← अध्यायः २ योगपादः
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
योगपादस्य अध्यायाः

}

पाद्मसंहितायाम्.
तृतीयोऽध्यायः

  • प्राणायामविधिः*

श्रीभगवान्----
त्रैवर्णिक स्स्ववर्णोक्तै राश्रमानुगुणै स्तथा।
आचारै राचरन्युक्तै र्वासुदेवार्चने रतः।। 3.1 ।।
विविक्तं देशमासाद्य सर्वसंबाधवर्जितम्।
योगाङ्गद्रव्यसम्पूर्णं तत्र दारुमये शुभे।। 3.2 ।।
आसने कल्पिते दर्भवासः कृष्णाजिनादिभिः।
तालमात्रसमुत्सेधे तालद्वयसमायुते।। 3.3 ।।
उपविश्यासने वश्ये स्वस्तिकादि यथारुचि।
बध्वा प्रागाननस्सम्यक् ऋजुकायस्समाहितः।। 3.4 ।।
नासाग्रव्यस्तनयनो दन्तैर्दन्तानसंस्पृशन्।
रसनां तालुनि व्यस्य श्लथबाहुद्वयान्वितः।। 3.5 ।।
आकुञ्चतशिराः रिञ्चित् निबध्नन् योगमुद्रया।
हस्तौ यधोक्त विधिना प्राणायामं समाचरेत्।। 3.6 ।।

  • प्राणायाम लक्षणम् *

रेचनं पूरणं वायोः रोधनं रेचनं तथा।
(1) चतुर्भिः क्लेशनं वायोः प्राणायाम उदीरितः।। 3.7 ।।
(1. प्लावनं रेचनं वायोः)
हस्तेन दक्षिणेनै व पीडयन्नासिकापुटम्।
इडयापूर येदन्तर्वा युमात्मनि कुम्भयेत्।
शनैश्शनै रथ बहिः क्षिपेत्पिङ्गलयानिलम्।। 3.8 ।।
द्वात्रिंशन्मात्रयटा कुक्षौ पूरयेदिडयानिलम्।
भूयष्षोडशमात्राभिश्चतुष्षष्ठ्यातु मात्रया।। 3.9 ।।
सम्पूर्णकुम्भवद्धेहं (2) पूरयेन्मातरिश्वना।
पूरणान्नाडयस्सर्वाः पूर्यन्ते मातरिश्वना।। 3.10 ।।
(2. कुम्भयोन्मातरिश्वना.)

