लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २८४

← अध्यायः २८३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २८४
[[लेखकः :|]]
अध्यायः २८५ →

श्रीकृष्ण उवाच-
शृणु राधे! राशियानादिकदेशोद्भवा अपि ।
कृष्णकान्ताः कन्यकाश्चारुरुहुर्यद् विमानकम् ।। १ ।।
शिबिदेवो नृपः कन्याशतेन सह वै तदा ।
आरुरोह विमानं स्वं कुटुम्बादिसमन्वितः ।। २ ।।
थर्कूटस्थो महाराजः पञ्चाशत्कन्यकान्वितः ।
आरुरोह विमानं स्वं वरयात्रार्थमुत्सुकः ।। ३ ।।
वीरजारो महाराजः शतकन्यासमन्वितः ।
आरुरोह विमानं स्वं वरयात्रार्थमुत्सुकः ।। ४ ।।
शक्त्यक्षिक्ष्मापतिश्चापि षष्टिकन्यासमन्वितः ।
एकाधिकशतपिशाचिनीकन्यायुतस्तथा ।। ५ ।।
आरुरोह विमानं स्वं वरयात्रार्थमुत्सुकः ।
कालिमाशनृपकन्याः शते द्वे च विमानकम् ।। ६ ।।
पितृभ्यां सहिताः सर्वाश्चारुरुहुर्विभूषिताः ।
अनादिश्रीकृष्णनारायणस्तदा च राधिकाम् ।। ७ ।।
माणिक्यां श्रीं रमां लक्ष्मीं पद्मजां च विमानके ।
अम्बां हासां सद्गुणां मञ्जुलां चापि विमानके ।। ८ ।।
पराविद्यादिकाश्चापि चत्वारिंशत् शतं तथा ।
न्यषादयद् विमाने वै सर्वशृङ्गारपूर्वकम् ।। ९ ।।
उरलकेतुको राजा त्रिंशत्कन्यासमन्वितः ।
विमानं सुभगं चाध्यरोहद् यात्रार्थमुत्तमम् ।। 2.284.१० ।।
क्रथको नृपतिः पञ्चकन्यायुतो विमानकम् ।
आरुरोह तथा सौम्यो काशीयात्रार्थमुत्तमम् ।। ११ ।।
पृथुराजस्तदा नैजं विमानं चारुरोह वै ।
विंशतिकन्यकाभिश्च सहितो यात्रिकोत्तमः ।। १ २।।
उष्ट्रालस्य दशकन्या आरुरुहुर्विमानकम् ।
हंकारनृपतिः कन्यापञ्चकेन समन्वितः ।
आरुरोह विमानं च काशीयात्रार्थमेव सः ।। १ ३।।
जयकाष्ठलनृपतिः पञ्चकन्यासमन्वितः ।
आरुरोह विमानं च काशीयात्राकृते तदा ।। १४।।
तीराणनृपतिः कन्याषट्केनापि समन्वितः ।
आरुरोह विमानं च काशीयात्रार्थमेव तु ।। १५।।
आल्वीनरः पञ्चकन्यायुतो विमानमुत्तमम् ।
आरुरोह काशीयात्राकृते कुटुम्बवाँस्तथा ।। १६।।
जीनवर्द्धिनृपः सप्तकन्यायुतो विमानकम् ।
आरुरोह काशीयात्राकृते तत्र समुत्सुकः ।। १७।।
अनाथविप्रस्तत्रैककन्यया सह वै तथा ।
आरुरोह विमानं च रथयात्राकृते तदा ।। १८।।
राक्षसेभ्यो मोचिता या प्रकीर्णकास्तु कन्यकाः ।
आरुरुहुर्विमानानि शते द्वे च सहस्रकम् ।। १ ९।।
अल्पकेतुर्नृपः सप्तकन्याभिश्च विमानकम् ।
जयकृष्णवराजर्षिश्चैककन्यायुतस्तथा ।।2.284.२०।।
समारुरुहतुश्चैकं विमानं वरयात्रिकम् ।
