लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १२०

← अध्यायः ११९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १२०
[[लेखकः :|]]
अध्यायः १२१ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! पश्चाद् याम्यलोकैः प्रपूजितः ।
देवायतनभक्तस्तु पूजां प्राप्य यमार्पिताम् ।। १ ।।
विमानेन ययौ तस्मान्नैर्ऋतां दिशमेकलः ।
ददर्श नगरीं रम्यां स्वर्गतुल्यां सुवर्णजाम् ।। २ ।।
निर्ऋतानां राक्षसानां प्रासादैरभिशोभिताम् ।
लक्षयोजनविस्तीर्णप्राकारपरिवेष्टिताम् ।। ३ ।।
मृषामायेन्द्रजालानां शालाभिः ऋद्धिसंभृताम् ।
अर्बुदार्बुदपद्मानां राक्षसानां कुटुम्बकैः ।। ४ ।।
निषेवितां महास्वर्गोपमां चाऽम्बरसंस्थिताम् ।
सूर्यवद् भ्राजमानां तां विलोक्य भक्तराट् तदा ।। ५ ।।
दीर्घस्वरेण तालाद्यैः सहितं कीर्तनं हरेः ।
हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ।। ६ ।।
बालकृष्ण हरेकृष्ण परब्रह्म रमापते ।
लक्ष्मीपते माणिकीश पारवतीप्रभापते ।। ७ ।।
श्रीगोपाल सतांपाल राधेश कंभरात्मज ।
अक्षरेश च गोपेश मुक्तेश कुंकुमाधिप ।। ८ ।।
कृष्णनारायण विष्णो परमेश जनार्दन ।
मुक्तिनाथ महाविष्णो श्रीपते पुरुषोत्तम ।। ९ ।।
एवं नैर्ऋतपुर्यां स विचरन्नम्बरे गृणन् ।
नामानि श्रावयामास नैर्ऋतेभ्यो मनुं तथा ।। 2.120.१ ०।।
नैर्ऋताश्च प्रजालोकाः श्रुत्वा श्रुत्वा शुभां गिरम् ।
निष्पापा अभवन् रक्षोगणाश्च दिव्यविग्रहाः ।। ११ ।।
रक्षोभावविहीनाश्च दिव्यपार्षददेहिनः ।
सम्भूय मुक्तरूपाश्च विहाय नगरीं निजाम् ।। १ २।।
ययुर्भक्तबलेनैव कल्पलतोत्थवाहनैः ।
गजयानैर्विमानैश्च देवायनार्पितैस्तदा ।। १३।।
अक्षरं ब्रह्मलोकं ते तथा वैकुण्ठमित्यपि ।
तथा गोलोकमेवाऽन्येऽमृतं वाऽव्याकृतं परे ।। १४।।
यथेष्टं पार्षदा भूत्वा तत्तद्धामसु ते गताः ।
अनादिश्रीकृष्णनारायणनामश्रवेण ते ।। १५।।
महापुण्याब्धयो भूत्वा ययुर्वै ब्रह्म शाश्वतम् ।
अथ तस्मात्प्रदेशात् स व्योम्ना वै वारुणीं पुरीम् ।। १६।।
पश्चिमायां ययौ कुर्वन् नामसंकीर्तनं हरेः ।
लक्षयोजनविस्तीर्णप्राकारान्तःकृताश्रयाम् ।। १७।।
ददर्श तां भ्रमन् व्योम्ना विमानेन समन्ततः ।
श्रावयामास जनताः प्राचेतसीर्मुहुर्मुहुः ।। १८।।
ताः सर्वाश्च प्रजा दिव्या भूत्वा श्रुत्वाऽभिधां मनुम् ।
कल्पवल्लीकृतैर्यानैर्ययुस्ते धाम चैश्वरम् ।। १९।।
