पृष्ठ २४५५

खच पूतौ उत्पत्तौ च अतिक्तान्तोत्पत्तौ सि० कौ० क्र्या०

प० अक० सेट् । खच्ञाति अस्वचीत्--अखाचीत् ।
गणव्यत्यासात् “खचद्वृत्तावलीढम्” कथास० ।

खच बन्धने अद० चुरा० उभ० सक० सेट् । खचयति ते

अचखचत् त । “शकुन्तनीडखचितं बिभ्रज्जटामण्डलम्”
शकु० “रत्नच्छ याखचितबलिभिश्चामरैः क्लान्तहस्ताः” मेघदू०
उद् + सह बन्धने । “अन्यत्र माला सितपङ्कजानामिन्दी-
वरैरुत्खचितान्तरेव” रघुः । “उत्खांचता सह
ग्रथिता” मल्लिना० ।

खचमस पु० खे आकाशे चम्यतेऽसौ चम--असच् । चन्द्रे

त्रिका० “एष सोमोराजा देवानामन्नं देवा एनं भक्षय-
न्तीति” श्रुतेः स्वर्गवासिभिस्तस्यादनात्तस्य तथात्वम् ।

खचर पु० खे आकाशे चरति चर--ट । १ मेघे शब्दच० ।

२ वायौ ३ सूर्य्य च । ४ राक्षसे पु० स्त्री मेदि० स्त्रियां ङीष् ।
“खचरस्य सुतस्य सुतः खचरः खचरस्य पिता न हनः
खचरः । खचरस्य सुतेन हतः खचरः खचरी
परिरोदिति हा खचर!” इति शब्दकल्पद्रुमे द्रोणपर्व्वीयतया
लिखितं तत्तु घटोत्कचबधपर्वण्येव सम्भवदपि तत्र न
दृश्यते । तस्य श्लोकस्यायमथः खचरस्य वायोः सुतस्य
भीमस्य सुतः पुत्रः खचरः घटोत्कचः । खचरस्य राक्ष-
सस्य तस्य पिता भीमः न खचरः राक्षसः । खचरः
घटोत्कचः खचरस्य सूर्य्यस्य सुतेन कर्णेन हतः । खचरी
हिडम्बा तन्माता राक्षसी हा खचरेत्युक्त्वा रोदितीति ।
५ आकाशगामिमात्रे देवपक्षिशरग्रहादी त्रि० स्त्रियां
ङीप् । “पवनोदिक्पतिर्भूमिराकाशं खचरामराः” ।
संकल्पादौ पाठ्यमन्त्रः । अत्र खचरशब्दे न ग्रहा उच्यन्ते
अमरपबनयोः पृथङ्निर्द्देशात् । “खचरनगरकल्पं त्रा-
सयन् पाण्डवानाम्” भा० द्रो० ७ अ० । “पुरं सुरमणीयञ्च
खचरं सुमहाप्रभम्” भा० व० १७३ अ० । खपुरशब्दे
विवृतिः । “जितकाशिनश्च खचरास्त्वरिताश्च महारथाः”
भा० व० २४३ अ० । खचरा गन्धर्वाः ॥ वृ० स० १४ अ०
कूर्मविभागे उत्तरस्यामुक्ते ६ देशभेदे पु० ब० व० । “उत्तरतः
कैलासः” इत्युपक्रमे “हेमतालराजन्यखचरगव्याश्च”
“खचरो रङ्गताले स्यात् गुरुरादौ लघुस्तथा । शान्ते-
ऽथ वा हास्यरसे भवेदेष दशाक्षरः” संगीतदा० उक्ते
७ गीतभेदे पु० ।

खचारिन् त्रि० खे आकाशे चरति--चर--णिनि । १ आकाश-

गामिनि पक्षिसूर्य्यादौ स्त्रियां ङीप् । २ कार्त्तिकेये पु०
“खचारी ब्रह्मचारी च शूरः शरवणोद्भवः” भा० व० १३१ अ

खचित त्रि खच--क्त । १ संयुक्ते त्रिका० २ व्याप्ते शब्दच० ।

३ छुरिते जटाध० ।

खज मन्थे भ्वा० पर० सक० सेट् । खजति अखा(ख)जीत् घटा० णिचि ह्नस्वः खजयति । ०

खज पङ्गुतायां भ्वा० इदित् पर० अक० सेट् । खञ्जति

अखञ्जीत् । खञ्जः । पङ्गुता चेहैकपादविकलता ।

खज पु० खजति मथ्नाति खज--अच् । १ मन्थानदण्डे ।

“पयस्यमर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः । शुक्रं निर्मथ्यते
तद्वद्देहसंकल्पजैः खजैः” भा० शा० २१४ अ० । “दव्नः
सौम्य! मथ्यमानस्य योऽणिमा स ऊर्द्ध्वः समुदीषति
तत्सर्पिर्भवति” छा० उ० । “वायुसहितेन खजेन मथ्य-
मानस्य दध्नः” भा० शा० । “खजोमन्थानः तेन मथ्यमा-
नस्य दध्नः” आन० (हाता) २ दर्व्याम् भरतः ३ युद्धे
च तत्र शत्रोर्मर्द्दनात् तथात्वं “अलर्षि युध्म
खजकृत् पुरन्दर!” ऋ० ८ । १ । ७, “खजकृत् युद्धकर्त्तः!” भा०
स्वार्थे क । खजक । मन्थानदण्डे हेम० ।

खजप न० खज्यते मथ्यते खज--कर्मणि कपन् । घृते उज्ज्वलद० ।

खजल न० खे आकाशे सञ्चितं, खात् पतित वा जल शाक०

त० । १ नीहारे त्रिका० २ आकाशपतिते जले च “वर्षासु
चरन्ति घनैः सहोरगा वियति कीटणूताश्च । तद्विषजुष्ट-
मपेयं खजलमगस्त्योदयात् पूर्वम्” राजवल्लभः ।

खजा स्त्री खज--घटा० भावे अ । १ भन्थने (मओता)

२ मारणे हेम० । कर्त्तरि अच् टाप् । चमसाकारे
३ पाकसाधनद्रव्ये मेदि० । “खजाञ्च दर्पीञ्च करेण
थारयन्” भा० वि० ७ अ० ।

खजाक पुंस्त्री खज--आकन् । १ पक्षिणि उज्ज्वजद०

खजाखार्थे क । २ चमसाकारे पाकसाधने द्रव्ये स्त्री अमरः ।

खजिका स्त्री खजैव स्वार्थे क वा अत इत्त्वम् । खजायां

चमसाकारे पाकसाधनभेदे शब्दचि० ।

खजित् पु० खेन शून्यभावनया जयति संसारं जि--क्विप् ।

बुद्धभेदे सहि “सर्वं शून्यं शून्यमिति” भावनया ऊगतां-
स्थिरत्वनिराकरणेन संसारं जयतीति” तस्य तथात्वं बुद्ध-
शब्दे विवृतिः ।

खज्योतिस् पु० खे आकाशे ज्योतिरस्य । खद्योते कीटभेदे राजनि० ।

खञ्ज त्रि० खजि गतिवैकल्ये अच् । (खोंडा) एकपाद-

विलले । तस्य लक्षणादिकं भावप्र० उक्तं यथा “वायुः
कट्याश्रितः सकथ्नः कण्डरामाक्षिपेत् यदा । खञ्जस्तदा
भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्बवात् । सक्थ्नः कट्यादि-
पृष्ठ २४५६
गुल्फस्य, कण्डरां कक्षास्नायुम् आक्षिपेत् गमनादौ
कम्पयेत् । बधात् गमनादिक्रियाघातात्” । तथाच
एकपादविकलत्वे खञ्जः द्विपादविकलत्वे पङ्कुरिति भेदः ।
तस्यैव भेदः कलापखञ्जः तल्लक्षणं तत्रोक्तं यथा “कम्पते
गमनारम्भे खञ्जन्निव चलक्ष्यते । कलापखञ्जन्तं विद्या-
न्मुक्तसन्धिप्रबन्धनम् । गमनारम्भे कम्पते । एतस्य
खञ्जादयमेव भेदः कलापखञ्ज इति शास्त्रे रूढा संज्ञा न
तु यौगिकी” । तस्य कर्मविशेषविपाकत्वम् शातातपेनोक्तं
यथा “हरिणे निहते खञ्जः शृगाले तु विपादकः” ।
विपादकः पादद्वयगतिशून्यः पङ्गुरित्यर्थः । “काणं वाप्यथ
वा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि शपन् दाप्यो-
दण्डं कार्षापणावरम्” मनुः तस्य दैवपैत्रकर्मकरणकाले-
ऽपसार्य्यतामाह” मनुः “खञ्जो वा यदि काणोदातुः
प्रेष्योऽपि वा भेवत् । हीनातिरिक्तगात्रो वा तमप्यप-
नयेत्ततः” जन्मतः खञ्जत्वे सुश्रुतेन कारणमुक्तं यथा
“दौहदविमाननाच्चकुब्जं कुणिं खञ्जं जडं वामनं विकृ-
ताक्षमनक्षं वा नारी सुतं जनयति” । स्वार्थे क ण्वुल्
वा । खञ्जक तत्रार्थे हेम० । अस्य कडारादिपाठात्
वा पूर्वनिपातः खञ्जबाहुः कलापखञ्ज इत्यादि ।

खञ्जकारि पु० स्वञ्जकस्यारिः (खेंसारि) धान्यभेदे राजनि०

ततसेवनात् खञजत्वं नश्यतीति तस्य तथात्वम् ।

खञ्जखेट पुंस्त्री खञ्ज इव खेटति खिट--गतौ अच् ।

खञ्जन विहगे शब्दमा० । स्त्रियां जातित्वात् ङीष् ।

खञ्जखेल पुंस्त्री खञ्ज इव खेलति खेल--अच् । खञ्जनखगे

स्त्रियां जातित्वात् ङीष् ।

खञ्जन न० खजि--मावे ल्युट् । १ विकलगतौ मेदि० कर्त्तरि

ल्यु । २ स्वनामख्याते पक्षिभेदे पुंस्त्री० स्त्रियां ङीष् ।
स्वार्थे क । तत्रार्थे । तस्य दर्शने शुभाशुभफलाद्युक्तं
वृ० सं० ४५ अ० यथा “खञ्जनको नामायं यो विहग-
स्तस्य दर्शने प्रथमे । प्रोक्तानि यानि मुनिभिः फलानि
तानि प्रवक्ष्यामि । स्थूतोऽभ्युन्नतकण्ठः कृष्णगलो भद्र-
कारको भद्रः । आ कण्ठमुखात् कृष्णः सम्पूर्णः पूरय-
त्याशाम् । कृष्णो गलेऽस्य विन्दुः सितकरटान्तः स
रिक्तकृद्रक्तः । पोतो गोपीत इति क्लेशकरः खञ्जनो
वृष्टः । अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु
पुण्येषु । करितुरगभुजगमूर्घ्नि प्रासादोद्यानहर्म्येषु ।
गोगोष्ठसत्समागमयज्ञोत्वपार्थिवद्विजसमीपे । हस्तितुरङ्ग-
मशालाच्छत्रध्वजचामराद्येषु । हेमसमीपसिताम्बर-
कमलोत्पलपूजितोपलिप्तेषु । दधिपात्रधान्यकूटेषु च
श्रियं खञ्जनः कुरुते । पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च
गोमयोपगते । शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ।
गृहपटलेऽर्थभ्रशो बघ्रे बन्धोऽशुचौ भवति रोगः ।
पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु । महिषोष्ट्र-
गर्दभास्थिश्मशानगृहकोणशर्कराद्रिस्थः । प्राकारभस्म-
केशेषु चाशुभो मरणरुगभयदः । पक्षौ धुन्वन्न शुभः
शुभः पिबन् वारि निम्नगासंस्थः । सूर्य्योदयेऽथो शस्तो
नेष्टफलः खञ्जनोऽस्तमये । नीराजने निवृत्ते यया
दिशा खञ्जनं नृपो यान्तम् । पश्येत्तया गतस्य क्षिप्र-
मरातिर्वशमुपैति । तस्मिन्निधिर्भवति मैथुनमेति यस्मिन्
यस्मिंस्तु छर्दयति तत्र तलेऽस्ति काचः । अङ्गारमत्युप-
दिशन्ति पुरीषणेऽस्य तत्कौतुकापनयनाय खनेद्धरित्रीम् ।
मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः ।
धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ।
नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले
विदध्यात् । सुरभिकुसुमधूपयुक्तमर्धं शुभमभिनन्दितमेवगेति
वृद्धिम् । अशुभमपि बिलोक्य खञ्जनं द्विजगुरुसाधु-
सुरार्चने रतः । न नृपतिरशुभं समाप्नुयान् न यदि
दिनानि च सप्तं मांसभुक् । आ वर्षात् प्रथमे दर्शने
फलं प्रतिदिनं तु दिनशेषे । दिक्स्थानमूर्त्तिलग्नर्क्षशान्त-
दीप्तादिभिश्चोह्यम्” ति० त० । “कृत्वा नीराजनं राजा
बलवृद्धैर्यथाबलम् । शोभनं खञ्जनं पश्येत् जलगोगोष्ठ-
सन्निधौ । (तन्नतिमन्त्रः) “नीलग्रीव! शुभग्रीव! सर्वकाम-
फलप्रद! । पृथिव्यामवतीर्णोऽसि खञ्जरीट! नमीऽस्तु ते” ।
वसन्तराजे “दृष्टोदितेऽगस्त्यमुनौ सुदेशे सुचेष्टितं खञ्जन-
कोविदध्यात्” इत्युपक्रम्य “त्वं योगयुक्तोमुनिपुत्रकस्त्वम-
दृश्यतामेषि शिखोद्गमेन । सं दृश्यसे प्रावृषि निर्गतायां त्वं
खञ्जनाश्चर्य्यमयो नमस्ते” । एतद्वचनात् यदा शिरसि
शिखोद्गमस्तदा खञ्जनो न दृश्यते अगस्त्योदयानन्तरं
शिखाविगमात् पुनर्दृश्यते । दर्शनफलम् “अब्जेषु गोषु
गजवाजिमहोरगेषु । राज्यप्रदः कुशलदः शुचिशाद्वलेषु ।
स्मास्थिकेशनखलोमतुषेषु दृष्टोदुःखं ददाति बहुशः खलु
खञ्जरीटः” । वर्षकृत्ये “वित्तं ब्रह्मणि कार्यसिद्धिर-
तुला शक्रे हुताशे भयं, याम्येत्वग्निभयं सुरद्विषि
कलिर्लाभः समुद्रालये । वायव्यां वरवस्त्रगन्धसलिलं दिव्या-
ङ्गना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्-
लक्षणं खञ्जने” ।
पृष्ठ २४५७
“अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुर्विधम्” नैष०
“युष्मत्कृते खञ्जनगञ्जनाक्षि! शिरोमदीपं यदि याति
यातु” “एकोहि खञ्जनवरोनलिनीदलस्थः” इति च उद्भटः ।
ततः शिवादि० अपत्यादौ अण् । खाञ्जन तदपत्यादौ

खञ्जनरत न० खञ्जनस्येव गोप्यं रतम् । यतीनां गोप्ये

मैथुने हारा० ।

खञ्जना स्त्री खञ्जन इवाचरति खञ्जन + ङ्य क्विप् ।

खञ्जनाकारायां पक्षिपयाम् सर्षप्याम्” मेदि० ।

खञ्जनाकृति पुंस्त्री खञ्जनस्येवाकृतिरस्य । १ खञ्जनाकारे

पक्षिभेदे शब्दच० । ६ त० २ खञ्जनस्याकारे स्त्री ।

खञ्जनासन न० “खञ्नासनमावक्ष्ये यत्कृत्वा सुस्थिरोभवेत् ।

पृष्ठे पादद्वयं कृत्वा हस्तौ भूमौ प्रधापयेत् । भूमौ हस्त-
द्वयं नाथ! पातयित्वाऽनिलं पिबेत् । पृष्ठे पादद्वयं बद्ध्वा
खञ्जनेन जयी भवेत्” रुद्रजामलोक्ते आसनभेदे ।

खञ्जनिका स्त्री खञ्जनस्तदाकारोऽस्त्यस्याः ठन् । खञ्जना-

कारे पक्षिभेदे त्रिका० ।

खञ्जरीट पुंस्त्री खञ्ज इव ऋच्छति ऋ--गतौ बा० कीटन् ।

खञ्जनविहगे अमरः स्त्रियां जातित्वात् ङीष् ।

खञ्जा स्त्री “शिखिगुणितदशलघुरचितमपगतलघुयुगलमपर-

मिदमखिलम् । सगुरु शकलयुगलकमपि सुपरिघटित-
ललितपदवितति भवति शिखा । विनिमयविनिहितशक-
लयुगलकलितपदवितति--विरचितगुणनिचया । श्रुति-
सुखकृदियमपि जगति ञि जशिर उपगतवति सति
मवति खजा । वृ० रत्नाकरोक्ते मात्रावृत्तभेदे अस्यार्थः
“शिखिभिस्त्रिभिर्गुणिता दश लघवस्तैः त्रिंशलघुभि-
रित्यर्थः । रचितम् । अपगतं लघुयुगलं यस्मात् तत्
अष्टाविंशतिलघुकमित्यर्थः एवं आद्यखण्डमित्येवं रूपम्
अपरं द्वितीयं शकलमखिलं सम्पर्शलघरूपमित्यर्थः ।
अन्ते गुरुवर्णेन सहितं शकलयुगलं खण्डद्वयं यस्य
तथाभूतं शिखा नाम छन्दः । तस्याएवार्द्धविनिमयेन
ञि जशिरः उपगतवति सति खजा खञ्जा नाम छन्दः ।

खञ्जार पु० खजि--आरन् खञ्ज इव ऋच्छति वा ऋ--अच्

वा । ऋषिभेदे तस्य गोत्रापत्यम् अश्वादि० फञ् । खाञ्जा-
रायण तद्गोत्रापत्ये पुंस्त्री० । ततः शिवा० अपत्यादौ
अण । खाञजार तदपत्यादौ त्रि० ।

खञ्जाल पु० खजि--कालन् खञ्ज इवालति अल--अच्वा ।

ऋषिभेदे ततः गोत्रापत्ये अश्वा० फञ् । खाञ्जालायन
तद्गोत्रापत्ये पुंस्त्री० ।

खट काङ्क्षायां भ्वा० पर० सक० सेट् । खटति अखाटीत्--अख-

टीत् चखाट । प्रनिखटति ।

खट पु० खट--अच् । १ अन्धकूपे, २ कफे, ३ टङ्के, ४ शस्त्रभेदे

च मेदि० । ५ तृणे हेमच० । ६ लाङ्गले ७ कत्तृणे
इत्यजयपालः ।

खटक पु० खट बा० वुन् । १ नागवीटे २ घटके त्रिका० ।

३ कुब्जितपाणौ शब्दमाला० ।

खटकामुख पु० खटकस्येवामुखमत्र । शराकर्षणमुद्राभेदे शब्दचि० ।

खटिक पु० खट--अस्त्यस्य ठन् । कुब्जितपाणौ हेम० ।

खटिका स्त्री खट--अच् टाप् संज्ञायां कन् अत इत्त्वम् वा ।

१ लेखनसाधनद्रव्यभेदे (खडी) २ कर्णच्छिद्रे ३ वीरणे
(वेणारमूल) विश्वः । “खटिका क्षिणोति” नैष० । खटिका
गुणाश्च भावप्र० उक्ता यथा
“खटिका कटिनी चापि लेखनी च निगद्यते । खटिका-
दाहजिच्छीता मधुरा विषशोथजित् । लेपादेतद्गुणा
प्रोक्ता भक्षिता मृत्तिकासमा । खटी गौरखटी द्वे च
गुणैस्तुल्ये प्रकीर्त्तिते” ।