परीशानो नृपश्चैकविंशतिकन्यकायुतः ।।२ १ ।।
आरुरोह विमानं च सर्वशृंगारसंभृतम् ।
इन्दुरायो नृपः कन्याद्वययुक्तो विमानकम् ।। २२।।
आरुरोहातिसंहृष्टः सर्वशृंगारसंभृतम् ।
मुद्राण्डो नृपतिः पञ्चदशकन्यासमन्वितः ।। २३ ।।
आरुरोह विमानं च योगयात्राकृते तदा ।
गण्डराजो नवकन्यायुतो विमानमुत्तमम् ।।२४।।
आरुरोह समृद्धं च काशीयात्रार्थमित्यपि ।
लीनोर्णनृपतिः कन्याचतुष्टयसमन्वितः ।।२५।।।
आरुरोह विमानं च कृष्णयात्रार्थमुत्सुकः ।
वृहच्छराख्यो नृपतिश्चैकादशसुतायुतः ।।२६।।
आरुरोह विमानं च योगयात्राकृते तदा ।
बललीनो नृपश्चत्वारिंशत्कन्यासमन्वितः ।।२७।।
स्मृद्धं नैजं विमानं चाध्यारुरोह विभूषितम् ।
वरसिंहो नृपः कन्यापञ्चकेन समन्वितः ।। २८।।
आरुरोह विमानं च काशीयात्राकृते तदा ।
रायगामलभूपश्च पञ्चकन्यायुतस्तदा ।। २९।।
आरुरोह विमानं चाऽपरकन्यात्रयाऽन्वितः ।
स्मृद्धं राज्ञीद्वयं चाप्यारुरोह च विमानकम् ।।2.284.३ ० ।।
फेनतन्तुनृपः कन्याद्वययुक्तो विमानकम् ।
आरुरोह तदा स्मृद्धं काशीयात्रार्थमेव ह । । ३१ । ।
स्तोकहोमनृपश्चैककन्यायुक्तो विमानकम् ।
आरुरोह समृद्धं च काशीयात्राकृते तदा । । ३२ । ।
काष्ठयाननृपस्याऽपि कन्यैका जनकान्विता ।
आरुरोह विमानं च सुस्मृद्धं योगयात्रिकम् । । ३३ । ।
कोलकक्ष्मापतेः कन्या चैका तदा विमानकम् ।
आरुरोह सुसमृद्धं काशीयात्राकृते तदा । । ३ ४। ।
इत्येवं राधिके गौर्यः कृष्णकान्तार्थमेव ताः ।
उत्सुकाः कृतशृंगारा विभूषिता मुदं ययुः । । ३५ । ।
दिनमानार्कनृपतिः कन्याद्वयसमन्वितः ।
आरुरोह विमानं स्वं योगयात्राप्रसिद्धये । । ३६ । ।
रायकिन्नरराजश्च सर्वस्मृद्धे विमानके ।
आरुरोहैकपञ्चाशत्कन्याभिः स्मृद्धिशोभनः । । ३७ । ।
रायरोकीश्वरो राजा चैकविंशतिकन्यकाः ।
आदाय स्वविमानं च समारुरोह वै तदा । । ३८ । ।
रायरणजिद्भूपश्च विंशतिकन्यकायुतः ।
आरुरोह विमानं स्वं स्मृद्धं यात्रार्थमुत्तमम् । । ३९ । ।
रायवाकक्षको राजा कन्यात्रयसमन्वितः ।
आरुरोह विमानं स्वं दिव्ययात्रार्थमेव ह । । 2.284.४० । ।
रायमारीशभूपश्च कन्यात्रयसमन्वितः ।
आरुरोह विमानं स्वं स्मृद्धं यात्रार्थमेव च । । ४१ । ।
रायबलेश्वरो राजा कन्यात्रयसमन्वितः ।
आरुरोह विमानं स्वं काशीयात्रार्थमुत्सुकः । । ४२। ।
रायलम्बारभूपश्च कन्याषट्कयुतस्तदा ।
आरुरोह विमानं च स्मृद्धं यात्राकृते तदा । ।४३ । ।
रायनवार्कभूपश्च कन्यकासप्तकाऽन्वितः ।