नरा नार्यो दिव्यदेहाः सर्वथा दिव्यरूपिणः ।
भिन्नधामानि च ययुर्देवायनसमागमात् ।।2.120.२०।।
अथ तस्मात्प्रदेशाच्च व्योम्ना वै वायवीं पुरीम् ।
ययौ देवायनो भक्तो गृणन्नाम हरेर्मुहुः ।।२१ ।।
वायूनां देवताः सर्वा मरुतां सृष्टयस्तथा ।
वायवीयशरीरास्ते श्रुत्वाऽभिधां मनुं हरेः ।।२२।।
लक्षयोजनमध्यस्थास्तदा पुरीप्रजाजनाः ।
दिव्यदेहधरा भूत्वा ययुर्धाम हरेः खलु ।।२३।।
विमानं तु भ्रमद् व्योम्ना सर्वां प्राचेतसीं पुरीम् ।
प्रजास्तत्र स्थिताः संश्रावयामास हरे हरे ।।२४।।
देवायनोऽपि ताः संप्रेषयामास हरेर्गृहम् ।
तथाऽन्यान्यपि धामानि कल्पवल्लीविमानकैः ।।२५।।
अथोत्तरां दिशं देवायनर्षिः प्रययौ ततः ।
कौबेरीं सुपुरीं लक्षयोजनायतदुर्गिकाम् ।। २६ ।।
ददर्शाऽम्बरमार्गेण गृणन् नाम मनुं हरेः ।
तां भ्रमन् सविमानेन तद्गतां यक्षकप्रजाम् ।। २७।।
श्रावयामास नामानि कृष्णनारायणप्रभो ।
हरेब्रह्म परब्रह्म यक्षान् मुक्तान् चकार सः ।।२८।।
क्षयं यातानि पापानि यक्षाणां पुण्यशालिनाम् ।
पुण्यान्येषां वर्धितानि नारायणश्रुतेर्बलात् ।। २९।।
दिव्यदेहास्ततो भूत्वा मुक्तदेहाः समन्ततः ।
कल्पवल्लीसमुत्पन्नविमानैरक्षराभिगैः ।।2.120.३० ।।
ययुस्ते तां पुरीं त्यक्त्वा वैकुण्ठं च गवां स्थलीम् ।
अक्षरं ब्रह्म परमं प्रापुस्ते श्रीहरेर्बलात् ।। ३१ ।।
अथ देवायनो भक्तो ययौ चेशानपालिताम् ।
दिशं विलोकयामास पुरीं तत्रेशपालिताम् ।।३२।।
लक्षयोजनदुर्गान्तर्वर्तिनीं रुद्रशोभिताम् ।
शतरुद्राः कोटिरुद्राः शंकरा ईशमूर्तयः ।।३३ ।।
ईशान्यो रुद्रपत्न्यश्च यत्राऽर्बुदाऽब्जकोटयः ।
भूताः प्रेताः पिशाचाश्च कूष्माण्डाश्च विनायकाः ।।३४।।
वेतालाश्च कुमाराश्च भैरवा गणकोटयः ।
वीराश्च भद्रदेवाश्च डाकिन्यः शाकिनीगणाः ।।३५।।
योगिन्यो योगिनश्चापि यतयश्च विरागिणः ।
वेतालन्यश्च कूष्माण्ड्यः कृत्याश्च पूतनागणाः ।।३६।।
दुर्गाश्च नन्दिनश्चापि चण्डाश्चण्ड्यः सतीगणाः ।
एते यत्राऽसंख्यदासदासीगणावसन्ति हि ।। ३७।।
ईशानस्य हरस्यैव दृष्टा देवायनेन हि ।
ततो विमानं व्योम्नि तद् भ्रामयामास भक्तराट् ।।३८।।
जगादोच्चैर्हरेर्नामाऽनादिकृष्णनरायण ।
कम्भरानन्दन विष्णो गोपालबाल माधव ।। ३९।।
बालकृष्ण हरेकृष्ण पुरुषोत्तम केशव ।
अन्तरात्मन् प्रभाकान्त श्रीकान्त परमेश्वर ।।2.120.४० ।।
हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ।
