महाभारतम्-10-सौप्तिकपर्व-011

← सौप्तिकपर्व-010 महाभारतम्
दशमपर्व
महाभारतम्-10-सौप्तिकपर्व-011
वेदव्यासः
सौप्तिकपर्व-012 →

मकुलेन युधिष्ठिरसमोषं प्रति द्रौपथानयनम्।। 1 ।। द्रौपद्या द्रौणिमस्तकमणिहरणचोदितेन भीमेन नकुलसारथिना रथेन द्रौणिवभ्राय प्रस्थानम्।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
वैशम्पायन उवाच। 10-11-1x
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पात्रौन्सखींस्तथा।
महादुःखपरीतात्मा बभूव जनमेजय।।
10-11-1a
10-11-1b
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः।
स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च।।
10-11-2a
10-11-2b
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्।
सुहृदो भृशसंविग्नाः सांत्वयाञ्चक्रिरे तदा।।
10-11-3a
10-11-3b
`कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम्।
प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः'।।
10-11-4a
10-11-4b
तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः।
नकुलः कृष्णया सार्धमुपायात्परमार्तया।।
10-11-5a
10-11-5b
उपप्लाव्यं गता सा तु श्रुत्वा सुमहदप्रियम्।
तदा विनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया।।
10-11-6a
10-11-6b
कम्पमानेव कदली वातेनाभिसमीरिता।
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि।।
10-11-7a
10-11-7b
न बभौ वदनं तस्या रुदन्त्याः शोककर्शितम्।
फुल्लपद्मपलाशाक्ष्या मेघावृत इवोडुराट्।।
10-11-8a
10-11-8b
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः।
वाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः।।
10-11-9a
10-11-9b
सा समाश्वासिता तेन भीमसेनेन भामिनी।
रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत्।।
10-11-10a
10-11-10b
दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम्।
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै।।
10-11-11a
10-11-11b
दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गामिनम्।
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि।।
10-11-12a
10-11-12b
आत्मजान्क्षत्रधर्मेण श्रुत्वा शूरान्निपातितान्।
स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि।।
10-11-13a
10-11-13b
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा।
शोको मां दहते गाढो हुताशन इवाश्रयम्।।
10-11-14a
10-11-14b
तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः।
हियते सानुबन्धस्य युधि विक्रम्य जीवितम्।।
10-11-15a
10-11-15b
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः।
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः।।
10-11-16a
10-11-16b
एवमक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्।
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी।।
10-11-17a
10-11-17b
दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम्।
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्।।
10-11-18a
10-11-18b
क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे।
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि।।
10-11-19a
10-11-19b
स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः।
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने।।
10-11-20a
10-11-20b
द्रौपद्युवाच। 10-11-21x
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः।
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम्।
द्रौणेः शिरस उत्कृत्य जीवेयमिति मे मतिः।।
10-11-21a
10-11-21b
10-11-21c
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना।
भीमसेनकरे स्पृष्ट्वा कुपिता वाक्यमब्रवीत्।।
10-11-22a
10-11-22b
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्।
जहि तं पापकर्माणं शम्बरं सघवानिव।।
10-11-23a
10-11-23b
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन।
श्रुतं तत्सर्वलोकेषु परमव्यसने तथा।।
10-11-24a
10-11-24b
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते।
हिडिम्बदर्शने चैव तथां त्वमभवो गतिः।।
10-11-25a
10-11-25b
तथा विराटनगरे कीचकेन भृशार्दिताम्।
मामप्युद्वृतवान्कृच्छ्रात्पौलोमीं मघवानिव।।
10-11-26a
10-11-26b
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा।
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव।।
10-11-27a
10-11-27b
वैशम्पायन उवाच। 10-11-28x
तस्या बहुविधं दुःखं निशम्य परिदेवितम्।
न चामर्षत कौन्तेयो भीमसेनो महाबलः।।
10-11-28a
10-11-28b
स काञ्चनविचित्राङ्गमारुरोह महारथम्।
आदाय रुचिरं चित्रं समार्गणगुणं धनुः।।
10-11-29a
10-11-29b
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः।
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्।।
10-11-30a
10-11-30b
ते हयाः पुरुषव्याघ्र दीप्यमानाः स्वतेजसा।
वहन्तः सहसा जग्मुर्हरयः शीघ्रगामिनः।।
10-11-31a
10-11-31b
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः।
`द्रोणपुत्रगतेनाशु ययौ मार्गेण भारत'।।
10-11-32a
10-11-32b
।। इति श्रीमन्महाभारते सौप्तिकपर्वणि
ऐषीकपर्वणि एकादशोऽध्यायः।। 11 ।।

सम्पाद्यताम्

10-11-11 दिष्ठ्येति। पुत्रनाशापेक्षया राज्यप्राप्तिसुखं तव महदित्यधिक्षेपः।। 10-11-11 एकादशोऽध्यायः।।

सौप्तिकपर्व-010 पुटाग्रे अल्लिखितम्। सौप्तिकपर्व-012