आरुरोह विमानं स्वं स्मृद्धं यात्राकृते तदा । ।४४। ।
रायहुण्डेशभूपश्च नवकन्यासमन्वितः ।
आरुरोह विमानं च सर्वस्मृद्धिभृतं ततो । ।४५ ।।
रायकूपेशभूपश्च ह्येककन्यासमन्वितः ।
आरुरोह विमानं च काशीयात्रार्थमित्यथ । । ४६ । ।
कालीमण्डलीनभूपश्चतसृकन्यकायुतः ।
आरुरोह विमानं च स्मृद्धं यात्रार्थमुत्तमम् ।। ४७ । ।
वनजेलेशभूपश्च पञ्चकन्यासमन्वितः ।
समारुरोह च तदा विमानं शोभनं स्वयम् । । ४८ । ।
पारावारपिबक्ष्मेशः कन्यात्रयसमन्वितः ।
आरुरोह विमानं च सर्वस्मृद्धिभृतं तदा । । ४९ । ।
अथ कोटीश्वरो राजा कन्याद्वयसमन्वितः ।
आरुरोह विमानं च सर्वस्मृद्धं तदा शुभम् ।।2.284.५० ।।
श्रीसतीशनृपकन्यास्तिस्रः पित्रा समं तदा ।
आरुरुहुर्विमानं च स्मृद्धं यात्रार्थकं शुभम् ।।५१ ।।
त्रेताकर्कशराजश्च सप्तकन्यासमन्वितः ।
आरुरोह विमानं च स्मृद्धं यात्राकृते तदा ।।५२।।
आण्डजरानृपश्चापि चतुःकन्यासमन्वितः ।
काशीयात्राकृते नैजं विमानं चारुरोह च ।।५३ ।।
बाल्यरजोनृपश्चैककन्यायुक्तो विमानकम् ।
आरुरोह तदा स्मृद्धं कृष्णयात्राकृते शुभम् ।।५४।।
रायसोमनभूपश्च कन्यात्रयसमन्वितः ।
आरुरोह विमानं च कृष्णयात्राकृते तदा ।।५५।।
उरुगवाक्षनृपतिः कन्याद्वयसमन्वितः ।
आरुरोह विमानं स्वं स्मृद्धं यात्राकृते तदा ।।५६ ।।
पराङव्रतस्तथा भूपः कन्याद्वयसमन्वितः ।
आरुरोह विमानं च काशीयात्राकृते तदा ।।५७।।
ईशानपानराजा च स्मृद्धं निजं विमानकम् ।
आरुरोह चैकचत्वारिंशत्कन्यासमन्वितः ।।५८।।
राजा रायपतिर्भूपः रमृद्धं निजं विमानकम् ।
त्रयस्त्रिंशत्सुताभिश्च सहारुरोह यात्रिकम् ।।५९।।
राजारायनृपस्यापि भगिनी स्वविमानकम् ।
कृष्णनारायणपत्नी समारुरोह कन्यका ।।2.284.६ ० ।।
मंगला ललिता रेवा भार्गवी च सरस्वती ।
रमा गंगा दया भक्तिर्मुक्तिश्चैकादशी रतिः ।।६ १ ।।
कामदुघा च तुलसी कमला विरजा सती ।
मूर्तिश्च गोमती स्वर्णरेखा जया च नन्दिनी ।।६२।।
वनिता मोहिनी दोला पुष्पा प्रीतिः कलावती ।
माधवी बदरी चम्पा कुशला च मनुर्मणिः ।।६३ ।।
शान्तिः शान्ता रमा हैमी ऊर्जा विमानमास्थिताः ।
लोमशेन शमं अन्याश्चापि विभूषिताः ।।६४।।
उक्तानां चापि सर्वासां सख्यश्चाप्यर्बुदा हि ताः ।
विभूषिता हि कौबेर्यो माहेन्द्र्यो यमकन्यकाः ।।६५।।
वायव्यो वैश्वकर्म्यश्च वार्क्ष्यो रौद्र्यश्च वह्निजाः ।
श्रावण्यश्चापि खानिज्यः सांवत्सर्यश्च गोपिकाः ।।६६।।
प्राचीन्यश्च पिशंगिन्यो राशियान्यः समुष्ट्रिकाः ।