स्वामिन्नारायण नारायणेश्वर रमेश्वर ।।४१ ।।
माणिक्येश्वर मायेश पार्वतीश्वर भूपते ।
लीलापते विभूतीश राधापते सतांपते ।।४२।।
श्रीवल्लभ श्रीपद्मेश श्रीकृष्ण श्रीनरायण ।
श्रीराम श्रीकमलेश मंगलायतन प्रभो ।।४३।।
इत्येवं स गृणन् कृष्णनामानि च मनुं हरेः ।
श्रावयामास सर्वांश्च मोक्षयामास कर्मतः ।।४४।।
दिव्यदेहमयान् कृत्वा धामयोग्यान् गणान् शुभान् ।
विष्णुतुल्यान् शंभुदासान् दासीः रमासमास्तथा ।।।४२।।
प्रेषयामास वैकुण्ठं गोलोकं चाक्षरं तथा ।
अमृताख्यं दिव्यधामाऽव्याकृतं च किलासकम् ।।४६। ।
साकेतं चापि ये यस्य योग्यास्ताँस्तत्र चैरयत् ।
मुक्तिं कृत्वा तु वै तेषां नामकीर्तनतो हरेः ।।४७।।
विमानैः प्रेषयित्वैव ततः पूर्वां दिशं ययौ ।
उज्ज्वलां कोटिसूर्याभां ददर्शेन्द्रपुरीं शुभाम् ।।४८।।
लक्षयोजनप्राकारवर्तिनीं स्मृद्धिसंभृताम् ।
राजधानीं दिवो रम्यां लोकपालालयां पराम् ।।४९।।
सर्वसुवर्णप्रासादां दिक्पालाद्यधिवासिताम् ।
ग्रहनक्षत्रताराणां प्रासादैरभिशोभिताम् ।।2.120.५०।।
केतूनां सुरवर्गाणामालयैरभितः कृताम् ।
मन्दिरैः सर्वसिद्धीनां वसूनां च सुमन्दिरैः ।।५१ ।।
निधीनां मन्दिरैश्चापि सप्तर्षीणां निवासनैः ।
कृत्तिकानां महासौधैर्दिशां प्रासादकैर्युताम् ।५२।।
रुद्राणां चापि सूर्याणां कामानां चालयैर्युताम् ।
मनूनां च कलानां च तिथीनां मन्दिरैर्युताम् ।।५३।।
मरुतां वालखिल्यानां चारुणानां निवासनैः ।
देवीनामप्सरसां ब्रह्मसरसां तथालयैः ।।५४।।
तत्त्वानां सुसमुद्यानैः कल्पद्रुमैः समन्ततः ।
अमृतानां च कुल्याभिर्ब्रह्मवाट्यभिशोभिताम् ।।।५५।।
सूतैर्मागधलोकैश्च बन्दीजनैः प्रसेविताम् ।
भाटचारणगन्धर्वैः किम्पुरुषैश्च किन्नरैः ।।५६।।
साध्यदेवैर्विश्वदेवैः सिद्धैश्च राजभिर्युताम् ।
सर्वश्रेष्ठां राजधानीं विलोक्य चातिसंभृताम् ।।५७।।
विविधैर्देहिभिः रम्यां भिन्नजातीयवासिभिः ।
हर्षं प्राप्याऽतिवेगेन देवायनर्षिरुत्सुकः ।।५८।।
कीर्तयामास नामानि बालकृष्णस्य वै मनुम् ।
हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ।।५९।।
बालकृष्ण हरेकृष्ण रामकृष्ण जनार्दन ।
श्रीगोपाल सतांपाल कंभरानन्दन प्रभो ।।2.120.६०।।
ब्रह्मप्रियापते राधापते रमापते विभो ।
आत्मपते प्राणपते परब्रह्म परेश्वर ।।६१ ।।
सर्वलोकपते कृष्णनारायण प्रभापते ।
माणिक्येश्वर मायेश सुरेश्वरेश्वरेश्वर ।।६२।।
