहितार्द्रवरच्छदः ।।
6-82-22a
6-82-22b
स पपात रणे तूर्णं भारद्वाजशराहतः।
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ।।
6-82-23a
6-82-23b
हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात्।
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ।।
6-82-24a
6-82-24b
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्।
दारयामास समरे शतशोऽथ सहस्रशः ।।
6-82-25a
6-82-25b
शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे।
आजघान भ्रवोर्मध्ये नाराचैस्त्रिभिराशुगैः ।।
6-82-26a
6-82-26b
स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः ।
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ।।
6-82-27a
6-82-27b
अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः ।
ध्वजं सूतमथो राजंस्तुरगानायुधानि च ।।
6-82-28a
6-82-28b
शरैर्बहुभिराच्छिद्य पातयामास संयुगे ष।
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ।।
6-82-29a
6-82-29b
खङ्गमादाय सुशितं विमलं च शरावरम् ।
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ।।
6-82-30a
6-82-30b
सखङ्गस्य महाराज चरतस्तस्य संयुगे ।
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ।।
6-82-31a
6-82-31b
ततः शरसहस्राणि बहूनि भरतर्षभ ।
प्रेषयामास समरे द्रौणिः परमकोपनः ।।
6-82-32a
6-82-32b
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम्।
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ।।
6-82-33a
6-82-33b
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम्।
चर्माच्छिनदसिं चास्थ खण्डयामास संयुगे ।।
6-82-34a
6-82-34b
शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः ।
शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः ।।
6-82-35a
6-82-35b
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ।
तमापतन्तं सहसा कालानलसमप्रभम् ।।
6-82-36a
6-82-36b
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।
शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ।।
6-82-37a
6-82-37b
शिखण्डी तु भृशं राजंस्तड्यमानः शितैः शरैः ।
आरुरोह रथं तूर्णं माधवस्य महात्मनः ।।
6-82-38a
6-82-38b
सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे।
अलम्बुसं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः ।।
6-82-39a
6-82-39b
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत।
अर्धचन्द्रेण समरे तं च विव्याध सायकैः ।।
6-82-40a
6-82-40b
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्।
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ।।
6-82-41a
6-82-41b
असंभ्रमस्तु समरे वध्यमानः शितैः शरैः ।
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ।।
6-82-42a
6-82-42b
विजयाद्यदनुप्राप्तं माधवेन यशस्विना।
तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा ।।
6-82-43a
6-82-43b
अलम्बुसं शरैरन्यैरभ्याकिरत सर्वतः।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ।।
6-82-44a
6-82-44b
तत्तथा पीडितं तेन माधवेन यशस्विना ।
प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे ।।
6-82-45a
6-82-45b
........ माघवता जित्वा भारत सात्यकिः।
शैनेयः प्राणद?ज्जित्वा योधानां तव पश्यताम् ।।
6-82-46a
6-82-46b
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः ।
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ।।
6-82-47a
6-82-47b
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली।
धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम् ।।
6-82-48a
6-82-48b
छादयामास समरे शरैः सन्नतपर्वभिः ।
स च्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ।।
6-82-49a
6-82-49b
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर ।
धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिःक ।।
6-82-50a
6-82-50b
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ।
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ।।
6-82-51a
6-82-51b
हयांश्च चतुरः शीघ्रं निजघान महाबलः ।
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ।।
6-82-52a
6-82-52b
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली ।
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति।।
6-82-53a
6-82-53b
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः ।
राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ।।
6-82-54a
6-82-54b
ततो नृपं पराजित्य पार्षतः परवीरहा ।
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान् ।।
6-82-55a
6-82-55b
कृतवर्मा रणे भीमं शरैरार्च्छन्महारथः ।
प्रच्छादयामास च तं महामेघो रविं यथा ।।
6-82-56a
6-82-56b
ततः प्रहस्य समरे भीमसेनः परंतपः ।
प्रेषयामास संक्रुद्धः सायंकान्कृतवर्मणे ।।
6-82-57a
6-82-57b
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः ।
नाकम्पत महाराज भीमं चार्च्छच्छितैः शरैः ।।
6-82-58a
6-82-58b
तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः ।
सारथिं पातयामास सध्वजं सुपरिष्कृतम् ।।
6-82-59a
6-82-59b
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा ।
शकलीकृतसर्वाङ्गः श्वावित्तु शललैर्यथा ।।
6-82-60a
6-82-60b
हताश्वश्च ततस्तूर्णं सुबलस्य रथं ययौ।
स्वालस्य ते महाराज तव पुत्रस्य पश्यतः ।।
6-82-61a
6-82-61b
भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत्।
निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ।।
6-82-62a
6-82-62b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
सप्तमदिवसयुद्धे द्वशीतितमोऽध्यायः ।।

सम्पाद्यताम्

6-82-60 सर्वाङ्गो हताश्वः प्रत्यदृश्यतेति झo पाठः ।।

भीष्मपर्व-081 पुटाग्रे अल्लिखितम्। भीष्मपर्व-083