खटिनी स्त्री खट--बा० इनि ङीप् । लेखनद्रव्ये (खडी) ।

राजनि० । “न पतति खटिनो ससम्भ्रमा यस्य” इत्युद्भटः ।

खटी स्त्री खट--अच् गौरा० ङीष् । (खडी) लेखनसाधन-

द्रव्यभेदे त्रिका० ।

खट्ट वृतौ चुरा० उभ० सक० सेट् । खट्टयति ते अचखट्टत् त ।

खट्टन त्रि० खट्ट--कर्मणि ल्युट् । खर्वे(खाट)हेमच० स्वल्पे-

नैव वस्तुना तस्यावरणात् तथात्वम् ।

खट्टा स्त्री खट्ट कर्मणि अच् । खट्वायां शब्दच० । स्वार्थे क

संज्ञायां कन् वा अत इत्त्वम् । तत्रार्थे खट्टाभेदे त्रि०
शवयाने त्रिका० अभाषितपुंस्कत्वात् वाऽत इत्त्वम् इत्त्वा-
भावे आत्, ह्रस्वो वा । खट्टका खट्टाकाप्युक्तार्थे ।
ह्रस्वार्थे कन् । क्षुद्रखट्वायाम् ।

खट्टाश पुंस्त्री० खट्टः सन् अश्नुते अश व्याप्तौ अच् ।

(खाटाश) इति वनजन्तुभेदे शब्दरत्ना० स्त्रियां ङीष् ।

खट्टास पुंस्त्री खट्ट इवासति दीप्यते अस--दीप्तौ अच् ।

खट्टाशे शब्दरत्ना० ।

खट्टि पु० खट्ट--इन् । शवशय्यायाम् त्रिका० ।

खट्टिक त्रि० खट्टनमावरण खट्टः स शिल्पत्वेनास्त्यस्य ठन् ।

जालादिना पक्षिमारके(पाखिमारा)शाकुनिके शब्दमा०

खट्टेरक त्रि० खट्ट--वा० कर्मणि एरक । खर्वे शब्दमाला ।

पृष्ठ २४५८

खट्वा स्त्री खट्यते निद्रालुभिः खट--आकाङ्क्षायाम् क्वुन् ।

काष्ठनिर्मिते शयनसाधने द्रव्यभेदे । तस्या अङ्गादिनिरू-
पणेन रचनाप्रकारः आकारादिभेदेन नामभेदादिकं
च युक्तिकल्पतरौ उक्तं यथा
“अष्टाभिः काष्ठखण्डैश्च खट्वेति प्रतिचक्षते ।
तिष्ठेत् यदालम्ब्य खट्वा तज्ज्ञेयं चरणाह्वयम् ।
शिरःस्थं व्युपधानं स्यात् अधःस्थं स्यात् निरूपकम् ।
अ लिङ्गने उभे पार्श्वे प्राह भोजमहीपतिः । आलि
ङ्गने चतुर्हस्ते व्युपधाननिरूपके । तदर्द्धेन, तदर्द्धेन
चत्वारश्चरणा इति । सर्वषोड़शिका खट्वा सर्वत्रा-
भयदायिका । आलिङ्गने सार्द्धवेदे व्युपधाननिरूपके ।
साद्धेद्वये, च चरणा हस्तैकपरिसम्मिताः । सर्वाष्टा-
दशिका खटा सर्वकामफलप्रदा । आलिङ्गने पञ्चहस्ते
व्युपधाने निरूपके । तदर्द्धेन, तदर्द्धेन चत्वारश्चरणा
इति । सर्वविंशतिका खट्वा धनधान्यजयप्रदा ।
आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके । त्रिहस्तसम्मिते
पादा हस्तैकपरिसम्मिताः । सर्वैकविंशिका खट्वाएव-
मप्युपजायते । आलिङ्गने सार्द्धपञ्चे व्युपधाने निरू-
पके । तदर्द्धेन, तदर्द्धेन चत्वारश्चरणा इति । सर्व-
द्वाविंशिका खट्वा सर्वसम्पत्प्रदायिनी । आलिङ्गने च
पड़्ढस्ते व्युपधाने निरूपके । त्रिहस्तसम्मिते, पादा
श्चतारश्चरणा इति । चतुर्विंशतिका खट्वा सर्वरोग-
क्षयङ्करी । आलिङ्गने सप्तहस्ते व्युपधाने निरूपके ।
त्रिहस्ते, सार्द्धहस्ताश्च चत्वारश्चरणा इति । सर्वषड़्-
विंशिका खट्वा सर्वसौभाग्यकारिका । आलिङ्गने
सार्द्धसप्ते व्युपधाने निरूपके । सार्द्धत्रिहस्त, सार्द्ध्वाश्च
चत्वारश्चरणा इति । सर्वाष्टाविंशिका खट्वा सर्वभोग-
प्रदायिका । आलिङ्कने चाष्टहस्ते व्युपधाने निरू-
पके । चतुर्हस्ते, सार्द्धहस्ताश्चत्वारश्चरणा इति । सर्व-
त्रिंशतिका खट्वा सर्वकामार्धदायिनी । एवमष्टविधाः
खट्वाः समासेनोपदर्शिताः । आदित्यादिदशाजानां
नृणां सम्पत्तिदायिकाः । कार्य्याः शिल्पिभिरेतासु
विबिधाकृतिकल्पनाः । सर्वषोड़शिका खट्वा सर्वेषामेव
युज्यने । अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्तयुतानि
च । श्रीसर्व्वमङ्गला नाम खट्वैपा पृथिवीपतेः ।
इयं यदा सत्यदना तदा सर्वजयाभिधा । यात्रा
सिद्धिः सर्वसिद्धिर्वजया चाष्टमङ्गला ॥ एकैकहस्त
वृद्व्या तु भवेग्यद्वमतःपरम् । जयोऽथ मङ्गलः प्रेयान्
चित्रकान्तः परोमहान् ॥ एकैकहस्तवृद्ध्व्या तु मञ्चाना
मिति लक्षणम् । सा तुङ्गा ह्यतितुङ्गा च शिखरी विषये
क्षणा । एकैकहस्तवृद्ध्या तु टङ्क इत्यभिधीयते ।
यात्रासिद्धिं समारभ्य येऽमी षोड़श कीर्त्तिताः ।
आदित्यादिदशाजानामाद्यन्तैकद्वयं क्रमात् । दूरदर्शी
दीर्घदर्शी दुर्ल्लङ्घ्योऽथ दुरासदः । यथोत्तरं दशगुणाः
पादैकपरिणाहिनः । प्रासादसंज्ञकाः कार्य्या राज्ञा
सुखममीप्सता । चत्वारस्ते च सर्वेषां भूपतीनां सुखा-
वहाः” । भोजमते तु “सर्वत्रिंशतिकां यावत् आरम्यो
भयषोड़शीम् । खट्वानामिति नामानि अष्टौ हस्तद्वया-
धिकाः । मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखा-
सनम् । प्रचण्डा सर्वतोभद्रा खट्वानामाष्टकं विदुः” ।
ज्योतिःपराशरसंहितायां तु “अष्टाभिः काष्ठख-
ण्डैस्तु योऽङ्गपिण्डोऽभिजायते । स चेत् समो भवेत्
खट्वा प्रणस्या स्यादतोऽन्यथा । समे सर्वा सस्पत्ति-
र्विषमे विषमास्पदम् । तस्मात् खद्वाङ्गपिण्डोयः समः
कार्य्यः स सूरिभिः” । तस्या दोषगुणा यथा “खट्वायां
यो गुणोदोषोमानञ्च परिकीर्त्तितम् । तेनैव खट्वा काष्ठोत्था
तथैव गुणमावहेत् । अनेनैव विधानेन कार्य्यं वहुविधास-
नम् । विना नौकासमं कार्य्यं सर्वत्रैवासनं गुरु” युक्तिक० ।
वृहत्मंहितायां ७९ अ० तस्याः काष्ठविशेषेण शुभाशुभ-
दायकत्वादिकं नामभेदास्तत्त्फलञ्चोक्तं यथा
“सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रविदाम् । राज्ञां
विशेषतोऽतः शयनासनलक्षणं वक्ष्ये । असनस्यन्दन-
चन्दनहरिद्रसुरदारुतिन्दुकीशालाः । काश्मर्यञ्जनपद्मक-
शाका वा शिंशपा च शुभाः । अशनिजलानिलहस्ति-
प्रपातिता मधुबिहङ्गकृतनिलयाः । चैत्यश्मशानपथिजो-
र्ध्वशुष्कवल्लीनिबद्धाश्च । कण्टकिनो वा ये म्युर्महानदी-
सङ्गमोद्भवा ये च । सुरभवनजाश्च न शुभा ये
चापरयाम्य दक्पतिताः । प्रतिसिद्धवृक्षनिर्नितशयनासनमेव-
नात् कुलविनाशः । व्याधिभयव्ययकनहा भवन्त्यनर्थाश्च
नैकविधाः । पूर्वच्छिन्नं यदि वा दारु भवेत्तत्परीक्ष्य-
मारम्भे । यद्यारोहेत्तस्मिन् कुमारकः पुत्रपशुदं तत् ।
सितकुतुममत्तवारणदध्यक्षतपूर्णकम्भरत्न नि । नङ्गखा-
न्यन्यानि च दृष्ट्वारम्भे शुभं ज्ञेयम् । कर्माङ्गलं यवाष्टक-
सुदरासक्तं तुषैः परित्यक्तम् । अङ्गुलशतं नृपाणां महती
शय्या जयाय कृता । नवतिः सैव षडूना द्वादशहीना
त्रिपट कहीना च । नृपात्रमन्त्रिषलपतिपुरोधसां
स्यर्यवासङ्ख्यम् । अर्ज्ञनतोऽष्टांशोनं विष्कुम्भो विश्व-
पृष्ठ २४५९
कर्मणा प्रोक्तः । आयामत्र्यंशसमः पादोच्छ्रायः सकुक्षि-
शिराः । यः सर्वः श्रीपर्ण्याः पर्यङ्को निर्मितः स
धनदाता । असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः ।
यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः ।
चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् । यः पद्म-
कपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम् । कुरुते,
शालेन कृतः कल्याणं शाकरचितश्च । केवलचन्दनरचितं
काञ्चनगुप्तं विचित्ररत्नयुतम् । अध्यासनपर्यङ्कं विबुधै-
रपि पूज्यते नृपतिः! अत्येन समायुक्ता न तिन्दुकी
शिंशपा च शुभफलदा । न श्रीपर्णी न च देवदारुवृक्षो
न चाप्यसनः । शुभदौ तु शाकशालौ परस्परं संयुतौ
पृथक् चैव । तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रकक-
दम्बौ । सर्वः स्पन्दनरचितो न शुभः प्राणान् हिनस्ति
चाम्रकृतः । असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति
बहूत् । आम्रस्यन्दनचन्दनवृक्षाणां स्यन्दनाच्छभाः
पादाः । फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ।
गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे । कार्य्योऽल-
ङ्कारविधिर्गजदन्तेन प्रशस्तेन । दन्तस्य मूलपरिधिं द्वि-
रायतं प्रोझ्य कल्पयेच्छेषम् । अधिकमनूपचराणां
न्यूनं गिरिचारिणां किञ्चित् । श्रीवत्सवर्द्धमानच्छत्र-
ध्वजचामरानुरूपेषु । छेदे दृष्टेष्वरोगविजयधनवृद्धि-
सौख्यानि ॥ प्रहरणसदृशेषु जयो नन्द्यावर्त्ते प्रनष्ट-
देशाप्तिः । लोष्टे त्वलब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ।
स्त्रोरूपे स्वविनाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः । कुम्भेन
निधिप्राप्तिर्यात्राविघ्नं च दण्डेन । कृकलासकपिभुजङ्गे-
ष्वसुभिक्षव्याधयो रिपुवशत्वम् । गृध्रोलूकध्वाङ्क्षश्येना-
कारेषु जनमरकः । पाशेऽथ वा कबन्धे नृपमृत्युर्जन-
विपत् स्रुते रक्ते । कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं
भबति । शुक्लः समः सुगन्धिः स्निग्धश्च शुभाबहो
भवेच्छेदः । अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः ।
ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः । अपसव्यै-
कदिगग्रे भवति भयं भूतसं जनितम् । एकेनावाक्छि-
रसा भवति हि पादेन पादवैफल्यम् । द्वाभ्यां न
जीर्यतेऽन्नं त्रिचतुर्भिः क्लेशबधबन्धाः । सुषिरेऽथ वा
विवर्ण ग्रन्थौ पादस्य शीर्षगे व्याधिः । पादे कुम्भो यश्च
ग्रन्थौ तस्मिन्नुदररोगः । कुम्भाधस्ताज्जङ्घा तत्र कृतो
जङ्घयोः करोति भयम् । तस्याश्चाधारोऽधः क्षयकृद्द्र
व्यख तत्र कृतः । खुरदेशे यो ग्रन्थिः खुरिणां पीडा-
करः स निर्दिष्टः । ईषाशीर्षगयश्च त्रिभागसंस्थो भवेन्न
शुभः । निष्कुटमथ कोलाक्षं शूकरनयनं च वत्सनामं
च । कालकमन्यद्धुन्धुकमिति कथितश्छिद्रसङ्क्षेपः ।
घटवत् सुषिरं मध्ये सङ्कटमास्ये च निष्कुटं छिद्रम् ।
निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् । शूकर-
नयनं विषमं विवर्णमध्यर्धपर्वदीर्घं च । वामावर्त्तं भिन्नं
पर्वमितं वत्सनाभाख्यम् । कालकसञ्ज्ञं कृष्णं धुन्धुक-
मिति यद्भवेद्विनिर्भिन्नम् । दारुसवर्णं छिद्रं न तथा
पापं समुद्दिष्टम् । निकुटसञ्ज्ञे द्रव्यक्षयस्तु कोलेक्षणे
कुलध्वंसः । शस्त्रभयं शूकरके रोगभयं वत्सनाभाख्ये ।
कालकधुन्धुकसञ्ज्ञं कीटैर्विद्धं च न शुभदं छिद्रम् ।
सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु । एकद्रुमेण
धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । त्रिभिरात्मजवृद्धिकरं
चतुर्भिरर्थो यशश्चाग्य्रम् । पञ्चवनस्पतिरचिते पञ्चत्वं
याति तत्र यः शेते । षट्सप्ताष्टतरूणां काष्ठैर्घटिते
कुलविनाशः” वृ० सं० ।
सुश्रुतोक्तेषु चतुर्द्दशसु व्रणबन्धविशेषेषु खट्वाकारे २ बन्धभेदे
“तत्र कोशदामस्वस्तिकानुवेल्लितप्रतोलीमण्डलस्थगिकायम-
कखट्वाचीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दश-
बन्धविशेषाः । तेषां नामभिरेवाकृतयः प्रायेण व्याख्यातः”
तस्य वन्धस्योपयोगस्तत्रैवोक्तो यथा “हनुशङ्खगण्डेषु खट्वाम्”

खट्वाका खट्वा--स्वार्थे क “आदाचार्य्याणाम्” पा० वा आतु ।

खट्टायाम् । अल्पार्थे कन् । २ स्वल्पखट्टायाम् । इत्त्वाभावे
वा ह्रस्वः पक्षेऽतैत्त्वम् । खट्टका खट्टिकाप्यत्र ।

खट्वाङ्ग न० ६ त० । (खाटेरखुर) १ खट्वाशभेदे तदाकारे

२ शिवस्यास्त्रभेदे । “खट्टाङ्गवरधारकः” शिवस्तवः ।
“खट्टाङ्गैः पट्टिशैः शूलैर्लाङ्गलैर्मुषलैरलम्” काशीख०
३ सूर्य्यवंश्ये नृपभेदे पु० । “सुतः पञ्चजनादानीदंशुमा-
निति विश्रुतः । दिलीपस्तनयस्तस्य खट्टाङ्ग इति विश्रुतः”
हरिव० १५ अ० । भागवते तु ९ । ९ । ३२ श्लो० “ततो
दशरथस्तस्मात् पुत्र ऐडिविलिस्ततः । राजा विश्वसहो यस्य
खट्टाङ्गश्चक्रवर्त्त्यभतम्” इत्यनेन अन्यपुत्रता तस्याभिहिता
कल्पभेदादविरोधः । प्रायश्चित्तीयधार्य्ये खट्वाङ्गाकृतौ
४ पात्रभेदे न० “एककालं तु भुञ्जीत चरन् भैक्ष्यं
खकर्मकृत् । कपालपाणिः खष्ट्वाङ्गी ब्रह्वचारी सदोद्यतः”
भा० शा० ३५ अ० । “खट्वाङ्गी चीरवासाश्च” मनुः ।

खट्वाङ्गधर पु० खट्वाङ्गं धरति धृ--अच् । शिवे । भृ--क्विप् ।

खट्वाङ्गभृदपि तत्रार्थे । ३ खट्वाङ्गधारिणि त्रि० ।
पृष्ठ २४६०

खट्वाङ्गमुद्रा स्त्री तन्त्रोक्ते मुद्राभेदे तल्लक्षणं यथा

“पञ्चाङ्गुल्योदक्षिणस्य मिलिताह्यूर्द्धमुन्नताः । खट्वाङ्गमुद्रा-
विख्याता देवस्य सुप्रिया मता” रुद्रया० ।

खट्वाङ्गवन न० नित्यक० । वनभेदे “अहं हि खट्वाङ्गवने

नारदेन समागतः” हरिवं० ७९ अ० ।

खट्वारूढ़ त्रि० खट्वा + आरूढ़ अलौकिकविग्रहे द्वितीयान्तस्य-

क्तान्तेन नित्यसमासः निन्दायाम् । जाल्मे सि० कौ० ।
प्रवृद्धादि० अन्तोदात्तताऽस्य । “वृतस्त्वं पात्रेसमितैः खट्वा-
रूढः प्रमादवान्” भट्टिः । “खट्वारूढ़ः उत्पथप्रस्थितः”
जयमङ्गला । तेन २ तत्रार्थे च ।

खड मन्थने भञ्जने च भ्वा० आत्म० इदित् सक० सेट् । खण्डते

अखण्डिष्ट । चखण्डे खण्डनं खण्डः खण्डितः ।

खड भेदने चुरा० उभ० सक० सेट् । खाडयति--त अचीखडत् त

खाडयाम् वभूव आस चकार चक्रे । खण्डयन् ।

खड न० खड अच् । १ तृणभेदे (खड) २ पानकभेदे, पु० मेदि०

तच्च पानकं वैद्यके प्रसिद्धम् तत्करणप्रकारः वैद्याज्ज्ञेयः
यथाह सुश्रुतः “खडाः खडयवाग्वश्च खाडवाः पानकानि
च । एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः”
स च भोजनकाले प्रस्तरमात्रे पेयो यथोक्तं सुश्रुते
“सूक्तानि च खडांश्चैव सर्वशैलेषु दापयेत्” । खड +
चातुरर्थ्यामनद्यामपि मतुप् मस्य वः । खडवत्
खडसन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप् । ३ ऋषिभेदे पु० तस्य
गोत्रापत्यम् अश्वा० फञ् । खाडायन तद्गोत्रापत्ये पुंस्त्री०