रोमायन्यश्च पारश्यो धैवर्यः किन्नरीगणाः ।।६७।।
अमर्यश्च तथा गौर्यः पर्यो हारितिकास्तथा ।
आब्रिक्त्यश्चापि पाताल्यः स्वर्ग्यश्चाप्सरसस्तथा ।।६८।।
ब्रह्मसरसौ गान्धर्व्योऽर्बुदकन्याश्च भूषिताः ।
लोमशेन समं स्वस्वपित्रा समं विमानकम् ।।६९ ।।
आरुरुहुः स्वं स्वमर्घ्यं स्मृद्धं सामग्रिकाऽन्वितम् ।
इत्येवं राधिके कृष्णकान्ताः सज्जास्तदाऽभवन् ।।2.284.७० ।।
अथाऽन्ये कृष्णयात्रायामागता महीमानकाः ।
हेमशालायनाद्याश्चर्षयः सेदुर्विमानकम् ।।७१ ।।
चक्रवाक्युर्वशी चापि हनुमान् समगस्त्यकः ।
मंकणकाद्याः ऋषयो देवायतनकोऽपि च ।।७२।।
मेषायनाद्याः ऋषयो मुनिर्लालासनः प्रधीः ।
पञ्चसाहस्रसन्तश्च तथा वृकायनादयः ।।७३ ।।
यवक्रीतादयश्चापि श्वेतव्यासादयस्तथा ।
सनत्कुमारप्रभृतयो निषेदुश्च विमानकम् ।।७४।।
तुषितश्च हारितश्च दिविमानायनादिकाः ।
कुशला योगिनी चापि सांख्ययोगिन इत्यपि ।
शावदीना महाकाली वारिनरश्च क्षेत्रपः ।।७५।।
आर्यायनाद्याः ऋषयो द्वारपो ब्रह्मनादकः ।
वशिष्टाद्याः ऋषयश्च वालखिल्यादिकास्तथा ।
आरुरुहुर्विमानानि कृष्णयात्राकृते तदा ।।७६।।
राधिके! चाऽक्षरमुक्ता मुक्तान्यश्च समन्ततः ।
अवताराः समस्ताश्चाऽवतारिण्यस्तथा तदा ।।७७।।
आरुरुहुर्विमानानि सर्वशृंगारभूषिताः ।
पार्षदा धामगाः सर्वे तथा वैकुण्ठवासिनः ।।७८।।
वासुदेवादयश्चापि भूमा विष्णुर्विराजकः ।
सात्त्विका मुनयश्चापि सिद्धाश्च साधवस्तथा ।।७९।।
आरुरुहुर्विमानानि सुस्मृद्धानि विभूषिताः ।
पितरस्त्वर्यमाद्याश्च लोकपाला दिशां प्रपाः ।।2.284.८०।।
आदित्या वसवश्चापि कुमारावश्विनौ तथा ।
आरुरुहुर्विमानानि कृष्णयात्राकृते तदा ।।८ १ ।।
मरुतः सिद्धयश्चापि निधयश्च ग्रहाः शुभाः ।
सूर्याचन्द्रौ सप्तर्षयो ध्रुवौ च मातरो दिशः ।।८२ ।।
कामदेवो मनवश्च कलाश्च तिथयस्तथा ।
तत्त्वानि भानि च गुणास्तीर्थानि सरितो नदाः ।।८३ ।।
ब्रह्मचारा न्यासवन्तो दिव्यदेवाख्यपादपाः ।
कल्पवल्ल्यः कल्पशिला गृहदेवादयस्तथा ।।८४।।
देवालयास्तथा चैत्याश्चारुरुहुर्विमानकम् ।
नागाः सर्पाश्च दैत्याश्च दानवा राक्षसास्तथा ।।८५।।
सूताश्च मागधाश्चापि बन्दिनश्चारणास्तथा ।
विप्राश्च पण्डिताश्चापि किंपुंसः किन्नरास्तथा ।।८६।।
गान्धर्वाः कथकाश्चापि दासा दास्यश्च कोटिशः ।
आरुरुहुर्विमानानि सर्वशृंगारशोभनाः ।। ८७।।
शिल्पिनः स्वर्णकाराश्च धनाढ्या मखिनस्तथा ।
गुरवो लोमशोक्ताश्च सर्वा कुंकुमवापिका ।।८८।।