  • प्राणायामफलम् *

एवं कृतेसति ब्रह्मन् चरन्तिदश वायवः।
हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम्।। 3.11 ।।
पूरणेन तथा कुम्भी करणा (3) दुन्मुखं स्थितम्।
गलकूपविरूढं तु तदधोमुखमम्भुजम्।। 3.12 ।।
(3. दुज्ज्वलम्.)
नालं (4) तालनिभं तस्य दलाष्टकसमन्वितम्।
कदली पुष्पसङ्काशं चन्द्रकान्तसमप्रभम्।। 3.13 ।।
(4. तालबतम्.)
सन्ध्ययोर्मध्यरात्रे च प्राणायामांस्तु षोडश।
एकाहमात्रं कुर्वाणस्सर्वपापैः प्रमुच्यते।। 3.14 ।।
किमन्यैर्भहुभिः प्रोक्तैः प्राणायामपरायणाः।
निर्धूतसर्वपाप्मानो वत्सरत्रयपूरणे।। 3.15 ।।
पश्यन्ति मामपि ब्रह्मन् हृदयाम्भोरुहेस्थितम्।
संवत्सरत्रयादूध्वं प्राणायामपरो नरः।। 3.16 ।।
योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः।
अल्पाशी स्वल्पनिद्रश्च तेजस्वी बलवान्भवेत्।। 3.17 ।।
अपमुत्युमतिक्रम्य दीर्घमायुरवाप्नु यात्।
प्रस्वेदजननं यस्य प्राणायामेषु सोऽधमः।। 3.18 ।।
कम्पनं वपुषो यस्य प्राणायामेषु मध्यमः।
उत्थानं वपुषो यस्य स उत्तम उदाहृतः।। 3.19 ।।
अधमे व्याधिपापानां नाशस्स्यान्मध्यमे पुनः।
पापरोगमहाव्याधि नाशस्स्यादुत्तमे पुनः।। 3.20 ।।
अल्पमूत्रो ल्पविष्ठश्च लघुदेहो मिताशनः।
(5) वश्येन्द्रियः पटुमतिः कालत्रयविदात्मवान्।। 3.21 ।।
(5.पट्विन्द्रियः)
रेचकं पूरकं मुक्त्वा कुम्भीकरणमेवयः।
करोति त्रिषुलोकेषु नैव तस्यास्तिदुर्लभम्।। 3.22 ।।
नाभकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान्।
धारयन्मनसा प्राणान् सन्ध्याकालेषु सर्वदा।। 3.23 ।।
सर्वरोगविनिर्मुक्तो (6) भवेद्योगी गतक्लमः।
कुक्षिरोगविनाशस्स्यात् नाभिकन्देषु धारणात्।। 3.24 ।।
(6. जीवेद्योगी.)
नासाग्रे धाणाद्धीर्षु (7) मायुष्यं देहलाघपम्।
पादाङ्गष्ठे भवेद्धृत्या वायोः कमलसंभव।। 3.25 ।।
 (7. मायुवैन्.)
वायुमाकृष्य जिह्वाग्रे पिबन्नश्रमदाहाभाक्।
ब्राह्मे मुहोर्ते संप्राप्तेवायुमाकृष्यजिह्वया।। 3.26 ।।
पिबत स्त्रिषुमानेषु वाक्सिस्धिर्महतीभवेत्।
आभ्यस्यतश्चषण्मासा न्महारोगविनाशनम्।। 3.27 ।।
यत्र यत्र धृतो वामुरङ्गे रोगादिदूषिते।
धारणादेव मरुतस्तत्तदारोग्यमश्रुते।। 3.28 ।।
मनसो धारणादेव श्वसनो धारितो भवेत्।

  • मनसस्थैर्य निरूपणम् *

मनस्थ्सापना हेतुरुच्यते कमलासन।। 3.29 ।।
करणानि समाहृत्य विषयेभ्यस्समाहितः।
(8) अपानमूर्ध्वमाकृष्य वस्तेरुपरि धारयेत्।। 3.30 ।।
(8.असानादुर्ध्व.)
बध्नन्कराभ्यां श्रोत्राति करणानि यथातथम्।
युञ्ञानस्य यधोक्तेन वर्त्मना स्ववशं मनः।। 3.31 ।।

  • वायुजयः *

मनस्पृष्टस्सवै वायुस्स्वव शेस्थाप्यते सदा।
नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते।। 3.32 ।।
तिस्रश्च नाडिकाः प्राणस्तावत्यश्च (9) चरत्ययम्।
(10) शंखिनीविवरे याम्ये प्राणः प्राणभृतां सताम्।। 3.33 ।।
(9.चरन्त्यपि.) (10. शित्विनीविवरे बाह्ये.)
तावन्तश्च पुनः कालं सौम्ये चरति सन्ततम्।
इत्थं क्रमेण चरता वायुना वायुजिन्नरः।। 3.34 ।।
अहश्च रात्रिं पक्षं च मासऋत्वयनादिकम्।
अन्तर्मुखो विजानीयात्कालभेदनं समाहितः।। 3.35 ।।
अङ्गुष्ठादिस्वावयवस्फुरणादर्शनैरपि।
अरिष्टैर्जीवितस्यापि जानीयात्क्षयमात्मनः।। 3.36 ।।
ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः।।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
योगपादे पञ्चभूतस्थान निर्णयोनाम
तृतीयोऽध्यायः।


*************-----------
"https://sa.wikisource.org/w/index.php?title=योगपादः/अध्यायः_३&oldid=206895" इत्यस्माद् प्रतिप्राप्तम्