खडक न० खड + संज्ञायां कन् । स्थाणौ “स्थाणुः

खडकमुच्यते” कात्या० श्रौ० १४ । ३ । १२ सू० व्याख्यायां कर्कः ।

खडक्की स्त्री खडक् इत्यव्यक्तब्दं करोति कृ--वा० ड गौ०

ङीष् । पक्षद्वारे (खिड्कि) । खार्थेक ह्रस्वः ।
खडक्किका तत्रार्थे हारा० ।

खडतु पु० खड + अतु । बाहुजङ्घातरणे संक्षिप्तसारः ।

खडयवागू स्त्री खडपक्वा यवागूः । पानकभेदे खडशब्दे

विवृतिः “खडयूषयवागूषु पिप्पल्याद्येव योजयेत्” सुश्रुतः

खडयूष पु० “तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः ।

सुपक्वं खडयूषोऽयमयं चाम्बलिकोऽपरः” चक्रदत्तोक्ते
पक्वतक्रभेदे ।

खड़िक त्रि० खडमस्त्यस्य ठन् । खडयुते । ततः सुतङ्गमा०

चतुरर्थ्याम् इञ् । खाड़िकि तत्सन्निकृष्टदेशादौ त्रि० ।

खडी स्त्री खड--अच् गौ० ङीष् । खटिकायाम् शब्दच० ।

सैव क हस्वः । खडिका तत्रार्थे ।

खडु स्त्री खड--क-- । मृतशय्यायां संक्षिप्तसारः ।

खडूर त्रि० खडमस्त्यस्य वा० ऊरच् । खडयुक्ते । “खडूरें

अविचङ्क्रमां खर्विकां खर्ववासिनीम्” अथर्व० ११ । ९ । १६ ।
ततः शुभ्रा० अपत्ये ढक् । खाडूरेय तदपत्ये पुंस्त्री०

खडोन्मत्ता स्त्री खडेन उन्मत्ता । खडवृणेनोन्मत्तायाम् । ततः

शुभ्रा० अपत्ये ढक् । खाडोन्मत्तेय तदपत्ये पुंस्त्री० ।

खड्ग खड--भेदने गन् । असिशब्दे ५५१ पृ० दर्शितलक्षणके

लौहादिमये १ प्रहरणास्त्रमेदे । “न हि खङ्गो विजानाति-
कर्मकारंस्वकारणम्” उद्भटः(खाग्)इति ख्याते २ पदार्थे
३ गण्डकशृङ्गे ४ गण्डके (गाण्डार) पुंस्त्री० । ५ बुद्धभेदे
पु० मेदि० ६ चोरनामगन्घद्रव्ये पु० राजनि० । खङ्ग-
स्योत्पत्तिः शब्दकल्पद्रुमे ब्रह्मयज्ञाग्नित उक्ता
तत्प्रमाणस्य मूलमृग्यम् । तस्य चालने गतिभेदस्त्रयोदशविधः
महाभारते उक्तो यथा “मण्डलाकारतः खङ्गभ्रामणं
भ्रान्त १ सुच्यते । तदेव बाहुमुद्यम्य कृतमुद्भ्रान्त २ मीरि-
तम् । भ्रामणं स्वस्य परितः खङ्गस्याविद्ध ३ मुच्यते ।
परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम् । शत्रोराक्रमणा-
र्थाय गमनन्त्वाप्लुतं ४ मतम् । खङ्गस्याग्रेण तद्देहस्पर्शनं
प्रसृतं ५ मतम् । वञ्चयित्वा रिपौ शस्त्रपातनं गदितं
सृतम् ६ । परिवृत्तं ७ भवेच्छत्रोर्वामदक्षिणतो गतिः ।
पश्चात् यदापसरणं निवृत्तं ८ सम्प्रचक्षते । अन्योन्य
ताड़नं प्राहुः सम्पात ९ मुभयोरपि । आधिक्यमात्मनो
यत् तत्समुदीर्ण १० मुदीरितम् । अङ्गप्रत्यङ्गदेशेषु भ्रामणं
भारतं ११ स्मृतम् । विचित्रखङ्गसञ्चारदर्शनं कौशिकं १२
स्मृतम् । निलीय चर्मनिक्षेपो यदसेः सात्त्वतं १३ हि तत्”
वह्निपुराणे खङ्गचर्मयुद्धे द्वात्रिंशत्स्थानान्युक्तानि यथा
“भ्रान्तनुद्भ्रान्तमाविद्धमाप्लुतं विसृतं सृतम् । सम्पातं
समुदीर्णञ्च श्येनपात--मथाकुलम् । उद्धूतमवधूतञ्च सव्यं
दक्षिणमेव च । अनालक्षितविस्फोटौ करालेन्दुमहा-
मुखौ । विकरालनिपातौ च विभीषणभयानकौ ।
समग्रार्द्धतृतीयांशपादपादार्द्धधारणम् । प्रत्यालीढमथा-
लीढं वराहललितं तथा । इति द्वात्रिंशतो ज्ञेयाः
खङ्गचर्मबिधौ रणे” । गण्डकरूपखङ्गस्य पञ्चनखत्वेऽपि
भक्ष्यतामाह मनुः “श्वाविधं शल्यकं गोधां खङ्गकूर्मशशां-
स्तथा । भक्ष्यान् पञ्चनखेष्वाहुः” । अस्य मांसस्य श्राद्धे
प्रशंसामाह” मनुः “कालशाकं महाशल्कः खङ्ग-
लौहामिषं मधु । आनन्त्यायैव कल्पन्ते मुग्यन्नानि च,
सर्वशः” । “प्रायोविषाणपरिमोक्षलघूत्तमाङ्गान् खङ्गां-
श्चकार नृपतिर्निशितैः क्षुरप्रैः” रघुवंशमहाकाव्य ।
पृष्ठ २४६१

खड्गिधेनु स्त्री खङ्गिनी धेनुः जातित्वात् युवतिपोटेत्यादि

कर्म० पूर्वनिपातः पुंवच्च । गण्डकजातिधेन्वाम् ।
“खङ्गिधेनुकानां त्रासपरिभ्रष्टपोतान्वेषिणीनाम्” काद० ।

खङ्गिन् पुंस्त्री खङ्गः तदाकारं शृङ्गंमस्त्यस्य इनि । १ गण्डके

“एतत् खङ्गिकुलक्रीड़ितम्” काद० । स च सुश्रुते
आनूपवर्गे कूलचरतयोक्तः यथा “तत्र गजगवयमहिष-
रुरुचमरसृमर रोहितवराहखङ्गिगोकर्णबालपुच्छकोन्द्र-
न्यङ्कुरण्यगवयप्रभृतयः कूलचराः पशवः” । तन्मांसगुणा-
स्तत्रोक्ता यथा “कफघ्नं खङ्गिपिशितं कषायमनिला-
पहम् । पित्र्यं पवित्र्यमायुष्यं बद्ध्वमूत्रं विरूक्षणम् ।
स्त्रियां ङीप् २ असिधारके त्रि० । ३ मञ्जुयोषे पु०
शब्दचि० । ४ महादेवे पु० ५ अशनी शतघ्नी खङ्गी
पट्विशी चायुधी महान्” भा० आनु० १७ शिवसहस्र
नामोक्तौ

खङ्गिमार पु० खङ्गिनं मारयति मृ--णिच्--अण् उप० स० । खङ्गाकारपत्रके लताभेदे शब्दच० ।

खङ्गीक न० खड्गो तत्कर्मणि कुशलः बा० ईक । दात्रे शब्द-

रत्ना० । तस्य खङ्गकार्य्यकारित्वात् तथात्वम् ।

खण्ड पु० खडि--घञ् । १ भेदे “खण्डं खण्डं ययुघंनाः”

देवीमाहात्म्यम् । २ विड्लवणे, ३ इक्षुविकारभेदे
(खाँड) न० राजनि० । खण्ड गुणाः इक्षुशब्दे ९१० पृ०
उक्ताः । “षष्ठःखण्ड नखण्डखाद्यसहजक्षोदक्षमे” नैष० ।
कर्मणि घञ् । ६ एकदेशे पु० न० अमरः । “ताराधिप-
खण्डधारी” कुमा० काशीखण्डः केदारखण्ड इत्यादि ।
७ मणिदोषभेदे मेदि० । कर्मणि घञ् । ८ खण्डिते त्रि०
“खण्डाशौचिपितुर्मृतौ” स्मृतिः “न खण्डे खण्डमिष्यते”
स्मृतिः ततः पृथ्वा० भावे इमनिच् । खण्डिमन् खण्ड-
भावे पु० । उत्करा० चतुरर्थ्यां छ । खण्डीय खण्ड
सन्निकृष्टदेशादौ त्रि० ।

खण्डक पु० खण्डेन निर्वृत्तादि खण्ड + ऋष्या० क । खण्ड-

निर्मिते सिताखण्डे शर्कराभेदे राजनि० । खण्ड-
यति खडि--ण्वुल् । २ छेदके त्रि० ।

खण्डकथा स्त्री० खण्डः खण्डिता कथा । स्वल्पकथायाम् त्रिका० ।

खण्डकर्ण पु० खण्ड इव कर्णः कन्दो यस्य । (शकरकन्द)

आलुभेदे । हेमच० ।

खण्डकाद्यलौह पु० चक्रदत्तोक्ते खण्डपक्वलौ हभेदरूपे

औषधभेदे तल्लक्षणं यथा
“शतावरीच्छिन्नरुहावृषमुण्डतिकाबलाः । तालमूली च
गायत्री त्रिफलायास्त्वचस्तथा । भार्गी पुष्करमूलञ्च पृथक
पञ्च पलानि च । जलद्रोणे विपक्तव्यमष्टमांशावशेषितम् ।
दिव्यौषधहतस्यापि माक्षिकेन हतस्य वा । पलद्वा-
दशकं देयं रुक्मलौहस्य चूर्णितम् । खण्डतुल्यं घृतं
देयं पलषोड़शिकं बुधैः । पचेत् ताम्रमये पात्रे गुड़-
पाको यथामतम् । प्रस्थार्द्धं मधुनो देयं शुभाश्मजतुकं
त्वचम् । शृङ्गी विड़ङ्गं कृष्णा च शुण्ठ्यजाजीपलं
पलम् । त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेशसम् ।
चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ।
यथाकालं प्रयुञजीत विड़ालपदकं ततः । गव्यक्षीरानु-
पानञ्च सेव्यं मांसरसं पयः । गुरुवृष्यानुपानानि स्निग्धं
मांसादिवृंहणम् । रक्तुपित्तं क्षयं कासं पक्तिशूल
विशेषतः । वातरक्तं प्रमेहञ्च शीतपित्तं वमिं क्लमम् ।
श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरन्तथा । आनाहं
रक्तसंस्राषं चाम्लपित्तं निहन्ति च । चाक्षुष्यं वृंहणं
वृष्यं माङ्गल्यं प्रीतिवर्द्धनम् । आरोग्यपुत्रदं श्रेष्ठं
कामाग्निबलवर्द्धनम् । श्रीकरं लाघवकरं खण्डकाद्यं
प्रकीर्त्तितम् । छागं पारावतं मांसं तित्तिरिः क्रकराः
शशाः । कुरङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत् ।
नारिकेलपयःपानं सुनिषन्नकवास्तुकम् । शुष्कमूलक-
जीराख्यं पटोलं वृहतीफलम् । फलं वार्त्ताकुपक्वाम्रं
खर्जूरं स्वादु दाड़िमम् । ककारपूर्वकं यच्च मांसञ्चानूप-
सम्भवम् । वर्जनीयं विशेषेण खण्डकाद्यं प्रकुर्वता ।
लोहान्तरवदत्रापि पुटनादिक्रियेष्यते” ।

खण्डकालु पु० खण्ड इव कायतिकै--क कर्म० । (शकरकन्द) आलुभेदेशब्दच० ।

खण्डकाव्य न० “खण्डकाव्यं भयेत् काव्यस्यैकदेशानुसारि

च” सा० द० उक्ते काव्यभेदे तच्च महाकाव्यस्य अष्टाधिक-
सर्गतया ततो ल्यूनसर्गात्मकं यथा मेघदूतादि ।

खण्डकुष्माण्डक पु० खण्डेन पक्वं कुषमाण्डमत्र

कप् । कुष्माण्डरसायनशब्दे १०५ पृ० चक्रदत्तोक्त
लक्षणे औषधभेदे ।

खण्डखर्ज्जूर न० खण्डेन पकं खर्जूरम् । खण्डपक्वे

१ खर्जूरफले । खण्ड इव खादु खर्जूरम् । २ स्वादुखर्जूरे च

खण्डज पु० खण्ड इव जायते जन--ड । यवासशर्करायां

गुड़भेदे राजनि० ।

खण्डजोद्भवज पु० खण्डज उद्भवोऽस्य तस्मात् जायते

जन--ड । यवासशर्करारचिते खण्ड भेदे राजनि०

खण्डताल पु० “द्रुतमेकं भवेद्यत्र खण्डतालः स उच्यते

अपरं नियतं विना” इत्युक्तलक्षणे एकतालरूपे संगीतौ
तालभेदे (एकताला) संगीतदामी० ।
पृष्ठ २४६२

खण्डधारा स्त्री खण्डे एकदेशे धारा यस्याः । कर्त्तर्य्याम्

(कातारी) अस्त्रभेदे शब्दमाला ।

खण्डन न० चु० खडि--भावे ल्युट् । १ भेदने, २ छेदने, ३

निराकरणे च । “स्मरसखं रसखण्डनवर्जितम्” “दर्शनेन-
कृतखण्डनव्यथम्” रघुः । भावे युच् । तत्रार्थे स्त्री
शब्दार्थनिर्वचनखण्डनया नयन्तः” श्रीहर्षखण्डनम् ।
खडि--करणल्यु । परमतादिनिराकरणे ५ शास्त्रभेदे यथा
श्रीहर्षखण्डनं शिरोमणिपदार्थखण्डनम् । “षडः खण्ड-
नखण्डखाद्यसंहजक्षोदक्षमे” नैष० । कर्त्तरिल्यु । ६ खण्डके
त्रि० “स्मरगरलखण्डनम् मसशिरमिमण्डनम्” गीतगो०

खण्डनखण्डखाद्य न० खण्डनं पदार्थस्य निर्वचनीयता-

निराकरणं खाद्यम् खण्ड इव । श्रीहर्षप्रणीते
सर्वपदार्थानाम् निर्वचनीयताप्रतिपादके चतुःपरिच्छे-
दात्मके ग्रन्थभेदे तत्र प्रथमपरिच्छेदे प्रमाणतदाभास
निर्वचनखण्डनम् । द्वितीये हेत्वाभासनिग्रहस्थाननिर्व-
चनखण्डनम् । तृतीये सर्तनामार्थनिर्वचनखण्डनम् ।
चतुर्थे भावाभावविशेषसत्तादिपदार्थानां निर्बचनखण्डनम्

खण्डपरशु पु० खण्डयतीति खण्डः परशुरस्य । १ शिवे

ततोलब्धतत्परशुके २ जामदग्न्ये च मेदि० “येनैव खण्ड-
परशुर्भगवान् प्रचण्डः श्चण्डीपतिस्त्रिभुवनेषु गुरुः, प्ररूढः”
वीरच० ३ विष्णौ “सुधन्वा खण्डपरशुः” विष्णुसं० ।
“शत्रूणां खण्डनात्खण्डः परशुरस्य जामदग्म्याकृतेरिति” भा०

खण्डपाल पु० खण्डं पालयति स्वशिल्पसाधनतया पालि-

ण्वुल् । गुडविकारनिर्मातरि जिल्पिभेदे (मयरा)

खण्डप्रलय पु० खण्डस्य भूम्यादिखण्डस्य प्रलयः । चतुर्युग-

सहस्ररूपब्राह्मदिनावसाने भूम्यादिखण्ड लयाधारे
कालभेदे “वृद्धिर्विधेरह्नि भुवः समन्तात् स्याद्यो-
जनं भूभवभूतपूर्वैः । ब्राह्मे लये योजनमात्रवृद्धे-
र्नाशो भुवः प्राकृतिकेऽखिलायाः” सि० शि० । “अत्र
लयो नाम भूतविनाशः । प्रत्यहमुत्पद्यते । स
दैनंदिन उच्यते । यो ब्रह्मदिनान्ते चतुर्युग-
सहस्रावसाने लोकत्रयस्य संहारः स ब्राह्मलय
उच्यते । तत्राक्षीणपुण्यपापा एव लोकाः कालवशेन
ब्रह्मशरीरं प्रविशन्ति । तत्र मुखं ब्राह्मणाः, बाह्व
न्तरं क्षत्रियाः, ऊरुद्वयं वैश्याः, पादद्वयं शूद्राः ।
ततो निशावशाने पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादि-
स्थानेभ्यः कर्मपुटान्तरत्वाद्ब्राह्मणादयस्तत एव निःस-
रन्ति । तस्मिन् प्रलये भुवो योजनभात्रवृद्धेर्विलयो
नाखिलायाः” प्रमि० ।
खण्डप्रलयप्रकारश्च हरिवं० १९८ । १९९ अ० उक्तो यथा
“दिव्यं द्वादशसाहस्रं यदेतद्युगमुच्यते । तदेकसप्ततिगुणं
मन्वन्तरमिहोच्यते । एतच्चतुर्द्दशगुणमहर्व्राह्ममिहो-
च्यते । ततोऽहनि गते तस्मिन् सर्वषामेव देहिनाम् ।
शरीरनिर्वृतिञ्चक्रे रुद्रः संहारबुद्धिमान् । दैवतानाञ्च
सर्वेषां व्राह्मणानां महीपते! । दैत्यानां दानवानाञ्च यक्ष-
किन्नररक्षसाम् । देवर्षीणां ब्रह्मर्पीणां तथा राजर्पी-
णामपि । गन्धर्वाणामप्सरसां भुजगानां तथैव च ।
पर्वतानां नदीनाञ्च पशूनाञ्चैव भारत! । तिर्य्यग्ये
निगतानाञ्च सत्त्वानां क्रिमीणां तथा । महाभूतपतिर्द्देवः
पञ्च भूतानि भूतहृत् । जगत्संहरणार्थाय कुरुते वैशसं
महत् । भूत्वा सूर्य्यश्चक्षुषी चाददाति भूत्वा वायुः
संहरन् प्राणिजालम् । भूत्वा वह्निर्निर्द्दहन् सर्वलोकान्
मेवो भूत्वा भूय एवाभ्यवर्षत् १९८ अ० । वैशम्पायन उवाच ।
भूत्वा नारायणो योगी सप्तमूर्त्तिर्विभावसुः । गमस्तिभिः
प्रदीप्ताभिः संशोषयति सागरान् । पीत्वाऽर्णवांश्चवै सर्वान्
नदी १ कूपंश्च सर्वशः । पर्वतानाञ्च सलिलं सर्वमादाय
रश्मिभिः । भित्त्वा सहस्रशश्चैव महीं गत्वा
रसातलम् । रसातलगतं कृत्स्नं पिबते रसमुत्तमम् । अप्सु
सृजन् क्लेदमन्यद्ददाति प्राणिनां ध्रुवम् । तत् सर्व-
मरविन्दाक्ष आदत्ते पुरुषोत्तमः! वायुश्च बलवान् मूत्वा
स विधूयाखिलं जगत् । प्राणेदयं सुराणाञ्च वायुना
कुरुते हरिः । ततो देवगणानाञ्च सर्शेषामेव देहि-
नाम् । ये चेन्द्रियगणाः सर्वे ये चान्ये भूतसम्भवाः ।
तथा घ्राणं शरीरञ्च पृथिवीमाश्रिता गुणाः । जिह्वा
रसश्च स्नेहश्च संश्रिताः सलिलं गुणाः । रूपं चक्षु-
र्विपाकश्च ज्योतिरेवाश्रिता गुणाः । स्पर्शः प्राःणश्च चेष्टा
च पवनं मंश्रिता गुणाः । परमेष्ठिनमेते वै हृषीकेशं
समाश्रिताः । ततो मगवता तत्र रश्मिभिः परिवा-
रिताः । वायुना कृष्यमाणाश्च रूपान्योऽन्यसनाश्रथात् ।
तेषां सङ्घर्षजोद्भूतः पावकः शतधा ज्वलन् ।
अदहन्निखिलान् लोकानुग्रः संवर्त्तकोऽनलः । स पर्वतान्
द्रुमान् गुल्मान् लतावल्लीस्तृणानि च । विमानानि
च दिव्यानि पुराणि विविधानि च । आश्रमाश्च तथा
पुण्यान् दिव्यान्यायतनानि च । यानि चाश्रयणीयानि
पृष्ठ २४६३
तानि सर्वाणि चादहत् । भस्मीभूतांस्ततः सर्वान्
लोकान् लोकगुरुर्हरिः । भूयो निर्वापयामास
जलयुक्तेन कर्मणा । सहस्रदृङ्महातेजा भूत्वा कृष्णो
महाघनः । दिव्यतोयेन हविषा तर्पयामास मेदिनीम् । ततः
क्षीरनिकाशेन स्वादुना परमाम्भसा । शिवेन पुण्येन
मही निर्वाणमगमत् परम् । तेन सा जलसञ्छन्ना
पयसा सर्वतो धरा । एकार्णवजला भूत्वा सर्वसत्त्व-
विवर्जिता । महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् ।
नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्ज्जिते । संशोषयित्वा
पीत्वा च कल्पयित्वा च देहिनम् । दग्ध्वा सन्ताप-
यित्वा च वसत्येकः सनातनः । पौराणं रूपमास्थाय
किमप्यमितबुद्धिमान् । एकार्णवजलावासी योगी
योगमुपासते । अयुतानां सहस्राणि शतान्येकार्णवाम्भसि” ।