श्रीभूपारवतीकान्त स्वामिन्नारायण प्रभो ।
अक्षरेश्वर मुक्तेश मोक्षप्रद महाप्रभो ।।६३।।
बालकृष्ण हरेकृष्ण लक्ष्मीकान्त दिवस्पते ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।।६४।।
नारायणेश कृष्णेश कृष्णवल्लभसत्पते ।
विद्याव्यासाऽवतारेश नरनारायण प्रभो ।।६५।।
एवं नामानि बहुधा गृणन् ताली प्रवादयन् ।
भ्रामयन् स्वं विमानं चाभितश्चैन्द्रीं पुरीं तदा ।।६६।।
राधिके! भक्तराट् देवायतनः सात्त्वताग्रणीः ।
मोक्षयामास देवांश्च महेन्द्रपुरवासिनः ।।६७।।
दिव्यदेहान् मुक्तदेहान् धामयोग्यान् विधाय सः ।
प्रेषयामास कल्पद्रुलतोत्थैश्च विमानकैः ।।६८।।
वैकुण्ठं चामृतं चाव्याकृतं गोलोकमक्षरम् ।
परमं धाम मुक्तानां वासार्हं कार्ष्णवाल्लभम् ।।६९।।
धर्मभक्तियुतं सर्वस्वामिना परमात्मना ।
अधिष्ठितं परंधाम परमेशनिषेवितम् ।।2.120.७०।।
देवा नैकविधा देव्यो दिव्यदेहाश्चतुर्भुजाः ।
द्विभुजाश्चाऽष्टहस्ताश्च तथा षोडशबाहवः ।।७ १ ।।
भूत्वा भूत्वा च नामानि श्रुत्वा धाम ययुर्हरेः ।
एवं स्वर्गस्थितान् कृत्वा मुक्तान् नाम्नां प्रकीर्तनैः ।।७२।।
देवायतनभक्तश्च ययावग्निपुरीं ततः ।
यत्राऽग्नयो विभिन्नाश्च वसन्ति कोट्यसंख्यकाः ।।७३ ।।
गर्भाग्नयश्च पाकानामग्नयो जाठराग्नयः ।
ऊष्माग्नयस्तथा होमाग्नयः क्ष्वेडाग्नयस्तथा ।।७४।।
चिन्ताग्नयस्तथा देवाग्नयश्चिताग्नयस्तथा ।
दावाग्नयः शीतवह्निगणाश्चामाग्नयस्तथा ।।७५।।
प्रेताग्नयश्च देवानां मुखरूपाग्नयस्तथा ।
पावकः पवमानश्च पविः श्मशानजास्तथा ।।७६।।
घटाग्नयः सर्वभक्षा हव्यभक्षाग्नयस्तथा ।
वडवानलरूपाश्च तथा मेघानलादयः ।।७७।।
आर्तवा अग्नयश्चापि क्रूराः सौम्या गणास्तथा ।
खन्यग्नयश्च भूतानामग्नयो भिन्नजातयः ।।७८।।
श्वेता रक्तास्तथा कृष्णा नीला पीता हरिद्गुणाः ।
कपीशाः सप्तजिह्वाश्च बहुजिह्वाः प्रदाहकाः ।।७९।।
तान् सर्वान् वीक्ष्य भक्तेशोऽम्बरे विमानसंस्थितः ।
कीर्तयामास बहुधोच्चकैर्नामानि वै हरेः ।।2.120.८०।।
मनुं संश्रावयामास हरे कृष्ण हरे हरे ।
बालकृष्ण परब्रह्म माणिकीराधिकापते ।।८१ ।।
यज्ञनारायण कृष्णवल्लभ श्रीसतीपते ।
परमेश्वर देवेश मुक्तधामपते हरे ।।८२।।
प्रभाकान्त रमाकान्त कमलाकान्त माधव ।
श्रीभूलीलापते कृष्णनारायण सतीपते ।।।८३ ।।
लक्ष्मीनाथ च दीनानां पते ब्रह्मप्रियापते ।
पार्वतीललितास्वामिन् वृन्दाविभूतिपालक ।।८४।।
सर्ववह्निपते विष्णो महाविष्णो नरायण ।