आरुरुहुर्विमानानि प्रोद्वाहः कृष्णयोरिति ।
मही तत्र समायाता संस्मृता मेदिनी स्वयम् ।।८९।।
ऋतवश्च समायाता धर्मदेवः स्वयं स्मृताः ।
नरश्चापि समायातो बदरीवनतस्तदा ।।2.284.९० ।।
पीठिका च समायाता देवी त्वक्षरवासिनी ।
मर्दनानि सुमूर्तानि द्रवाणि चाध्यरोहयन् ।।९१ ।।
मण्डपाख्यस्तथा मुक्तः समायातः स्मृतस्तदा ।
माणिक्यस्तंभ एवापि श्रीकृष्णाग्रे समाययौ ।।९२।।
सुदर्शनं तथा चक्रं क्षेत्ररक्षाकरो हरः ।
श्रीहरेः सन्निधौ नत्वा कृतमानाः शुभासने ।।९३ ।।
निषेदुस्ते ततः श्रीमद्गोपालकृष्णकः पिता ।
नवैतान् कुंकुमवापीक्षेत्ररक्षार्थमाह च ।। ९४।।
रक्षन्तु क्षेत्रमेतद्वै वयं यामो वराणसीम् ।
इत्युक्त्वा योग्यसामग्रीर्हेतींश्च पारितोषिकम् ।। ९५ ।।
दत्वा सज्जं प्रचकार विमानं सूर्यवर्चुलम् ।
शृंगारितं बालकृष्णं भ्रातॄन् भगवदादिकान् ।।०१६ ।।
भ्रातृपत्नीस्तथा पितृवर्गानाबालवृद्धकान् ।
कुटुम्बिनो जनान् सम्बन्धिनः सर्वान् विमानके ।।९७।।
नरनारीवर्गसम्बन्धिनः परम्परागतान् ।
न्यषादयद्विमानेषु जयनादानकारयत् ।।९८।।
दुन्दुभयोऽप्यवाद्यन्त यात्राप्रस्थानसूचकाः ।
व्यंगुलानां शुभशब्दाः सर्वश्रवणयोगदाः ।।९९।।
अभवँश्च तदा गान्धर्वाणां वाद्यनिनादकाः ।
तूपशब्दा मेघवच्चाऽभवन् यात्राप्रयाणके ।। 2.284.१० ०।।
अनादिश्रीकृष्णनारायणो विजयतेतमाम् ।
इत्युवाच तदा वाणी दिव्या व्योमविहारिणी ।। १०१ ।।
पुष्पाक्षतादिमांगल्यैर्वर्धितं देविकादिभिः ।
बालकृष्णविमानं च पूर्वाशां गतिमाचरत् ।। १ ०२।।
गीतिकानादितान्येव विमानानि तदाऽम्बरे ।
सहर्षजनशोभानि तत्पश्चाद् गतिमाचरन् ।। १०३ ।।
इत्येवं राधिके चाग्रे ययौ विमानवाहिनी ।
कृष्णयात्रात्मिका शीघ्रं स्वर्गं यातीव शोभते ।। १ ०४।।
मुदं ममौ न हृदये प्रत्येकस्य च देहिनः ।
उज्जगाम महानन्दः प्रोद्वाहः कृष्णयोरिति ।। १०५।।
मरुदेशं समुल्लंघ्य कोशलान् मध्यदेशकान् ।
प्रयागं च समुल्लंघ्य वाहिनी काशिकां ययौ ।। १ ०६।।
कृष्णयानीं गर्जमानो सहस्रचन्द्रसदृशीम् ।
विमानरूपिणीं वीक्ष्य शिवेश्वरोऽतिहर्षितः ।। १ ०७।।
काशीवासाः प्रजाश्चापि समुत्सुका ययुः प्रति ।
वदन्त्यो राधिके! यामः प्रोद्वाहः कृप्णयोरिति ।। १ ०८।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महीमानानां राज्ञां कन्यकादीनामृषीणां च विमानेष्वारोहणं, कृष्णयान्याः काशीं प्रतिगमनं चेत्यादिनिरूपणनामा
चतुरशीत्यधिकद्विशततमोऽध्यायः ।। २८४ ।।