खण्डफण पु० खण्डा खण्डिता फणाऽस्य । दर्वीकररूपसर्प-

भेदे “तत्र दर्वीकराः” इत्युपक्रमे “गवेधुकः परिसर्पः
खण्डफण” इत्यादि सुश्रुतः ।

खण्डमोदक पु० खण्ड इव मोदयति मुद--णिच्--ण्वुल् ।

सिताखण्डे यवासशर्करायाम्” राजनि० ।

खण्डर त्रि० खण्ड + चतुरर्थ्याम् अश्मादि० र । खण्डसन्निकृष्टदेशादौ ।

खण्डल पुंन० खण्डं लाति ला--क अद्धर्चादि । खण्डधरे ।

खण्डलवण न० खण्ड्यते खडि--कर्मणि घञ् कर्मधा० ।

विड्लवणे राजनि० ।

खण्डशर्करा स्त्री खण्ड इव शर्करा । शर्कराभेदे । “यो यो

मत्स्यण्डिकाखण्डशर्कराणां स्कको गुणः । तेन तेनैव
निर्द्देश्यस्तेषां विस्रावणो गुणः” सुश्रुते तद्गुणोक्तिः ।

खण्डशाखा स्त्री खण्डा खण्डिता शाखाऽस्याः । महिष-

वल्लीलताभेदे राजनि० ।

खण्डसर पु० खण्ड इव सरति सृ--अच् । यवासशर्करायां सिताखण्डे राजनि० ।

खण्डाभ्र न० कर्म० । १ छिन्नमेघे । खण्डः अभ्रमिव । २ दन्त-

क्षतावशेषे च मेदि० ।

खण्डामलक न० खण्डं खण्डितमामलकम् । १ आमलक-

चूर्णे मेदि० । खण्डपक्वमामलकम् । (आमलकीरमोर्ववा)
इति ख्याते २ खण्डपक्वे आमलकीफले च ।

खण्डाली स्त्री खण्डं पद्मादिखण्डमालाति आ + ला--क

गौरा० ङीष् । १ सरस्याम् । खण्डं दन्तनखादिखण्डन
मालाति आ + ला--क ङीष् । २ कासुकस्त्रियां ३
तैलमानभेदे च मेदि०

खण्डिक पु० खण्ड + अस्त्यर्थे ठन् । १ कलाये, २ ऋषिभेदे,

स च उद्धरिपुत्रः यथाह “खण्डिक एबौद्धरिरस्य
प्रायश्चित्तिं वेद” शत० ११ । ८ । ४ । १ । ३ कक्षे हेम० । ४ क्रुद्धे
त्रि० । “खण्डिकोपाध्यायः शिष्याय चपेटं ददातीति”
पा० भाष्यम् । ततः पुरोहिता० भावादौ यक् ।
खाण्डिक्य तद्भावे न० । खण्डिकानां समूहः खण्डिका०
अञ् । खाण्डिक तत्समूहे न० ।

खण्डिकादि पा० ग० उक्ते समूहार्थे अञ्प्रत्ययनिमित्ते

शब्दसमूहे स च गणः । खण्डिक वडवा क्षुद्रक
(मालवात्) सेना (संज्ञायाम्) भिक्षुक शुक उलूक-
श्वन् अहन् युगवरत्र हलबन्ध ।

खण्डित त्रि० खडि--क्त । १ भेदिते २ छिन्ने, ३ द्विधाकृते च

“ज्ञातान्यसङ्गविकृतेः खण्डितेर्ष्याकषायिता” इत्युक्त
चिह्नायां ४ स्त्रियां स्त्री “प्रियमिति वनिता नितान्तमागः
स्मरणगवेषकषायितायताक्षी । चरणगतसखीवचोऽनु-
रोधात् किल कथमप्यनुकूलयाञ्चकार” माघः सा० द० तु
“पार्श्वमेति प्रियोयस्याः अन्यसंभोगचिह्नितः । सा
खण्डितेति कथिता घीरैरीर्ष्याकषायिता” लक्षयित्वा
“तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दु-
कूलं दधानः । मदधिवसतिमागाः कामिनां मण्डनश्री-
र्व्रजति हि सफलत्वं वल्लभालोकनेन” माघपद्यनुदाहृतम् ।
५ खण्डिताङ्गे हीनाङ्गे त्रि० खण्डिताङ्गत्वं च दुष्ट-
वचनकर्मविपाकः यथाह शातातपः “दुष्टवादी खण्डितः
स्यात् स वै दद्याद्द्विजातये । रूप्यं पलद्वयं दुग्धं घटद्वय-
समन्वितम्” । अत्र खण्डिक इत्येव पाठ इत्यन्ये
क्रुद्धप्रकृतेर्दुष्टवचनकर्मविपाकौचित्यात् । तत्र निराकृते
छिन्ने च “सपदि तरुणपल्लवेन वध्वा विगतदयं खलु
खण्डितेन मम्ले” माघः “खण्डितेन छिन्नेन तरुणपक्षे
निराकृतेन” मल्लि० । ततः चतुरर्थ्यां सुतङ्गमा० इञ् ।
खाण्डिति प्रगद्यादि ञ्य । खाण्डित्य तन्निर्वृत्तादौ त्रि० ।

खण्डिन् त्रि० खण्डयति खडि--णिनि । १ खण्डके खण्डो-

ऽस्त्यस्य इनि । २ खण्डवति स्त्रियां ङीप सा च
३ पृथिव्यां शब्दमा० तस्याः नवखण्डव्रत्त्वात् तथात्वम् ।

खण्डी स्त्री खडि--अच् गौरा० ङीष् । वनमुद्गे हेम० ।

खण्डीर पु० अपकृष्टा खण्डी शुण्डादित्वात् र । पीतमुद्गे । हेम० ।

खण्डु त्रि० खण्डयति खडि--उन् । खण्डके ततः अरीह०

चतुरर्थ्याम् वुञ् । खाण्डवक तन्निर्वृत्तादौ त्रि० ।

खतमाल पु० खे तमाल इव । १ धूमे, २ मेघे च मेदि० ।

पृष्ठ २४६४

खद स्थैर्य्यै अक० बधे सक० भ्वा० पर० सेट् । खदति अखादीत्-

अखदीत् चखाद । प्रनिखदति । “तथाखदन्निःसरण-
वद्भवति तथा निस्रवति” शत० ब्रा० १ । ७ । ४ । १० अल्पतर-
त्वादस्थिरमगाढबलम्” भाष्यम् ।

खद पु० खद--बा० भावे अप् । १ स्थिरत्वे । तस्मै हितादि

गवादि० यत् । स्वद्य स्थिरत्वहिते त्रि० । खद्यपत्री ।

खदिका स्त्री खे आकाशे दीयते दो--खण्डते घञर्थे क

टाप् ततः संज्ञायां कन् । लाजेषु त्रिका० तेषां भर्ज्ज-
नपात्रात् ऊर्द्धाकाशे एव स्फोटनात् तथात्वम् ।

खदिर पु० खद--किरच् । (खएर) ख्याते १ वृक्षभेदे तस्य

सारे स्थिरत्वात्तथात्वम् । २ इन्द्रे त्रिका० शत्रुहिंसकत्वात्
तथात्वम् । खे आकाशे दीर्य्यते इष्टापूर्त्तकारिभिर्यतः
दॄ--अपादाने किरच् । ३ चन्द्रे मेदि० । इष्टापूर्त्तकारि-
भिर्हि चन्द्रमण्डलात् आरब्धास्मयदेहविदारेणाकाशे
पततात् तस्य तथात्वं अवरोहशब्दे ४४० पृ० विवृतिः
खदिरवृक्षभेदपर्य्यायगुणा भावप्र० उक्ता यथा
“खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी
बालपत्रश्च बहुशल्यश्च यज्ञिथः । खदिरः शीतलो दन्त्यः
कण्डूकासारुचिप्रणुत् । तिक्तः कषायो मेदोघ्नः कृमि-
मेहज्वरव्रणान् । श्विवशोथामपित्तास्रपाण्डुकुष्ठकफान्
हरेत् । खदिरः श्वेतसारोऽन्यः कदरः सोमवल्ककः ।
कदंरो विशदो वर्ण्यो मुखरोगकफास्रजित् । इरिमेदी
विट्खदिरः कालस्कन्धोऽरिमेदनः । इरिमेदः कषायोष्णो
मुखदन्तगदास्रजित् । हन्ति कण्डूविषश्लेष्मकृमिकुष्ठ
विषव्रणान्” खदिररसादिविधानं सुश्रुते उक्तं यथा
“अतः खदिरविधानमुपदेक्ष्यामः । प्रशस्तदेशजातमनुपहत
मध्यमवयसं खदिरं परितः खानयित्वा सध्यममूलं
छित्त्वायोमयं कुम्भं तस्मिन्नन्तरे निदध्याद्यथा
रसग्रहणसमर्थो भवति । ततस्तं गोमयमृदावलिप्तमवकीर्य्ये-
न्धनैर्गोमयमिश्रैरादीपयेत् । यथास्य दह्यमानस्य रसो
द्रवत्यधस्ताद्यदा जानीयात्पूर्णं भाजनमित्यथैवमुद्धृत्य
परिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात्
ततो यथायोगं मात्रामामलकरसमधुसर्पिभिः संसृज्योप
युञ्जीत जीर्णे भल्लातकबिधानवदाहारः परिहारश्च ।
प्रस्थे चोपयुक्ते शतं वर्षाणामायुषोऽभिवृद्धिर्भवति ॥
खादेरसारतुलामुदकद्रोणे विपाच्य षोडशांशावशिष्टमव-
तार्य्यानुगुप्तं निदध्यात् तमामलकरसमधुसर्पिर्भिः संसृ-
ज्योपयुञ्जीत । एष एव सर्ववृक्षसारेषु कल्पः । खदिर-
सारचूर्णतुलां खदिरसारक्वाथमात्रां वा प्रातः प्रातरुप-
सेवेत खदिरसारक्वाथसिद्धमाविकं वा सर्पिः । अमृत-
वल्लीस्वरसं क्वाथं वा प्रातःप्रातरुपसेवेत तत्सिद्धं वा
सर्पिः अपराह्णे ससर्पिष्कमोदनमामलकयूषेण भुञ्जी-
तैवं मासमुपयुज्य सर्वकुष्ठैर्विमुच्यत” इति ।
“कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रोणं शालसारा-
दिकषायस्य च त्रिफलात्रिकटुकरूषफलमज्जविडङ्गफल-
सारचित्रार्क्कावल्गुजहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमघुका-
तिविषारसाञ्जनप्रियङ्गूनां पालिकान् भागांस्तानैकध्यं
स्नेह्यपाकविधानेन पचेत् तत्साधुसिद्धमवतार्य्य परिव्रा-
व्यानुगुप्तं निदध्यात् तत उपसंस्कृत्य शरीरं प्रातः प्रात-
रुत्थाय पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुखीत
जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मन्तं खदिरोदक
सिद्धं मृद्वोदनमश्नोयात् खदिरोदकसेवीत्येवं द्रोणमुप-
युज्य सर्वकुष्ठैर्विमुक्तः शुद्धतनुः स्मृगिमान् वर्षशतायुर-
रोगो भवति” । खदिरवृक्षस्योत्पत्तिः श्रूयते । “प्रजा-
पतेः प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत” इत्युपक्रम्य
“अस्थिभ्य एवास्य खदिरः समभवत् तस्मात् स दारुणो
बहुसारोदारुणमिव ह्यस्थि तेनैवेनं तद्रूपेण समर्द्धयति
अन्तरे वैल्वा भवन्ति बाह्ये खादिरा अन्तरे हि मज्जानो
बाह्यान्यस्थीनि” शत० ब्रा० १३ । ४ । ४ । ९ “विना खदिर-
सारेण हारेण हरिणीदृशाम् । नाधरे जायते रागो-
नानुरागः पयोधरे” उद्भटः । खदिरस्य विकारः अण् ।
खादिर खदिरवृक्षजाते त्रि० । “खादिरे पशुं बध्नवति
खादिरं वीर्य्यकामस्य यूपं कुर्वीत” श्रुतिः । स्त्रियां ङीप् ।
“अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः । उडुम्बरः
शमी दूर्वा कुशाश्च समिधः क्रमात्” याज्ञ० उक्तेः तस्य
सूर्य्यग्रहसमित्त्वम् । “अभावे खदिरविल्वरौहितकान्”
“खदिराभावे सोमैतरान्” । कात्या० ६ । १ । ९ । १० ।
पलाशाभावे खदिरादीन् यूपान् कुर्वीत सोमयागे खदिर
एव मुख्यः । तदभावे विल्वादि इति भेदः । ४
ऋषिभेदे च तस्य गोत्रापत्यम् अश्वादि० फञ् । खादि-
रायण तद्गोत्रापत्ये पुंस्त्री० । ततः ऋष्यादि०
चतुरर्य्यां क । खदिरक तन्निर्वृत्तादौ त्रि० । अदिरोविद्यते
ऽस्य मतुप् मस्य वः अजिरा० न पूर्वदीर्घः । खदिरवत्
खदिरयुते त्रि० स्त्रियां ङीप् खदिरवती नदीभेदे स्त्री
“अन्तोऽवत्याः” पा० अस्यान्तोदात्तता । खदिरात्
परवनशब्दस्य असंज्ञायामपि णत्वं खदिरवणम् । खदिरस्य
पाकः पील्वा० कुणच् । खदिरकुण तत्पाके पु० । ततः
पृष्ठ २४६५
उत्करादि चतुरर्थ्याम् छ । खदिरीय तत्सन्निकृष्टदेशादौ
त्रि० । वराहा० चतुरर्थ्यां कक् । खादिरक तन्निर्वृत्तादौ त्रि०

खदिरपत्रिका स्त्री खदिरस्य पत्रमिव पत्रमस्याः कप्

कापि अत इत्त्वत् । १ अरिखदिरे २ लज्जालुलतायाञ्च
राजनि० कबभावे ङीप् । खदिरपत्री लज्जालुलतायां
स्त्री जटा० ।

खदिरसार पु० ६ त० । खदिरद्रुमस्य निर्यासजे सारे (खएर) “विना खदिरसारेण” उद्भटः ।

खदिरा स्त्री खदिरः तत्पत्राकारोऽस्त्यस्याः पत्रे अच् ।

लज्जालुलतायाम् राजनि० ।

खदिरिका स्त्री खदिरः खदिररससमरसोऽस्त्यस्याः ठन् ।

१ लाक्षायां तस्या हि खदिरतुल्यनिर्यासवत्त्वात् तथात्वम् ।
२ लज्जालुलतायां च राजनि० ।

खदिरी स्त्री खद--किरच् गौरा० ङीष् । लज्जालुलतायाम्

शाकभेदे, (हाड़जोडा) २ लतायाञ्च जटा० ।

खदिरोपम न० खदिर उपमा यस्य । (काँटावावला) द्रुमभेदे रत्नमा० ।

खदूरक त्रि० खद--बा० ऊरच् संज्ञायां कन् । ऋषिभेदे ।

ततः शिवा० अपत्यादौ अण् । खादूरक तदपत्यादौ ।

खदूरवासिनी खे आकाशे दूरे वसति वस--णिनि ङीप् ।

बुद्धशक्तिभेदे त्रिका० ।

खद्यपत्री स्त्री खदे स्थैर्य्ये हितं गवा० यत्, खद्यं पत्रमस्य

गौरा० ङीष् । खदिरे राजवल्लभः ।

खद्योत पु० खे द्योतते द्युत--अच् । १ कीटभेदे (जोनाकी-

पोका) “खद्योतवदभिज्ञातं तन्मया विस्मयान्तितम्”
भा० व० १२२ अ० । “खद्योतालीविलसितनिभां विद्यु
दुन्मेषदृष्टिम्” मेघदू० । खं द्योतयति द्युत--णिच्-
अण् उप० स० । २ सूर्य्ये जटाधरः ।

खद्योतक पु० खद्योत इव कायति कै--क । १ फलविषे

वृक्षभेदे सुश्रु० । “कुमुद्वतीरेणुकाकरम्भमहाकरम्भ
कर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पवातिनन्दनसारपा-
कानीति द्वादश फलविषाणि” । २ सूर्य्ये पु० ।

खद्योतन पु० खमाकाशं द्योतयति द्युत--णिच्--ल्यु । सूर्य्ये जटा० ।

खधूप पु० खमाकाशं धूपयति धूप--अण् उप० स० । खे धूप

इव वा । आकाशगामिनि अग्निशिखायुक्ते (हाउइ)
इति ख्याते पदार्थे “मुमुचुः खधूपान्” भट्टिः ।

खन विदारे भ्वा० उभ० सक० सेट् । खनति ते--अखानीत्--अख-

नीत् अखनिष्ट खायात्--खन्यात् । चखान चखतुः चखे,
खातम् खनित्रं खेयम् । खनिता । खनित्वा--खात्वा खानः ।
खनितुम् । खनन् खनमानः । खायते खन्यते खनिः खनकः ।
“इमां खनाम्योषधिम्” ऋ० १० । १४५ । २१ । “अभ्रि-
रसि नार्य्यसि त्वया वयमग्निं शकेम खनितुम्” यजु० । १०
“त्वां गन्धर्वा अखनन्” यजु० १२, ९८ । “यथा खनन्
खनित्रेण नरोवार्य्यधिगच्छति” मनुः । “अगस्त्यः
खनमानः खनित्रैः” ऋ० १, १७९६ ।
  • अभि + आभिमुख्येन सर्वतश्च खनने । “यो हीहामिखनेदप्
एवाभिविन्देत्” शत० ब्रा० ११, १, ६, १६ ।
  • अव + अधःखनने । अवखनति अवखातः ।
  • आ + समन्तात् खनने आखरः आखनः आखुः ।
  • उद् + उत्पाटने “फलैः संवर्द्धयामासुरुत्खातप्रतिरोपिताः”
(कलमाः) । “त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः!”
“वङ्गानुत्खाय तरसाउत्खातलोकत्रयकण्टकोऽपि” रघुः ।
  • नि + निधाने सक० “निचखान जयस्तम्भम्”
वसुधायां निचख्नतुः” “अष्टादशद्वीपनिखातयूपः” रघुः
“विषादशङ्कुश्च मतौ निचख्ने” भट्टिः ।
  • निस् + निर् + निष्क्रामणे “समुद्रान्निरखनंस्तीक्ष्णाभि-
रभ्रि भः” शत० ब्रा० ७ । ५ । २ । ५२ ।
  • परि + परितः खनने परिखा उत्पाटने च “कण्टकिक्षीरि-
णस्तु समूलान् परिखायाद् वासयेदपामार्गम् आश्व० २ । ७५
  • वि + विशेषेण खनने । “यत्ते भूमिं विखनामि क्षिप्रं तदपि-
रोहतु” अथ० १२ । १ । ३५ ।