सर्वावतारहेतो श्रीपते गोपालनन्दन ।।८५।।
इत्येवं भक्तराट् देवायतनो नाम वै हरेः ।
गृणन् संश्रावयामास तालवादनकैः सह ।।८६ ।।
भ्रमित्वा परितो वह्नेः पुरीं लक्षायतां शुभाम् ।
वह्नीन् वह्निप्रजाः सर्वा दिव्या भक्तश्चकार ह ।।८७।।
द्विभुजान् सुचतुर्बाहून् बहुबाहून् परान् शुभान् ।
नामकीर्तनसामर्थ्यात् कृत्वा दत्वा मनुं हरेः ।।८८।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।।८९ ।।
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।। 2.120.९०।।
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।। ९१ ।।
'कृष्णवल्लभभक्तोहं श्रीहरिः शरणं मम' ।
इत्येवं तु मनून् तेभ्यो दत्वा मुक्तान् विधाप्य च ।। ९२।।।
वैष्णवान् धामयोग्याँश्च विमानेषु निषाद्य च ।
प्रेषयामास तान् धाम वैकुण्ठं चामृतं तथा ।।९ ३ ।।
अव्याकृतं च गोलोकं परमाऽक्षरधाम च ।
जयशब्दान् प्रकुर्वन्तो ययुस्ते धाम वै हरेः ।।९४।।
इत्येवं राधिके! भक्तो देवायतनसंज्ञकः ।
श्रीहरेश्चात्मवेदी वै मोक्षकर्ताऽभवत्पुरा ।।९५ ।।
अष्टानां दिक्प्रपालानां धामभ्यस्ताः प्रजाः स हि ।
मोक्षयामास सर्वाश्च प्रेषयामास मोक्षणम् ।।९६ ।।
नामकीर्तनभक्त्यैव बलेन श्रीहरेस्तथा ।
मनून् दत्वा स सर्वेभ्यो विधाय वैष्णवान् शुभान् ।। ९७।।
रिक्तान् वै तत्प्रदेशाँश्च कारयामास नामतः ।
न भूतो वा न च भावी देवायनसमो मुनिः ।। ९८।।
आद्यसृष्टौ हि भक्तोऽयं सञ्जातः कृष्णविग्रहः ।
अथ तस्या दिशश्चायं भक्तो विमानमास्थितः ।। ९९।।
आययौ कुंकुमवापीक्षेत्रे हर्षसमन्वितः ।
अनादिश्रीकृष्णनारायणं नत्वा पुरः स्थितः ।। 2.120.१० ०।।
बालकृष्णः समुत्थाय तं भक्तं परिषस्वजे ।
ददौ हृदये चरणौ हस्तौ च मस्तके तथा ।। १०१ ।।
प्रसादं भोजयामास गले हारं ददौ हरिः ।
ऊर्जे धवलप्रतिपद्दिने तस्मै हरिः प्रभुः ।। १ ०२।।
ददौ पारितोषिकं च तथाऽऽवासं निजालये ।
स विश्रान्तिं ततश्चक्रे कार्तिके पूर्णिमाऽवधिम् ।। १०३ ।।
राधिके! पठनादस्या मद्भक्तस्य चमत्कृतेः ।
पाठनाच्छ्रावणाद्वापि श्रवणान्मुक्तिभाग्भवेत् ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने देवायतनर्षेर्भक्त्या प्रसन्नो बालकृष्णस्तद्वशीभूतो जलात्तं ररक्ष, अष्टदिक्पालप्रजाभ्यः श्रीहरेर्नाम श्रावयित्वा
तद्द्वारा तासां मुक्तिं चकारेत्यादिनिरूपणनामा विंशत्यधिकशततमोऽध्यायः ।। १२० ।।