खनक पु० खन--वुन् । १ मूषिके, २ सन्धिचौरे च । ३ भूविदारके

(कोड़ा) त्रि० हेम० “विदुरस्य सुहृत् कश्चित् खतकः
कुशलोऽस्म्यहम्” भा० आ० १४७ अ० । ४ स्वर्ण्णाद्युत्-
पत्तिस्थाने आकरे मेदि० । “पुरी समन्ताद्विहिता
सपताका सतोरणा । सचक्रा सहुड़ा चैव सयन्त्रखनका
तथा” भा० व० १५ अ० ।

खन(मा)पान अनुवंश्ये क्षत्रियभेदे “खन(मा)पानोऽङ्गदो-

जज्ञे तस्मादवितथस्ततः” भाग० ९ । २२ । ३ ।

खनयित्री स्त्री खन--णिच्--नि वृद्ध्यभावः तृच् ङीप् ।

(खुन्ती) इति ख्याते अस्त्रभेदे सा च जिगीषुणा यात्रा-
यामग्रे चालनीया यथाह नारदपञ्चरात्रे “खनयित्री
शुभा यात्रा जयार्थं युद्धकाङ्क्षिभिः । पञ्चवर्ण्णाशुकयुता
चालनीया पुरःस्थिता”

खनित्र न० खन--इत्र । (खोन्ता) अस्त्रभेदे । “यथा खनन्

खनित्रेण नरोवार्य्यधिगच्छति” मनुः । स्वार्थे क
तत्रार्थे हारा० ।
पृष्ठ २४६६

ख(नि)नी स्त्री खन--इत् वा ङीप् । धातुरत्नात्युत्पत्तिस्थाने

१ आकरे “खनिभिः सुषुवे रत्नम्” “रत्नोपहारैरुदितैः
खनिभ्यः” रघुः । २ भूविदारणे च । ३ आधारमात्रे “षष्टिः
षट् च बरा योषित् अङ्गलक्षणसत्खनी” काशी०
३७ अ० । ४ खाते गर्त्ते “धृतगम्भीरखनीखनीलिम” नैष० ।

खनित्रिम त्रि० खननेन निर्वृत्तम् खन--भावे बा० क्त्रि-

मप् च । खनननिर्वृत्ते । “खनित्रिमा उत वा याः
सर्वजाः” ऋ० ७ । ४९ । २ ।

खनिनेत्र पु० इक्षाकुवंश्ये नृपभेदे “विविंशतेः सुतोरम्भः

खनिनेत्रोऽस्य धार्मिकः” भाग० ९ । २ । १६ ।

खन्य त्रि० खन--वेदे नि० यत् । खननीये ण्यत् । खान्य

इत्यपि तत्रार्थे । लोके तु खेय इत्येव ।

खपुर पु० खं पिपर्त्ति उच्चतया पॄ--क । १ गुवाके अमरः ।

खमिन्द्रियं पिपर्त्ति--पॄ--क । २ अलसे त्रि० मेदि० ।
खेन पूर्य्यते घञर्थे कर्मणि क । ३ भद्रमुस्तके पु० मेदि०
४ व्याघ्रनखवृक्षे राजनि० खे आकाशे उदितं पुरं शा० त० ।
अशुभसूचनायाकाशोदिते ५ गन्धर्वनगरे । तस्योत्तरादि-
दिग्भेदेनोदये फलभेदः वृ० सं० ५६ अ० उक्तो यथा
“उदगादि पुरोहितनृपवलपतियुवराजदोषदं खपुरम् ।
सितरक्तपीतकृष्णं विप्रादीनामभावाय । नागरनृपति-
जयावहमुदग् विदिकस्थं विवर्णनाशाय । शान्ताशायां
दृष्टं सतोरणं नृपतिविजयाय । सर्वदिगुत्थं सततो-
त्थितं च भयदं नरेन्द्रराष्ट्राणाम् । चौराटविकान्
हन्याद्धूमानलशक्रचापाभम् । गन्धर्वनगरमुत्थितमा-
पाण्डुरमशनिपातवातकरम् । दीप्ते नरेन्द्रमृत्युर्वापे
ऽरिभयं जयः सव्ये । अनेकवर्णाकृति खे प्रकाशते
पुरं पताकाध्वजतोरणान्वितम् । यदा तदा नागमनुष्य
वाजिनां पिबत्यसृग् भूरि रणे वसुन्धरा ।”
खं आकाशे चरं पुरं शाक० त० । ६ आकाशगामिनि
दैत्यपुरभेदे तदुत्पत्तिकथा “पुलमा नाम दैतेयी कालका
च महासुरी । दिव्यं वर्षसहस्रन्ते चेरतुः परमं
तपः तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददद्वरम् ।
अगृह्णीतां वरन्ते तु सुतानामल्पदुःखिताम् ।
अनध्यताञ्च राजेन्द्र! सुरराक्षसपन्नगैः । पुरं सुरमणी-
यञ्च खचरं सुमहाप्रभम् । सर्व्वारम्भैः समुदितं
दुर्धर्षममरैरपि । महर्षियक्षगन्धर्व्वपन्नगासुरराक्षसैः ।
सर्व्वकामगुणोपेतं वीतशोकमनामयम् । ब्रह्मणा
भरतश्रेष्ठ! कालकेयकृते कृतम् । तदेतत् खपुरं दिव्यं
चरत्यमरवर्ज्जितम् । पौलोमाध्युषितं वीर । काल-
खञजैश्च दानवैः” भारते वनपर्व्वणि १७३ अध्याये ।
“विध्वस्ते खपुरे तस्मिन् दानवेषु हतेषु च” भा० व०
१७३ अ० । ७ हरिश्चन्द्रपुरे त्रिका० ।

खपुष्प न० ६ त० । आकाशकुसुमे तस्य यथा मिथ्यात्वमेवं

मिथ्यात्वद्योतनाय खपुष्पेणोपमा शास्त्रेषु दीयते
खकुसुमादयोऽप्यत्र ।

खभ्रान्ति पु० स्त्री खे आकाशे भ्रान्तिर्भ्रमणं मांसान्येष-

णाय यस्य । चिल्ले त्रिका० । तस्य मांसान्वेषणाय खे
भ्रमणात्तथात्वम् । स्त्रियां वा ङीप् ।

खमणि पु० खे आकाशे मणिरिव प्रकाशकत्वात् । सूर्य्ये त्रिका० ।

खमीलन न० खानामिन्द्रियाणां भीलनम् । तन्त्रायाम् ।

शब्दच० तत्र सर्वेषां बहिरिन्द्रियाणां खस्वकार्य्ये व्या-
पाराभावात् निमीलनं भवतीति तस्यास्तथात्वम् ।

खमूर्त्ति पु० खं मूर्त्तिरस्य । अष्टमूर्त्तिधरे १ भीमरूपे

शिवे खस्य ब्रह्मणोमूर्त्तिः स्वरूपम् । २ ब्रह्मस्वरूपे स्त्री
“स ब्रह्मपरमभ्येति वायुभूतः खमूर्त्तिमान्” मनुः ।

खमूली स्त्री खं शून्यभूतं मूलमस्याः ङीष् । कुम्भिकायां (पाना)

त्रिका० तस्याः मूलशून्यत्वात् तथात्वम् । पृषो० वा ह्रस्वः ।
खमूलि तत्रार्थ । स्वार्थे क ह्रस्वः । खमूलिका तत्रार्थे शब्दच० ।

खम्ब गतौ भ्वा० पर० सक० सेट् । अम्बति अखम्बीत् चखम्ब ।

खर पु० ख मुखविलमतिशयेनास्त्यस्य र खमिन्द्रियं

लाति ला--क वा रलयोरेकत्वम् । १ गर्द्दभे । २ अश्वतरे
अमरः ३ राक्षसभेदे च हेम० ‘चेरतुः खरदूषणावि’ ति
भट्टिः । “वसतस्तस्य रामस्य ततः शूर्पनखाकृतम् ।
खरेणासीत् महद्वैरं जनस्थाननिवासिना, । रक्षार्थं
तापसानान्तु राघवो धर्मवत्सलः । चतुर्द्दश सहस्राणि जवान
भुबि राक्षसान् । दूषणञ्च खरञ्चैव, निहत्य सुमहाबलौ ।
चक्रे क्षेमं पुनर्धीमान् धर्मारण्यं स राघवः” भा० व०
२७६ अ० । ४ कण्टकिवृक्षभेदे, अजयः ५ काके,
अजयपालः ६ कङ्कविहगे, ७ कुररपक्षिणि, राजनि०
६ ० संवत्सरमध्ये पञ्चविंशतितमे ८ वर्षभेदे तत्फलं यथा ।
“उपद्रुतं जगत्सर्वं तस्करैर्मूषिकैः खगैः । पीडिताश्च
प्रजाः सर्वाः देशभङ्गः खरे प्रिये!” ज्यो० त० । ९
रविपार्श्वचरे १० पश्चिमद्वारगृहे शब्दच० ११ तिग्मस्पर्शे च ।
१२ तद्वति, त्रि० अमरः । खरकिरणः खरांशुः १३ कठिने च
त्रि० “खरविशदमभ्यवहार्य्यं भक्ष्यमिति” पा० भाष्यम् ।
१४ देवताडवृक्षे स्त्री टाप् अमरः १५ धर्म्मे मेदि० । १६ निष्ठुरे
हेम० । १७ दैत्यभेदे त्रिका० । जातित्वे सर्वत्र स्त्रियां ङीष् ।
पृष्ठ २४६७

खरकर पु० खरस्तीव्रः करोऽस्य । सूर्य्ये खरकिरणखरांशु-

प्रभृतयोऽप्यत्र ।

खरकाष्ठिका स्त्री खरमुग्रं काष्ठं यस्याः कप् कापि अत इत्त्वम् । बलायामौषधौ राजनि० ।

खरकुटी स्त्री खरा तीव्रा क्षुरवत्त्वात् कुटी । १ नापितगृहे

त्रिका० तस्याः क्षुरवत्त्वात्तथात्वम् । ६ त० । गर्द्दभगृहे च
खरगृहादयोऽप्यत्र ।

खरकोण पुंस्त्री खरं तीव्रं कोणयते शब्दायते कुण--सङ्कोचे

धातूनामनेकार्थत्वात् इह शब्दार्थता अण् उप० स० ।
तित्तिरिपक्षिणि हेम० । जातित्वात् स्त्रियां ङीष् ।

खरगन्धनिभा स्त्री खरगन्धेन नितरां भाति नि + भा--क ।

नागवलायां नागबल्ल्याम् (पान) जटा० ।

खरगन्धा स्त्री खरो गन्धोयस्याः । नागबलायाम् राजनि०

खरघातन पु० खरमुग्ररोगं, तन्नामराक्षसं वा घातयति

हन--स्वार्थे णिच्--ल्यु । १ नागकेशरे, २ श्रीरामे च
शब्दच० ।

खरच्छद पु० खरः छदः पत्रमस्य । (उलुखड़) १ तृणभेदे

रत्नमा० । २ कुन्दरछक्षे राजनि० ।

खरज्रु त्रि० खरं जीर्य्यति जॄ--बा० कु । तीव्रगतौ “भृभू-

नापत् खरमज्रा खरज्रुः” ऋ० १०, १०६, ७ ।

खरणस् त्रि० खरस्य नासेव खरा वा नासा अस्य नसादेशः

णत्वम् । १ खरतुल्यनासिके २ तीव्रनासिके च । अच्
समा० । खरणसोऽप्यत्रार्थे अमरः ।

खरत्वच् पु० खरा कठिना त्वक् यस्य । १ लज्जालुभेदे । भावप्र० ।

खरदण्ड न० खरः उग्रः कण्टकावृतत्वात् दण्डोऽस्य । पद्मे

धरणी ।

खरदला स्त्री खरं दलं यस्याः । काष्ठोदुम्बरे शब्दच० ।

खरदूषण पु० खरमुग्रं दूषणसम्पादकताहेतुदोषो यत्र ।

१ धस्तूरे (धुतुर) २ बहुदोषे त्रि० । शब्दरत्ना० । द्व० ।
राक्षसभेदयोः द्विव० “खरदूषणयोर्भ्रात्रोः” भट्टिः ।

खरधार त्रि० खरा उग्रा धाराऽस्य । तीव्रधारे अस्त्रभेदे

करपत्रभिन्नस्य खरधारस्य च व्रणादौ प्रयोगे दोषाः
यथाह सुश्रुतुः “तत्र वक्रं कुण्ठं खण्डं खरधार-
मतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमित्यष्टौ शस्त्रदोषाः ।
अतो यिपरीतगुणमाददीतान्यत्र करपत्रात्तद्धि खरधार-
मस्थिच्छेदनार्थम्” ।

खरध्वंसिन् पु० खरं खरनामानं राक्षसं ध्वंसयति धन्स-

णिच--णिनि । श्रीरामे । खरहन्त्रादयोऽप्यत्र । रामस्य
खरध्वंसकथा खरशब्दे दृश्या ।

खरनादिन् त्रि० खरं नदति नद--णिनि । तीव्रशब्दकारके

स्त्रियां ङीप् । सा च २ रेणुकाणामगन्धद्रव्ये शब्दच० ।
खर इव नदति नद--णिनि । ३ गर्द्दभतुल्यनादकारके
त्रि० “उपमानं शब्दार्थप्रकृतावेव” पा० अस्याद्युदात्तता ।
खरनादिनोऽपत्यं बाह्वादि० इञ् । खारनादि तदपत्ये
पुंस्त्री० ।

खरनाल न० खरं नालमस्य । पद्मे “नार्वाग्गतस्तत्खरनाल-

नालनाभिं विचिन्वंस्तदविन्दताजः” भाग० ३, ८, २१ ।

खरप पु० खरं पिबति पा--क । १ ॠषिभेदे ततो नडादि०

गोत्रापत्ये फक् । खारपायण तद्गोत्रापत्ये पुंस्त्री० ।
बहुषु तस्य यास्का० लुक् । खरपास्तद्गोत्रापत्येषु ।

खरपत्र पु० खरं पत्रमस्य । १ शाकवृक्षे (मेगुन) २ क्षुद्रतुलस ॥

वृक्षे च रत्नमा० । ३ यावनालशरे ४ मरुवके ५ हरिदर्मे च
राजनि० । वा कप् । खरपत्रक । तिलकवृक्षे शब्दच० ।

खरपत्री स्त्री खरपत्रमस्याः गौ० ङीष् । १ गोजिह्वावृक्षे

२ काकोदम्बरिकायाञ्च राजनि० ।

खरपात्र न० खरं पात्रम् कर्म० । लौहपात्रे त्रिका० ।

खरपादाढ्य पु० खरैः पादैर्भृलैराद्यः । कपित्थद्रुमे शब्दच०

खरपुष्प पु० खरं पुष्पमस्य । मरुवके रत्नमा० ।

खरपुष्पा(ष्पी) स्त्री खराणि पुष्पाण्यस्याः वा ङीप् । वर्वरा-

शाके (वावुइ तुलसी) अमरः ।

खरप्रिय पुंस्त्री खलो धान्यादिमर्द्दनस्थानं प्रियोऽस्य लस्यरः ।

पारावते शब्दमा० स्त्रियां जातित्वेऽपि योपधत्वात् टाप् ।

खरमज्र पु० खरं मज्जयति मस्ज--र । अत्यन्तशोधके ।

खरज्रुशब्दे उदा० ।

खरमञ्ज(रि)री स्त्री खरा मञ्जरी यस्याः समासान्तविधेर-

नित्यत्वात् न कप् ह्रस्वः वा ङीप् । अपामार्गे अमरः ।
तत्र ह्रस्वान्ते “पलाशपुष्पे खरमञ्जरेर्वा” “फलानि शिग्रोः
खरमञ्जरेर्वा” । “खरमञ्जरियष्ट्याह्वसैन्धवामरदःरुभिः”
सुश्रु० । दीर्घान्ते “वि ङ्गखरमञ्जरीमधुशिग्रुसूर्य्य-
बल्लीत्यादि० सुश्रुतः ।

खररोमन् त्रि० खरं रोमाऽस्य । कठिनरीमयुक्ते स्त्रियां वा

डाप् । खररोमत्वं गर्द्दभहत्याकर्मविपाकः यथाह
शाता० “खरे विनिहते चैव खररोमा प्रजायते” इति ।
२ नागमेदे पु० जटा० ।

खरवल्लिका स्त्री खरा वल्ली सैव स्वार्थे क । नागवल्ल्याम् काभावे खरवल्लीत्यप्यत्र रत्नम०

खरशब्द पु० खर उग्रः शब्दोऽस्य । १ कुररखगे । ६ त० ।

२ गर्द्दभशब्दे पु० । कर्म० । ३ उग्रशब्दे पु० ।
पृष्ठ २४६८

खरशाक पु० खरं शाकमस्य । (वामनहाटि) भार्ग्याम् । भावप्र० ।

खरशाल न० खराणां शाला नपु० । गर्द्दमगृहे ।

शब्दचि० तत्र जातार्थस्य लुक् । खरशाल । तत्र भवे त्रि० ।

खरसोनि स्त्री खे आकाशे रसमूनयति ऊनि--इन् ।

लोहिकालतायां हारा० ।

खरसोन्द पु० खं शून्यभूतः रसोन्दः रसक्लेदनमत्र । खरपात्रे लौहपात्रे त्रिका० ।

खरस्कन्ध पु० खरः स्कन्धोऽस्य । १ प्रियालद्रुमे । २ खर्जूर्य्यां

स्त्री टाप् । राजनि० ।

खरस्वरा स्त्री खरं स्वरति उपतापयति स्वॄ--अच् । वनमल्लिकायां रत्नमा० ।

खरा स्त्री खमाकाशं लाति ला--क लस्य रः । देवताडवृक्षे

अमरः ।

खरागरी स्त्री खरमागिरति आ + गॄ--अच् गौरा० ङीष् । देवताड़वृक्षे रायमुकुटः ।

खराब्दाङ्कुरक न० खराब्दात् तीव्रगर्जनमेघात् अङ्कुरयति

अङ्कुरि--ण्वुल् । वैदूर्य्यमणौ राजनि० तम्य नवमेघ-
शब्दात् जायमानाङ्कुरत्वात्तथात्वम् ।

खराश्वा स्त्री खरेरश्यते भुज्यते अश--भोजने बा० व ।

मयूरशिखायाम् (रुद्रजटालता) अमरः ।

खराह्वा स्त्री खरं तीव्रं गन्धमाह्वयति आ + ह्वे--क ।

अजमोदायाम् राजनि० ।

खरिका स्त्री खं राति रा--क संज्ञायां कन् अत इत्त्वम् । चूर्ण्णाकृतिकस्तूरीभेदे राजनि० ।

खरीजङ्घ पु० खर्य्या गर्द्दभ्या इव जङ्घा यस्य । १ ऋषिभेदे

२ शिवे पु० । ततोऽपत्ये इञ् । खारीजङ्घि तदपत्ये पुंस्त्री०
ततोद्वन्द्वे अद्वन्द्वे च बहुषु तस्य लुक् । खरोजङ्घास्त-
मुष्यपत्येषु ।

खरु पु० खन--कु रश्चान्तादेशः । १ शिवे २ दर्पे, ३ अश्वे,

४ दत्ते, मेदि० ५ कामदेवे उणा० । ६ श्वेतवर्णे
७ श्वेतवर्णवति, ८ निषिद्धैकरुचौ, हेम० । ९ निर्बोधे,
१० क्रूरे त्रि० उणा० वृ० ११ पतिं वरायां कन्यायां स्त्री ।
हेम० गुणवाचित्वेऽपि पर्य्युदासान्न ङीष् । १२ तीक्ष्णे
त्रि० संक्षिप्तसारः ।

खर्ज व्ययायां भ्वा० अक० पर० सेट् । खर्ज्जति । अखर्ज्जीत् । चखर्ज्ज ।

खर्ज्जन न० खर्ज--ल्यु । कण्डूयने ।

खर्जिका स्त्री खर्ज्ज--ण्वुल् अत इत्त्वम् । उपदंशरोगे शब्दच० ।

खर्जु पु० खर्ज--उन् । १ कण्डूभेदे (चुलकानि) २ खर्जूरीवृक्षे

३ कीटभेदे च हेमच० ।

खर्ज्जुर न० खर्ज--उरच् । रौप्ये रत्नमा० ।

खर्ज्जू स्त्री खर्ज्ज--कू । १ कण्डूभेदे (चुलकानि) २ कीटभेदे उणादिको १० ।

ख(र्जु)र्ज्जूघ्न पु० खर्जुं(र्जूम्)कण्डूयनं हन्ति हन--टक ।

१ चाकमर्द्दे, (दादमर्द्दन) २ अर्कद्रुमे च राजनि० ।

खर्ज्जूर पुंस्त्री खर्ज्ज ऊरच् स्त्रीत्वे गौरा० ङीष् ।

(खेजुर) वृक्षे तस्य फलम् अण् तस्य लुप् । तत्फले
न० उद्भेदगुणाश्च भावप्र० उक्ताः यथा
“भूमिखर्ज्जूरिका स्वाद्वी दुरारोहा मृदुच्छदा । तथा
स्कन्धफला काककर्कटी स्वादुमस्तका । पिण्डखर्ज्जू-
रिका त्वन्या सा देशे पश्चिमे भवेत् । खर्ज्जूरी
गोस्तनाकारा शरद्वीपादिहागता । जायते पश्चिमे देशे
सा छोहारेति कीर्त्त्यते । खर्ज्जूरीत्रितयं शीतं
मधुरं रसपाकयोः । स्निग्धं रुचिकर हृद्यं क्षतक्षय
हरं गुरु । तर्पणं रक्तपित्तव्नं पुष्टिकृच्चापि शुक्रदम् ।
कोष्ठमारुतहृद्बल्यं वान्तिवातकफापहम् । ज्वराति-
सारक्षुत्तृष्णाकासश्वासनिवारकम् । मदमूर्च्छामरुत्पित्त
मद्योद्भूतगदान्तकृत् । महतीभ्यां गुणैरल्पा स्वल्पखर्ज्जू-
रिका स्मृता । खर्ज्जूरीतरुतोयन्तु मदपित्तकरं
भवेत् । वातश्लेष्महरं रुव्यं दीपनं बलशुक्रकृत्”
“खर्जूरीस्कन्धनद्धानाम्” रघुः । २ रौप्ये ३ हरिताले न०
हेमच० । ४ खले (खामार) मेदि० । ५ तृणजातिभेदे
स्त्री अमरः । (वनखेजुर) ।

खर्ज्जूरवेध पु० एकार्गलापरपर्य्याये विवाहे वर्ज्जनीय-

योगभेदे उपयमशब्दे १२६६ पृ० विवृतिः ।

खर्द्द दंशने भ्वा० पर० सक० सेट् । खर्द्दति अखर्द्दीत् । चखर्द्द ।

खर्पर पु० कर्परशब्दवत् पृषो० खत्वम् । १ तस्करे, २ धूर्त्ते,

३ भिक्षापात्रे कपाले ४ भिन्नमृण्मयखण्डे च मेदि०
५ उपधातुभेदे, तुत्थाञ्जने (तुँते) च न० शब्दच० ।

खर्परी स्त्री खर्परं उपधातुभेदः कारणत्वेनास्त्यस्य अच्

गौरा० ङीष् । खर्परीतुत्थे अमरः । ठन् खर्परिकाप्यत्र ।

खर्परीतुत्थ न० कर्म० । तुत्थभेदे (तुँ ते) राजनि० तत्पाकप्रकार

गुणाः भावप्र० उक्ता यथा । “नरमूत्रेण गोमूत्रे सप्ताहं
रसकं (पारदम्) पचेत् । दोलायन्त्रेण शुद्धः स्यात् ततः
कायेषु योजयेत् । खर्परं कटुकं क्षारं कषायं वामकं
लघु । लेखनं भेदनं शीतं चक्षुव्यं कफपित्तहृत् । विषा-
म्लकुष्ठकण्डूनां नाशनं परमं मतम्” ।

खर्ब(र्व) गतौ भ्वा० पर० सक० सेट् । ख(र्ब)र्वति

अखर्बी(र्वी)त् । चख(र्ब)र्व । गतिरत्र नीचतगतिः खर्ब-
शब्ददर्शनात् । अन्त्यस्थान्त्यस्तु गर्वे इति भेदः ।
पृष्ठ २४६९

खर्व(र्ब) पु० खर्व--गर्वे अच् । १ कुवेरनिविशेषि शब्दरत्ना० ।

२ कुब्जक वृक्षे अन्त्यस्थमध्यः राजनि० तस्य गन्धस्योत-
कटतया गर्वहेतुत्वात् तथात्वम् । खर्ब--गतौ अच् । वर्ग्य-
मध्यः ३ ह्रस्वे ४ वामने त्रि० अमरः “खर्बे! गर्वसमूह-
पूरिततनो!” तारास्तोत्रम् । ५ संख्याभेदे (सहस्रकोटौ)
“अर्बुदमब्जं खर्बनिखर्ब” मिति लीलावती । ६ तत्संख्याते च

खर्ब(र्व)ट पु० खर्ब(र्व)--अटन् । “एकतो यत्र तु ग्रामो

नगरं चैकतः स्थितम् । मिश्रं तु खर्ब(र्ब)टोनाम नदी
गिरिसमाकुलः” भाग० टीकायां श्रीधरोक्ते ग्रामभेदे ।

खर्बशाख त्रि० खर्बाशाखा तत्तुल्यस्य हस्तपदादयोऽस्य ।

वामने हेम० ।

खर्बित त्रि० खर्ब--नीचगतौ कर्त्तरि क्त । ह्रस्वे स्त्रियां

टाप् । साच अमावास्याभेदे, “संमिश्रयेच्चतुर्द्दश्या
अमावास्या भवेत् क्वचित् । खर्बितां तां विदुः केचिद्गताध्वा-
मिति चापरे” कर्मप्रदी० पूर्वदिनस्थिततिथ्यपेक्षया
परदिने २ ऽल्पकालस्थिततिथिमात्रे च ।

खर्वुरा स्त्री खर्ब उरच् । तरदीवृक्षे राजनि० ।

खर्बु(र्वु)ज न० खर्बु(र्व)उन् तथा भूता जायते जन--ड ।

(खरमुज) लताफलभेदे । तस्य गुणा भावप्र० उक्ता
“खर्बु(र्वु)जंमूत्रलं बल्यं कोष्ठशुद्धिकरङ्गुरु । स्निग्धं स्वादूत्तरं
शीतं वृष्यं पित्तानिलापहम् । तेषु सच्चाम्लमधुरं सक्षा-
रञ्च रसाद्भवेत् । रक्तपित्तकरं तत्तु मूत्रकृच्छ्रकरं परम्” ।

खल चलने स्खलने च भ्वा० पर० अक० सेट् । खलति

अखालीत् खलति प्रनिखलति खलः ।

खल पुंन० खल--अच् अर्द्धर्चा० । धान्यमर्द्दनस्थाने हेम० ।

(खामार) धान्यखलः गोधूमखलः यवखलः । “खलात्
क्षेत्रादगाराद्वा यतोवाप्युपलभ्यते” मनुः । खलयज्ञः
खलेकपोतः । “खले न पर्षान् प्रतिहन्मि भूरि” ऋ०
१०, १८, ७, २ धूलिराशौ च ३ भुवि ४ स्थानमात्रे च ।
खलश्च साद्यस्क्रेषु यज्ञेषु उत्तरवेदित्वेन विहितो यथा
“साद्यस्क्रेषूर्वरा वेदिः “खल उत्तरवेदिः” आश्व० श्रौ०
७, १३, १४, तत्र खलशब्द निर्द्धारणं कातीये यथा
“खल उत्तंरवेदिः धान्यखलः प्रत्ययात्” कात्या० श्रौ०
२२, ३, ४३, ४४, खल इत्युक्ते धान्यखलः प्रतीयते
यतः” कर्कः । “ये वेदिमभितस्तानुत्तरवेदिदेशे मृद्नन्ति”
कात्या० श्रौ० ४५, “धान्यखलमभितः सन्निधानात् वेदि-
मभितो ये शस्यविशेषास्तानुत्तरवेदिदेशे मृद्गन्ति मर्द्दयन्ते
स्तम्बेभ्यो विमोकार्थमनुडुद्भिः परितो गच्छद्भिराक्रा
मयन्तीत्यर्थः कर्कः । इति पूर्वपक्षः “पांशुखलो वा प्रत्य-
याविशेषात्” ४७ सू० । वाशब्दः पक्षान्तरे पांशुखलो-
वोत्तरवेदिर्भवति तत्रापि खलशब्दप्रयोगप्रत्ययौ” कर्कः
“पांशुखलो धूलिराशिः प्रत्येतव्यः कुतः खल इत्युक्ते धान्य-
खलोऽपि प्रतीयते पांशुखलोऽपि प्रतीयते” सं० व्या० इति
सिद्धान्तः । ५ तिलकल्के पु० (खलि) ६ नीचे ७ अधमे
८ दुर्जने त्रि० “सर्पः क्रूरः खलःक्रूरः सर्पात् क्रूरतरः
खलः । मन्त्रौषधिवशः सर्पः खलः केन निवार्य्यते” चाणक्यः ।
“स्वप्राणान् यः परप्राणैः सुपुष्णात्यघृणः खलः” भाग०
१, ७, ३७, । ९ इतरे च त्रि० अमरः । खे लीयते ली--ड ।
१० सूर्य्ये । खं तद्वर्ण्णं लाति ला--क । ११ तमालवृक्षे
पु० शब्दच० । १२ प्रस्तरमये औषधमर्द्दनपात्रभेदे वैद्य-
कम् । १३ खडे डलयोरैक्यात् । “खलाः सपञ्चमूलाश्च
गुल्मिनां भोजने हिताः” सुश्रुतः । खलकाम्बलिकौ
हृद्यौ तथा वातकफे हितौ” सुश्रुतः । खलएव अङ्गु-
त्या० स्वार्थे ठक् । खालिक खलशब्दार्थे ।

खलक पु० ख शून्यं मध्ये लाति ला--क संज्ञायां कन् । कुम्भे शब्दच० ।

खलकुल पु० खलकौ खलभूमौ लीयते ली--बा० ड । कुलत्थ

कलाये “दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिल
माषा अणुप्रियङ्गवो गोधूमाश्च खल्वाः खलकुलाश्च”
वृ० उ० “खलकुलाः कुलत्थाः” भा० ।

खलता स्त्री खस्य लता । १ आकाशलतायाम् । खलस्य भावः

तल् । १ दुर्जनत्वे च । “अनिवारिततापसम्पदं कुलहीनां
सुमनोभिरुज्झिताम् । खलतां खलतामिवासतीं प्रतिप-
द्येत कथं बुधोजनः” माघः । खलता च “अद्रोहिणि
तथा शान्ते विद्वेषः खलता स्मृता” इत्युक्तलक्षणा ।

खलति पु० स्खलन्ति केशाः अस्मात् भीमा० अपादाने अति

पृषो० । (टाक) १ इन्द्रलुप्तरोगे तच्छब्दे विवृतिः ।
२ तद्वति त्रि० स्त्रियां वा ङीप् । तद्रोगयुक्तपरत्वे कडा०
कर्मधा० परनि० । युवखलतिः खलतियुवा । “अवभृथेष्ट्य-
न्तेइत्युपक्रमे “पिङ्गलखलतिविक्लिषशुक्लस्य मूर्द्धनि जुहोति”
कात्या० श्रौ० २०, ८, १८, “खलतिः खल्लाटः” कर्कः ।

खलतिक पु० खलतिरिव कायति कै--क । पर्वते “खलति-

कादिषु वचनम्” वार्त्ति० । खलतिकः पर्वतस्तत्र भवानि
खलतिकं वनानि” बहुत्वेऽपि एकवचनम् सि० कौ० ।

खलधान पु० खलाः खडा धीयतेऽस्मित् धा--आधारे ल्युट् ।

(खामार) ख्याते खलपदार्थे हेमच० ।

खलपू त्रि० खलं भूमिं पुनाति पू--क्विप् । स्थानशोधन

कारिणि (फरास) । अमरः ।

खलयज्ञ पु० खले कर्त्तव्यो यज्ञः । खले कर्त्तव्ये यज्ञभेदे

लाट्यायनश्रौ० सू० ४, १, २५, सूत्रादौ तस्य विवृतिः ।
पृष्ठ २४७०

खलाजिन न० खलस्थितमजिनम् । खलस्थितचर्मणि ततः

उत्करा० चतुरर्थ्यां छ । खलाजिनीय तत्सन्निकृष्ट-
देशादौ त्रि० ।

खलादि पु० का० वार्त्तिकोक्ते समूहार्थे इनिप्रत्ययनिमित्ते

शब्दसमूहे स च गणः । खल डाक कुटुम्ब द्रुम अङ्क
गो रथ कुण्डल” खलिनी डाकिनीत्यादि तत्समूहे ।

खलाधारा स्त्री खल आधारो यस्याः । तेलापोका) “तैल-

पायिकायाम्” जटाध० ।

खलि स्त्री खल--इन् । (खलि) इति ख्याते तैलकिट्टे

राजनि० वा० ङीप् । “स्थाल्यां वैदूर्य्यमय्यां पचति
तिलखलीं चन्दनै रन्धनौवैः” भारतरत्ना० २ तालमूले रत्नमा० ।

खलि(ली)न पुं न० खे अश्वमुखच्छिद्रे लीनं पृषो० वा

ह्रस्वः अर्द्धर्च्चादि । अश्वमुखस्थायां कविकायां (कड़ि-
आल) । ह्रस्वमध्यः इति रायमुकुटः । “उभयतः खलीन
कनककटकावलग्नाभ्यां पदेपदे कृताकुञ्चनप्रयत्नाभ्यां
पुरुषाभ्यामवकृष्यमाणम्” (अश्वम्) काद० । दीर्घमध्यः
२ आकाशलीने त्रि० ।

खलिवर्द्धन पु० “मारुतेनाधिकोदन्तो जायते तीव्रवेदनः ।

खलिवर्द्धनसंज्ञोऽसौ जायते रुक् न शाम्यति” इति
भावप्र० उक्ते रुग्णदन्तभेदे ।

खलिश पु० खे आकाशे जलादूर्द्धभागे लिशति लिश--क ।

(खल्सा) मत्स्यभेदे शब्दरत्ना० । तद्गुणाश्च “खलिशस्तु
मतोग्राही कषायो वातकोपनः । रूक्षो लघुः शूलहरः
किञ्चिदामविनाशनः” राजवल्लभः । पृषो० खल्लिशः
खल्लीशोऽप्यत्र ।

खलीकार पु० खल + अभूततद्भावे च्वि--कृ--भावे घञ् ।

१ अपकारे जटाधरः । २ भर्त्सने च । खलीकृधातोस्तद-
र्थकताऽपि तेन “परोक्षे खलीकृतोऽयं द्यूतकरः
“खलीक्रियते” मृच्छ० खलीक्रियते भर्त्स्यते इत्यर्थः ।

खलु अव्य० खल--उन् । निषेधे एतदर्थयोगे धातोःक्त्वा

“निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम्” माघः
“खल्विति १ निषेध २ वाक्यालङ्कार ३ जिज्ञासा ४ ऽनुनय
५ नियमेषु” गणरत्नोक्तेषु वाक्यालङ्कारादिषु च तत्र
वाक्यालङ्कारे “खलु वाचिकम्” जिज्ञासायां “स खल्व-
धीते वेदम्” । अनुनये “न खलु न खलु मुग्धे! साहसं
कार्य्यमेतत्” । नियमे (अवधारणे) “प्रवृत्तिसाराः खलु
मादृशां धियः” प्रवृत्तिसारा एवेत्यर्थः” गणरत्नम् ।
जिज्ञासार्थे “न खलूग्ररुषा पिनाकिना” कुमा० । ६ निश्चये
७ वाक्यपादपूरणे ८ वीप्सायायां शब्दरत्ना० । तत्र निश्चये
“न खलु प्रेम चलं सुहृज्जने” कुमा० । “न खलु
वयममुष्य दानयोग्याः” माघः । “न खल्वनिर्जित्य” रघुं “कृती
भवान्” रघुः । वाक्यालङ्कारे “सर्वं प्रियं खलु
भवत्यनुरूपचेष्टम्” माघः । “वंश्या गुणाः खल्वपि
लोककान्ताः” रघुः । वीप्सा व्याप्तिः “काले खलु समारब्धाः
फलं बघ्नन्ति नीतयः” रघुः । काले समारब्धानीतयः
फलजननव्यापिका इत्यर्थः ।

खलुक् पु० खमि न्द्रयं नेत्रव्यापारं लुञ्चति लुञ्च--अपनये

क्विप् । अन्धकारे त्रिका० ।

खलुरेष पुंस्त्री खलु रिष्यते बध्यतेऽसौ खलु + रिष--बधे

कर्मणि घञ सुप्सुपेति स० । मृगभेदे शब्दच० ।

खलूरिका स्त्री अव्युत्पन्नोऽयम् । शस्त्राभ्यासे हेमच० ।

खलेकपोत पु० ब० व० खले पतन्तः कपोताः शा० त० अलुक्

स० । खलेपतत्सु कपोतेषु । तत्तुल्यः न्यायः खलेकपोत
न्यायः यथा खले कपोता युगपत् पतन्ति तथा परस्पर-
विशेष्यविशेषणभावानापन्ना एकत्रान्विताः यथा क्रियायां
कर्मादिकारकाणां सर्वेषामेव युगपदन्वयः न तु विशेष्ये-
विशेषेणमिति रीत्या “गुणानाञ्च परार्थत्वादसम्बन्धः
समत्वात् स्यात्” जै० उक्तेः । अयमेव न्यायः एकत्र-
द्वयमिति संज्ञकोऽपि । यथा महानसीयवह्निर्नास्तीत्यतः
एकस्मिन् अभावप्रतियोगिनि महानसीयत्वं वह्नित्व-
ञ्चेत्युभयं प्रकारविधया भासते इति जगदीशः ।
गदाधरमते तु निर्द्धर्मितावच्छेदकभानास्वीकारेण वह्नित्वं
घर्मितावच्छेदकीकृत्यैवात्र महानसीयत्वं भासते इति तत्र
न एकत्रद्वयमिति रीत्या बोधः किन्तु क्रियाकारकान्वय
एव तथा बोधः इति भेदः सएव खलेकपोतन्यायः ।

खलेधानी स्त्री खले धीयन्ते वृषभा अत्र धा--आधारे

ल्युट् ङीप् । मेधिकाष्ठे जटाधरः । २ धूलौ हेम० ।

खलेयव अव्य० । खले यवोयत्र काले तिष्टद्गुप्र० स० ।

खलेस्थितयवकाले ।

खलेवाली स्त्री खले वाल्यन्ते चाल्यन्ते वृषभा यत्र बल--चालने

आधारे घञ् गौरा० ङीष् । शस्वमर्द्दनभूमिमध्यस्थे
काष्ठभेदे (मेइकाठ) । “खलेवाली यूपो लाङ्गलेषा”
कात्या० श्रौ० २२, ३, ४८, खलमध्ये निखाता मेधिभूता
खलेवाली” इति सं० व्या० । आश्व० श्रौ० ९, ७, १५, तु
सूत्रव्याख्यायामन्या व्युत्पत्तिरुक्ता यथा खलेवाली
पृष्ठ २४७१
यूपः” सू० । खलेऽनडुद्गमने तद्बन्धनार्था मेधिः
खलेबालीत्युच्यते खलेऽनडुहोवारयतीति खले वाली” नारा०
मेध्यां हि बन्धनेनानडुहां वारणात् तथा भवति”
रलयोरैक्यात् तथात्वम् ।

खलेवुस अव्य० खले वुसमत्र काले तिष्ठद्गु० स० । खलेस्थित वुसकाले

खलेश पु० स्त्री खे जलादूर्द्ध्वाकाशे लिशति संश्लिष्यति

गतिकाले लिश--अच् ७ त० । (खलिसा) मत्स्यभेदे हारा०
स्त्रियां जातित्वात् ङीष् ।

खलेशय पु० स्त्री खलेशं जलादूर्द्ध्वस्थाकाशसंसर्गं याति

या--क । (खलिशा) मत्स्यभेदे शब्दरत्ना० । स्त्रियां
जातित्वेऽपि योपधत्वात् टाप् ।

खल्या स्त्री खलानां समूहः यत् । खलसमूहे अमरः (खामार समूह) ।

खल्ल पु० खलति क्विप् खल् तं लाति ला--क । १ वस्त्रभेदे

२ गर्त्ते ३ चर्म्मणि ४ चातकविहगे पु० स्त्री० मेदि० ।
स्त्रियां जातित्वात् ङीष् । ५ दृतौ चर्म्मभयपात्रे
(मसक) हेम० । ६ औषधमर्द्दनपात्रे (खल) वैद्यकम् ।

खल्लिका स्त्री खल--क्विप् तं लाति--ला--क ततः संज्ञायां

कन् कापि अत इत्त्रम् । ऋजीषे भर्जनपात्रे
(भाजनाखोला) शब्दच० । शब्दचिन्तामणौ अयं वमध्यः
पठितः तत्र वातेः क इति भेदः

खल्ली स्त्री खल--क्विप् तं लाति ला--क गौरा० ङीष् ।

“खल्ली तु पादजङ्घोरुकरमूलावमोटनी” इति भावप्र-
काशोक्ते रोगभेदे ।

खल्लीट पु० खल्लीव टलति टल--विक्लवे बा० ड । १ खलति-

रोगे २ तद्वति त्रि० त्रिका० पृषो० ह्रस्वः खल्लिटोऽप्यत्र
शब्दरत्ना० । “खल्लीटः परनिन्दावान् धेनुं दद्यात्
सकाञ्चनाम्” शातातपेन तस्य परनिन्दनकर्मविपा-
कतोक्ता । खल्लाट इत्येव पाठः साधुः । तत्र खल्ल
इवाटति अट--अच् इति व्युत्पत्तिः ।

खल्व पु० खल--क्विप् तं वाति वा--क । निष्पावे ग्राम्यधान्य-

भेदे “दश ग्राम्याणि धान्यानीत्युपक्रमे “खल्वाश्च
खलकुलाश्च” वृ० उ० । “खल्वाः निष्पाबाः वल्वा इति
प्रसिद्धाः” शङ्करमाधवौ “व्रीहयश्च मे इत्युपक्र मे “मुद्-
गाश्च मे खल्वाश्च मे” यजु० १८, १२, खल्वाश्चणकाः
वेददीपः । तेन २ चणके च ।

खल्वाट पु० खल--क्विप् तं वटते वेष्टयते वट--वेष्टे अण्

उप० स० । इन्द्रगुप्तरोगे (टाक) २ तद्रोगवति त्रि० हेमच०

खव सम्पत्तिपवित्रतयोः प्रादुर्भावे, च क्य्रा० पर० अक० सेट ।

अव्नाति अखावीत् अखवीत् । चखाव । प्रनिखव्नाति ।

खवल्ली स्त्री खे शून्ये वल्ली । मूलशून्यायाम् १ आकाशवल्ल्याभ

राजनि० । खवल्वरीखलतादयोऽप्यत्र २ आकाशलतायाञ्च ।

खवारि न० खात् पतितं वारि शा० त० । दिव्योदके राजनि०

खजलादयोऽप्यत्र ।

खवाष्प पु० खस्य वाष्पम् । हिमजलकणे (ओस) हारा० ।

खस(श) पु० देशभेदे त्रिका० । तस्य दन्त्यमध्यता मन्वादौ दृश्यते

क्वचित् तालव्यमध्यता च तेनोभयरूपता । स च देशः
वृ० स० कूर्म्मविभागे १४ अ० पूर्वस्यामुक्तः “अथ पूर्वस्यामि-
त्युपक्रमे “खशमगधशिविरगिरिमिथिलसमतटोड्राश्व-
वदनदन्तुरकाः” । सोऽभिजनोऽस्य, तद्देशस्य राजा वा
अण् । खास(श) । तद्देशवासिनि तद्देश नृपे च बहुषु
तु अणो लुक् । ख(शा)सास्तद्देशवासिनः तन्नृपाश्च । ते
च शनकैः क्रियालोपात् वृषलत्वं गताः यथाह मनुः
“शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं
गता लोके ब्राह्मणादर्शनेन च । पौण्ड्रकाश्चौड्रद्रविड़ाः
काम्बोजा जवनाः शकाः । पारदापह्नवाश्वीनाः किराता
दरदाः खसाः” । “खसांस्तु खारांश्चोलांश्चमद्रान् किष्कि-
न्धकांस्तथा हरि० १४ अ० । “खसा एकासनाह्यर्हाः
प्रदरादीर्घवेणवः” भा० स० ५१ अ० । “अङ्गवङ्गखसेष्वेव
नान्यदेशे कदाचन” सू० चि० । ३ मुरानामगन्धद्रव्ये शब्दच०
४ कश्यपपत्नीभेदे दक्षकन्यान्तरे स्त्री यथा गरुडपु० ६ अ०
“धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् । अदिति
र्दितिर्दनुः काला क्षतायुः सिंहिका मुनिः । कद्रूः
प्रधा इरा क्रोधा विनता सुरभिः खशा(सा)” । “इरा वृक्ष
लतावल्लीतृणजातीश्च सर्वशः । खशा(सा) च यक्ष
रक्षांसि सुषुवेऽप्सरसस्तथा” तत्रैव तत्प्रजोक्तिः ।

खशीर पु० १ देशभेदे २ तद्देशवासिनि ३ तन्नृपे च बहुव० ।

“खशीराश्चान्तचाराश्च पह्नवा गिरिगह्वराः” भा० आ०
९ अ० उत्तरस्थजनपदकथने ।

खशेट पुंस्त्री खं शेटति शिट--अनादरे अण् । (खलिसा)

मत्स्ये त्रिका० तस्य गतिकाले खस्यानाधारत्वेन
गतियोग्यत्वाभावेऽपि तस्य तथात्वानादरेण गमनात्तथात्वम्

खश्वास पु० खस्य श्वास इव । वायौ त्रिका० ।

खष बधे भ्वा० पर० सक० सेट् । खषति अखाषीत्--अख-

षीत् । चखाष ।

खष्प पु० खन--प नि० नस्य षः । १ क्रोधे २ बलात्कारे

च । खष्पौ क्रोधवलात्कारौ” सि० कौ० उक्तेः शब्दक-
ल्पद्रुमे तस्य शब्दस्य क्लीवतोक्तिः प्रामादिकी ।
पृष्ठ २४७२

खस पु० खानि इन्द्रियाणि स्यति निश्चलीकरोति सो--क ।

(खोस) (पाच्ड़ा) ख्याते १ रोगभेदे । २ देशभेदे ३
सवर्णायां व्रात्यक्षत्रियाजाते जातिभेदे “झल्लो मल्लश्च
राजन्याद्व्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खसो
द्रविड एव च” मनुः । (खसखस्) इति ख्याते वृक्षे
भावप्र० खसतिलशब्दो दृश्यः ।

खसकन्द पु० खस इव कन्दोऽस्य । क्षीरकञ्चुकीवृक्षे

रत्नमा० । खसगन्ध इति पाठान्तरेऽपि तथार्थता ।
खसस्येव गन्धोऽस्य तत्र वाक्यम् ।

खसतिल पु० खसः खसपूयैव तिलति स्निह्यते शुक्ल-

स्नेहत्वात् तिल--स्नेहे क । (पोस्ता) अहिफेननिर्यासके
(खस्खस) ख्याते वृक्षे राजनि० । तस्य तैलस्य खस
पूयतुल्यशुभ्रवर्ण्णत्वात्तथात्वम् ।
खसतिलतत्फलतन्निर्यासादिगुणा भावप्र० उक्ता
“तिलभेदः खसतिलः कासश्वासहरः स्मृतः । स्यात्
खाखसफलोद्भूतं वल्कलं शीतलं लघु ॥ ग्राहि
तिक्तं कषायञ्च वातकृच्च कफाम्लहृत् । धातूनां शोधकं
रूक्षं मदकृद् वाग्विवर्द्धनम् ॥ मुहुर्मोहकरं रुच्यं
सेवनात् पुंस्त्वनाशनम् । उक्तं खसफलक्षीरमाफूकमहि-
फेनकम् । आफूकं शोधनं ग्राहि श्लेष्मघ्नं वातपित्तलम् ॥
तथा खसफलोद्भूतवल्कलप्रायमित्यपि । उच्यन्ते
खसवीजानि ते खाखसतिला अपि । खसवीजानि बल्यानि
वृष्याणि सुगुरूणि च ॥ जनयन्ति कफम् तानि
शमयन्ति समीरणम्” ।

खसम पु० खं शून्यं समं यस्य । बुद्धे त्रिका० । तस्य

सर्वस्य शून्यभावनयाऽस्थिरत्वचिन्तर्नन जगतःस्थिरत्व-
निराकारणात् सर्वशून्यतस्वीकारेण तस्य तथात्वम् ।

खसम्भवा स्त्री खे सम्भवति सम् + भू--अच् । आकासमांसी

वृक्षे राजनि० ।

खसर्पण पु० खेबन्धच्छेदेन ऊर्द्ध्वदेशे सर्पणमस्य । बुद्धे त्रिका० । बुद्धशब्दे विवृतिः ।

खसात्सज पु० खसायाः कस्यपपत्नीभेदस्य आत्मजः । राक्षसे

त्रिका० तस्य तत्पुत्रत्वकथा खसशब्दे दृश्या ।

खसूचिन् खं सूचयति सूच--णिनि । प्रश्नविस्मारणाय

आकाशस्य नैर्मल्यादिसूचके निन्दिते वादिनि । वैया
करणखसूचिः सि० कौ० ।

खसृम पु० सिंहिकासुते असुरभेदे “सिंहिकायां समुत्

पन्ना विप्रचित्तिसुतास्तथा । व्यंशः शल्यश्च बलवान्
नभश्चैव महाबलः! । वातापिर्नमुचिश्च व इल्ललः
खसृमस्तथा । अन्तको नरकश्चैव कालनाभस्तथैव । निवातक-
वचा दैत्याः प्रह्रादस्य कुलेऽभवन्” गारुडपु० ६ अ० । “खसृमः
शालवदनः करालः कौशिकः शरः हरि० ४२ अ० ।

खस्खम पु० खसप्रकारः द्वित्वम् पृषो० । खसतिले (पोस्ता)

वृक्षभेदे राजनि० ।

खस्खसरस पु० ६ त० । अहिफेने राजनि० ।

खस्तनी स्त्री खमाकाशः स्तन इव यस्याः । पृथिव्यां त्रिका०

खस्फाटिक पु० खमिव निर्मलःस्फाटिकः । १ सूर्य्यकान्तमणौ

२ चन्द्रकान्तमणौ च हेमच० ।

खस्वस्तिक न० खमूर्द्धोर्द्धस्थित आकाशः स्वस्तिकमिव ।

समसूत्रपातेन मस्तकोपरिस्थे आकाशविभागे प्रमिताक्षरा
खगोलशब्दे दृश्यम् ।

खहर पु० खं शून्यं हरोयत्र । वीजगणितोक्ते शून्यहारके

राशिभेदे । “अस्मिन् विकारः खहरे न राशावपि प्रविष्टे-
ष्वपि निःसृतेषु । बहुष्वपि स्याल्लयसृष्टिकालेऽनन्तेऽच्युते
भूतगणेषु यद्वत्” ।

खा स्त्री खन--कर्मणि विट् आत् । नद्याम् निघ० खन--कर्त्तरि विट् आत् । २ खनितरि त्रि० विसखाः ।

खाखस पु० खस + प्रकारे द्वित्वम् पृषो० । खसतिले भावप्र०

यद्वीजं (पोस्ता) । खसतिलशब्दे विवृतिः ।

खाङ्गाह पु० खे आकाशऽङ्गमाहन्ति गतिकाले आ + हन--ड ।

श्वेतपिङ्गलाश्वे शब्दचि० ।

खाजिक पु० खे ऊर्द्धदेशे आजः! क्षेपः तत्र साधुः ठन् । लाजेषु

हारा० । तस्य भर्जनपात्रात् ऊर्द्धदेशे स्फोटनेन तथात्वम्

खाट पु० खे ऊर्द्धमार्गे अटत्यनेन अट--करणे घञ् । शवरथे

शवहरणशय्यायाम् शब्दरत्ना० ।

खाटि स्त्री खट--काङ्क्षायाम् बा० इञ् । १ किणे (घेटा)

२ असद्ग्रहे ३ शवरथे च मेदि० । ४ शुष्कब्रणस्थाने उज्ज्व० ।
संज्ञायाम् कन् । खाटिका शवरथे स्त्री शब्दरत्ना० ।

खाट्वाभारिक त्रि० खट्वाभारं हरति वहति आवहति वा

ठञ् । १ खट्वाभारहारके २ तद्वाहके ३ तदावाहके च ।
भारभूतखट्वाहारकादौ खाटिक इत्येव ।

खाडव न० भावप्रकाशोक्ते चूर्णविशेषे यथा “कोलामलकजं-

चूर्णं शुण्ठ्येलाशर्करान्वितम् । मातुलुङ्गरसेनाक्तं शोषितं
सूर्य्यरश्मिभिः । एवन्तु बहुशोऽभ्यक्तं शोषितञ्च पुनः
पुनः । ईषल्लवणसंयुक्तं चूर्णं खाडवमुच्यते । खाडवं
मुखतैशद्यकारकं रुचिधारणम् । हृद्रोगशमनञ्चेति मुखवैरस्य
नाशनम् । भोजनान्ते विशेषेण भोक्तव्यं खाडवं सदा” ।
पृष्ठ २४७३

खाण्ड न० खण्डस्य भावः पृथ्वा० भावे पक्षे अण् । खण्डमावे

खण्डस्य विकारः अण् । २ खण्डविकारे च ।

खाण्डव त्रि० खाण्डं खण्डविकारं वाति वा० क । खण्ड-

विकारयुक्ते मोदकादौ । “रसालापूपकांश्चित्रान् मोदकांश्च
सखाण्डवान्” भा० आनु० ५३ अ० ।
२ वनभेदे । तच्च वनं पुरा शक्राद्यावासस्थानं तच्च छित्त्वा
सोमवंश्येन सुदर्शनेन राज्ञा खाण्डवी पुरी कृता पुनः सा
काशीराजेन विजयेन जित्वाशक्रनिदेशात् वनतां प्रापिता
यथाह कालिकापु० ७८ अ० ।
“सोमवंशेऽभवद्राजा महात्मा स महाबलः । वीरः
सुदर्शनो नाम चारुरूपः प्रतापवान् । स वै हिमवतो
नातिदूरे भङ्क्त्वा महावनम् । सिंहान् व्याघ्रान् समुत्-
सार्य्य क्वचिच्चापि तपोधनान् । खाण्डवीं नाम नगरीम-
करोत्तत्र शीभनाम् । त्रिंशद्योजनविस्तीर्णामायतां
शतयोजनम्” ॥ “असहिष्णुर्नरपतिर्विजयस्तं सुदर्शनम् ।
कृतापचारं बहुधा देवानाञ्च तथा नृणाम् । वाराणसी
पतिं वीरं विजयं जयशालिनम् । सन्धाय कृत्वा
साचिव्यं तत्रैवैष न्ययोजयत् । विजयो विवरं प्राप्य
महाबलपराक्रमः । सुदर्शनस्य नृपतेरवस्कन्दमथा-
करोत् । नासहत् सोऽप्यवस्कब्दं विजयस्य सुदर्शनः ।
चतुरङ्गबलेनाशु युद्धायाभिमुखोऽभवत् । विजयो
रथमारुह्य नियुज्य चतुरङ्गिणीम् । सेनां सुदर्शनं योद्धुं
सम्मुखोऽभवदञ्जसा । तदा महद्युद्धमासीद्विजयेन
महात्मना । सुदर्शनस्य नृपतेर्वृत्रवासवयोरिव । ततः
सुदर्शनो राजा दारितो गदयाऽपतत् । उत्फुल्लनयनो
राजा विजयः परवोरहा । मेनेऽमरावतीं तान्तु पुरीं
क्षितिगतामिव” । “तं वीक्षन्तं नरपतिं नगरीं तां सुरे-
श्वरः । समेत्य विजयं प्राह सान्त्वयन् श्लक्ष्णया गिरा ।
इन्द्र उवाच । राजन्! महद्वनमिदमासीद्देवगणावृतम् ।
नरगन्धर्व्वयक्षाणां मुनीनाञ्च मनोहरम् । सर्व्वानुत्-
सार्य्य देवादीन्मम चाप्यप्रिये रतः । भङ्क्त्वा वनमिदं
गुह्यं समुत्सार्य्य तपोधनम् । खाण्डपीं नगरीं चक्रे
हठाद्राजा सुदर्शनः । तदिदं पुनरेव त्वं वनं कुरु
नृपोत्तम! । तत्राहं विहरिष्यामि तक्षकेण समं रहः ।
मुनीनाञ्च तपःस्थानं मण्डलं ते प्रसादतः ।
भविष्यति च यक्षाणां किन्नराणाञ्च पार्थिव! । मार्कण्डेय
उवाच । एतत् श्रुत्वा वचस्तस्य शक्रस्य विजयस्तदा ।
वनमेवाकरोत्तान्तु खाण्डवीं शक्रगौरवात् । गच्छन्तु मो
यथास्थानं प्रजाः सर्ब्धा यथेच्छया । येषां वाञ्छास्ति
लोकानां मद्राज्यगमने पुनः । वाराणसीं ते गच्छन्तु
मयैव प्रतिपालिताम् ॥ ततस्तस्य वचः श्रुत्वा जनाः
केचिन्निजं पदम् । जग्मुर्वाराणसीं केचिद्विजयेनाभिपा-
लिताम्” ॥ “अष्टाविंशतिमे प्राप्ते युगे द्वापरशेषतः ।
वह्निर्ब्राह्मणरूपेण भिक्षां जिष्णुमयाचत । दातुमङ्गी-
कृते भिक्षां तदा पाण्डुसुतेन वै । वह्निस्वरूवमास्थाय
जिष्णुं वचनमब्रवीत् । अहमग्निः पाण्डुपुत्र! यज्ञ-
मागातिभोजनात् । व्याधितोऽहं ततो व्याधिं मम
त्वं नाशयाधुना । खाण्डवं नाम विपिनं सपक्षिमृग-
राक्षसम् । यदि त्वं मां भोजयितुं शक्नोषि श्वेतवाहन
तदा ममात्यसौ व्याधिरपयास्यति नोचिरात् । पुरा तु
विजयो राजा खाण्डवीं नाम तां पुरीम् । भङ्क्त्वा वनं
ततश्चक्रे तेन तत् खाण्डवं वनम् । यदर्थं देवविहितं वन
तच्छेतवाहन! । विरोधात्तत्तु शक्रस्य न स्वयं भोक्तु-
मुत्सहे । तन्मां त्राहि महाभाग! वले तस्मिन्नियोजय ।
यथाहं सकलं भोक्तुं प्राप्तोमि त्वत्प्रसादतः । तस्य
तद्वचनं श्रुत्वा सव्यसाची महावलः । दाहयामास
विपिनं तत् सर्बं प्राणिसंयुतम् । देवकीतनयोपेतो
वासुदेवेन पालितः । खाण्डवं दाहयामास ज्वलनस्य
हिते रतः” । २ तन्नामपुर्य्यां स्त्री ।

खाण्डवप्रस्थ पु० इन्द्रप्रस्थे युधिष्ठिरवासस्थानभेदे

“अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽभिचिन्तितः” भा०
आ० ६१ अ० । इन्द्रप्रस्थशब्दे तत्कथा दृश्या ।

खाण्डवायन पु० ऋषिभेदे “व्यभजत तदा राजन्! प्रख्याताः

खाण्डवायनाः” भा० व० ११७ अ० ।

खाण्डविक पु० खाण्डवं मोदकादि शिल्पमस्य ठञ् । मोदक-

कारके (मयरा) “आरालिकाः सूपकाराः ये च
खाण्डविकास्तथा” भा० आश्र० १ अ० ।

खाण्डवीरणक त्रि० खण्ड इव वीरणः खण्डवीरणः

ततः अरीहणा० चतुरर्थ्यां वुञ् । स्वादुवीरणसन्निकृष्ट-
देशादौ ।

खाण्डिक स्त्री खण्डं मोदकादि शिल्पमस्य उञ् । (मयरा) मोदककारके हारा० ।

खात न० खन--भावे क्त । १ खनने कर्म्मणि क्त । २ पुष्करि-

ण्यादौ त्रि० “पूर्त्तं खातादिकर्म्मच” अमरः । तडाग-
शब्दे विवृतिः । खातवेतनादिदानार्थं क्षेत्रफलज्ञानोपयोगी
खातव्यवहारो लीला० उक्तो यथा ।
“अथ खातव्यवहारे करणसूत्रं सार्द्धार्य्या । गणयि त्वा
पृष्ठ २४७४
विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या । स्थातकमित्या
सममितिरेवं दैर्घ्ये च वेधे च । क्षेत्रफलं वेधगुणं खाते
घनहस्तसङ्ख्या स्यात् ॥ उदाहरणम् । भुजवक्रतया
दैर्घ्यं दशेशार्ककरैर्मितम् । त्रिषु स्थानेषु षट्पञ्चसप्तहस्ता
च विस्तृतिः ॥ यस्य खातस्य वेधोऽपि द्विचतुस्त्रिकरः
सखे! । तत्र खाते कियन्तः स्युर्घनहस्ताः प्रचक्ष्व मे ॥

<Picture>

न्यासः
अत्र स मि तकरणेन विस्तारे हस्ताः । ६ । दैर्घ्ये ११
वेधे । ३ ।
तत् क्षेत्रदशनम् यथा

<Picture>

न्यासा
यथोक्तकरञेन लब्धा घनहस्तसङ्ख्या । १९८ ।
खातान्तरे करणसूत्रं सार्द्धवृत्तम् । मुखजतलजतद्यु-
तिजक्षेत्रफलैक्यं हृ तं षड्भिः ॥ क्षत्रफलं सममेत-
द्वेधगुणं घनफलं स्पष्टम् । समखातफलत्र्यंशः सूची-
खाते फलं भवति ॥
उदाहरणम् । मुख दशद्वादशहस्ततुल्यं विस्तारदैर्घ्यन्तु
तले तदर्द्धम् । यस्याः सखे! सप्तकरश्च वेधः का
खातसङ्ख्या वद तत्र वाप्याम् ॥

<Picture>

न्यासः
मुखजं क्षत्र
फलम् । १२० ।
तलजम् । ३० ।
{??}दुतिजम् ।
त ७० ।
एपामैक्यम् ।
४२० ।
षड्भिः । ६ । हृतं जातं समफलम् । ७० । वेध । ७ ।
हतं जातं खातफलं घनहस्ताः । ४९० ।
द्वितीयोदाहरणम् । खातेऽथ तिग्मकरतुल्यचतु-
र्भुजे च किं स्यात् फलं नवमितः किल यत्र वेधः । वृत्ते
तथैव दशविस्तृतिपञ्चवेधे सूचीफलं वद तयोश्च पृथक्
पृखङ्मे ॥

<Picture>

न्यासः
भुजः । १२ । वेधः । ९
जातं यथोक्त करणेन
खातफलं घनहस्ताः।
१२९६ ।
सूचीफलम् । ४३२ ।
वृत्तखातदर्शनाय ।

<Picture>

न्यासः
व्यासः । १० ।
वेधः । ५ । अत्र
सूक्ष्मपरिधिः
३९२७१२५
सूक्ष्मक्षेत्रफलम्
३९२७५
वेधगुणं जातं सूक्ष्मखातफलं ३९१०२७ सूक्ष्मसूची-
फलं १३०९१० यद्वा स्थूलखातफलं २७५०७ सूची
फलं स्थूलं वा २७५२१ ।”
कुण्डशब्दे उदा० । ३ कूपे निघ० । ४ खननकर्ममात्रे त्रि०
“खातखुरैर्मुद्गभुजां विपप्रथे” माघः ।
पृष्ठ २४७५

खातक न० खात + संज्ञार्या कन् । १ परिखायाम्(खाइ)

हेमच० । “उत्तमर्ण्णोधनखामी अघमर्णस्तु खातकः”
इत्युक्ते २ अघमर्ण्णे ३ परसैन्यविदारके च “खातक-
व्यूहतत्त्वज्ञं बलहर्षणकोविदम्” भा० शा० ११८ अ० ।
“खातकाः परसैन्यविदारकाः” नीलक० ।

खातभू स्त्री खातयुक्ता भूः । १ परिखायां २ प्रतिकूपे च हारा०

खाति स्त्री खन--खै--वा भावे--क्तिन् आत् । खनने ।

खात्र न० खन--त्रल् किच्च आत् । १ खनित्रे २ जलाधारे च

सि० कौ० ३ वने ४ सूत्रे च संक्षिप्तसारः ।

खाद भक्षणे भ्वा० पर० सक० सेट् । खादति अखादीत्

चखाद । खाद्यः खादकः खादनम् । णिचि । खादयति
ऋदित् अचखादत् त । “सक्तून् खादति यश्च तस्य
रिपवोनाशं प्रयान्ति घ्रुवम्” ति० त० “न खादेः
परशस्यानि” वृषोत्सर्गमन्त्रः । “देवान् पितन् समभ्यर्च्य खादन्
मांसं न दोषभाक्” मनुः । “स हि (उशस्तिः) कुल्माषान्
खादन्तं विभिक्षे” छा० उप० । “मांसानि च न खादेद्यस्तयोः
पुण्यं सभं स्मृतम्” मनुः । “आशङ्कमानो वैदेहीं खादितां
निहतां मृताम्” भट्टिः । “तादृशं भवति प्रेत्य वृथा मांसानि
खादकः” मनुः । षष्ट्यभावश्छादसः । खादनस्य
हिंसाव्यभिचरितत्वात् हिंसार्थत्वात् अकित्त्वेऽपि वा०
चुरा० तेन स्वार्थे णिच् खादयति । “दुर्बलं
वलवन्तो हि मत्स्यामत्स्यं विशेषतः । खादयन्ति”
मत्स्यपु० “मां खादय मृगश्रेष्ठ! दुःखादस्मा
द्विमोचय” भा० व० ६१ अ० । “देवराजो मया दृष्टो
वारिवारणमस्तके । खादयन्नर्कपत्राणि” विदग्धमु० ।
अस्य भक्षणार्थत्वेऽपि आदिखाद्योर्न” वार्त्ति० णिचि प्रयो-
ज्यकर्त्तुः न कर्मत्वम् । खादयति अन्नं वटुना” “वयोभिः
खादयन्त्यन्ये” “तां श्वभिः खादयेद्राजा” मनुः । “मारयि
ष्यामि वैदेहीं खादयिष्यामि राक्षसैः” भट्टिः । खादनञ्च
कठिनादि द्रव्यस्य गलाधःसंयोगानुकूलव्यापारबिशेषः प्रति-
षिद्धभक्षणविप्रये तु वदनमात्रप्रवेशेऽपि प्रायश्चित्तार्द्धमिति
भेदः यथाह प्रा० त० “यद्यपि अन्नादीनां कण्ठादधो-
नयनमेव भक्षणं न तु निष्ठीवनाय शुण्ठ्यादेः कपोल-
धारणं, तथाविधे प्रयोगाभावात् । तथापि पापविषये
तथाविधानुबन्धेऽपि प्रायश्चित्तं, ब्रह्मबधे तथा दर्शनात् यथा
याज्ञवल्क्यः “चरेद्व्रतमहत्वाऽपि घातार्थञ्चेत् समागतः” ।
अत्र हननप्रतिषेधेन यथा तदङ्गभूताध्यवसायादेरपि प्रति-
षिद्धत्वात् प्रायश्चित्तविधानं तथाऽत्रापि भक्षणप्रतिपेधेन
तदङ्गभूताव्यभिचारितान्नादिसंयोगस्यापि प्रतिषिद्ध-
त्वेन दोषस्य विद्यमानत्वात् भवत्येव प्रायश्चित्तं, मिता-
क्षरायायामप्येवम् । अतएवोक्तं “जिघ्रन्नपि सुरां कश्चित्
पिवतीत्यभिधीयते । यावन्न क्रियते वक्त्रे गण्डूषस्य
प्रवेशनम्” इति । अत्र वक्त्रे गण्डूषस्य प्रवेशनेन पानाति-
देशवद्भक्षणोद्यमेऽपि भक्षणातिदेशः । ततश्च विप्रदण्डो-
द्यमे कृच्छ्रमतिकृच्छ्रं निपातने” इति याज्ञवल्क्योक्तेः
दण्डोद्यमे दण्डनिपातप्रायश्चित्तार्द्धवत् भक्षणोद्यमे
कण्ठादधोनयनसम्भावनारहिते अर्द्धं प्रायश्चित्तं ज्ञेयम्”

खादक त्रि० खाद--ण्वुल् । १ भक्षके । “वृथा मांसानि खादकः”

मनुः “यदि चेत् खादको न स्यात् न तदा घातको भवेत्”
भा० आनु० ५६२४ श्लो० । २ अधमर्णे च “खादको
वित्तहीनः स्यात् लग्नको वित्तवान् यदि । मूलं तस्य
भवेद्देयम्” नारदः “खादकोऽधमर्ण्णः” मिता० ।

खादतमोदता खादत मोदत इत्युच्यते यस्यां क्रियायाम्

मयू० स० । खादनमोदनाय निदेशक्रियायाम् ।

खादन पु० खादत्यनेन खाद--करणे ल्युट् । १ दन्ते हेम० ।

भावे ल्यूट् । २ भक्षणे न० । “अश्वानां खादनेनाहमर्थी
नान्येन केनचित्” रामा० २, ५० स० ४५ श्लोकः ।

खादि त्रि० खाद--कर्मणि इन् । भक्ष्ये “अंसेष्वा वः प्रपथेषु

खादयः” ऋ० १, १६६, ९, । “खादयः भक्ष्याः” मा०
खाद--धातूनामनेकार्थत्वात् त्राणे कर्त्तरि इन् ।
२ त्रायके । “हस्तेषु खादिश्च कृतिश्च संदधे” ऋ० १,
१६८, ३ । “हस्तेषु खादिः हस्तत्रायकः” भा० ।

खादित त्रि० खाद--क्त । भक्षिते अमरः । “आशङ्कमानो

वैदेहीं खादितां निहतां मृताम्” भट्टिः ।

खादिन् त्रि० खाद--णिनि । भक्षके स्त्रियां ङीप् । “लोष्ट-

मर्द्दी तृणच्छेदी नखखादी च यो नरः” मनुः ।

खादुक त्रि० खाद--उन् संज्ञायां कन् । हिंसाशीले हेम० ।

खादोअर्ण्णस् स्त्री खाद--कर्मणि असुन् खादः खाद्यमर्णं

जलं यस्याः पृषो० पूर्वरूपैकादशाभावः नद्यां । निघ० ।

खाद्य त्रि० खाद--कर्मणि ण्यत् । भक्ष्ये । “मांसप्रकारै

र्विविधैः खाद्यैश्चापि तथा नृप!” भा० स० ४ अ० ।

खान न० खै--धातूनामनेकार्थत्वात् भक्षणे भावे ल्युट् ।

भक्षणे । “सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः ।
इतरे खानपानेन वाक्प्रदानेन पण्डिताः” गरु० पु०
१०९ अ० । “खाने पाने च दातव्यम्” दत्ता० तन्त्रम्
खैखनने हिंसने च भावे ल्युट् । १ खनने २ हिंसने च ।
पृष्ठ २४७६

खानक त्रि० खन--ण्वुल् । खनके “व्याधान् शाकुनिकान्

गोपान् कैवर्तान् मूलखानकान्” मनुः ।

खानि स्त्री खनिरेव पृषो० वृद्धिः । खर्ण्णाद्युत्पत्तिस्थाने आकरे

हेमच० । वा ङीप् तत्रार्थे शब्दच० ।

खानिक न० खानेनं खननेन निर्वृत्तं ठञ् । कुड्यछेद्ये गर्त्ते त्रिका० ।

खानिल पु० खानं खननं शिल्पत्वेनास्त्यस्य बा० इलच् ।

सन्धिचौरे भित्तिभेदनेन चोरयितरि त्रिका० ।

खानिष्क पु० दीप्ताग्नीनां सदा पथ्यः खानिष्कः कफहा गुरुः”

सुश्रुतीक्ते मांसभेदे ।

खानोदक पु० खानाय भोजनाय उदकमत्र । नारिकेले त्रिका० ।

खापगा स्त्री खस्थाकाशस्थापगा । गङ्गायाम् हेम० खधुनी

खनदीप्रभृतयोऽप्यत्र ।

खार पु० खमवकाशमाधिक्येन ऋच्छति ऋ--अण् उप० स० ।

खारीपरिमाणे उज्ज्वल० ।

खारि(री) स्त्री खं मध्यावकाशमाराति आ + रा--क गौरा० ङीष्

वा ह्रस्वः । द्रोणषोडशात्मके घान्यादिमानभेदे । “पलञ्च
कुड़वः प्रस्थः आढको द्रोण एव च । घान्यमानेषु बोद्धव्याः
क्रमशोऽमी चतुर्गुणाः । द्रोणैः षोडशभिः खारी विंशत्या
कुम्भ उच्यते” हेमा० दा० विष्णु ध० । अर्द्धशब्दात् संख्या-
याश्च परतोऽस्य समासे वा टच् । अर्द्धखारम् अर्द्धखारि ।
द्विखारं द्विखारि । अर्द्धखारेण क्रीतम् ठक् पूर्वपदस्य
वा वृद्धिः । अ (आ) र्द्धखारिकम् । अध्यर्द्धशब्दात् संख्या-
याश्च परतःखार्य्याः क्रीताद्यर्थे ईकन् । अध्यर्द्धखारीकं
द्विखारीकम् । केवलाया अपि ईकन् तत्रार्थे खार्य्या
क्रीतम् खारीकम् ।

खारिन्धम त्रि० खारीं धमति ध्मा--खश् घमादेशः मुम् ह्रस्वश्च । खारीध्मायके ।

खारिम्पच त्रि० खारीं तन्मितधान्यं पचति पच--खश् मुम्

ह्रस्वश्च । खारीमितान्नपाचके ।

खारीक त्रि० खारीं खारीवापमर्हति ईकन् । खारीवाप

योग्ये क्षेत्रे अमरः २ खारीमितघान्यादिक्रीते च ।

खारीवाप त्रि० खारी तन्मितधान्यम् उप्यतेऽत्र वप--आघारे

घञ् । खारीमितधान्यवपनयोग्ये क्षेत्रादौ अमरः ।
खारीं वपति वप--कर्त्तरि अण् उप० स० । खारीमित-
धान्यादिवापके त्रि० स्त्रियां टाप् सि० कौ० । मुग्ध० मते
षण् अतः स्त्रियाम् ईप् इति भेदः ।

खार्कार पु० गर्द्दभजातिशब्दे “खार्काररमसा मत्ताः पर्य्य-

धावन् वरूथशः” माग० ३, १७, १२ तस्य तत्रार्थतामाह
श्रीघरः ।

खार्बुजेय त्रि० खर्बुजस्येदम् वा० ढक् । १ खर्बुजसम्बन्धिनि ।

२ रसालभेदे न० । “मघुरदधनि मध्ये शर्करां सन्नियोज्य
शुचि विदलितखण्डं प्रक्षिपेत् खार्बुजेयम् । करविलु-
लितमैणैर्वासितं नाभिगन्धैर्जिगमिषुजठराग्निं स्थापय-
त्येव नूनम् । रसालं खर्वु(र्बू)जस्येदं विष्टम्भिरुचिकार-
कम् । हृद्यञ्च कफदं बल्यं पित्तघ्नं मूत्रकुत् सरम्” भावप्र० ।

खालत्य न० खलतेर्भावः ष्यञ् । इन्द्रलुप्तरोगे “जरा खालत्यं

पालित्यं शरीरमनुप्राविशन्” अथ० ११ । ८ । १९ । पृषो०
इमध्यताप्येके यथाह सुश्रुतः “रोमकूपानुगं पित्तं
वातेन सह मूर्च्छितम् । प्रच्यावयति रोमाणि ततः श्लेष्मा
सशोणितः । रुणद्धि रोमकूपांस्तु ततोऽन्वेषामस-
म्भवः । तदिन्द्रलुप्तं खालित्यं रुज्येति च विभाव्यते” ।

खिखिर पुंस्त्री खिङ्किर--पृषो० । (ख्याक्शेआली)

शिवाभेदे त्रिका० ।

खिङ्किर पु० खिमित्यव्यक्तं शब्दं किरति कॄ--क । (ख्याक्शेआली) शिवाभेदे त्रिका० ।

खिट भये भ्वा० पर० अक० सेट् । खेटति अखेटीत् ।

चिखेट । खेटकम् ।

खिद परितापे तुदा० पर० अक० अनिट् मुचादि । खिन्दति

खिन्दतः । अखैत्सीत् चिखेद । खिन्नः ।

खिद दैन्ये दिवा० रुधा० च आत्म० अक० भीषायां सक०

अनिट् । खिद्यते खिन्ते अखित्त चिखेद । खिन्नः ।
“खसुखनिरभिलाषः खिद्यते लोकहेतोः” शकु० ।
“हरिरित्यखिद्यत नितम्बिनीजनः” माघः । “खिन्ते
तेष्वेव ये द्रव्यं दीयमानं न गृह्णति” कविरहस्यम् ।
“अखिन्दानस्य तेजसा” भट्टिः । “प्रहस्तश्चिखिदे न च”
भट्टिः “खिदञ्ध्यौ दैन्यके” इत्येव वोपदेवे पाठः अतएव
“रक्तं न्यष्ठीवदक्लाम्यदखिद्यद्वाजिकुञ्जरम्” भट्टिः
  • आ + प्रकर्षेण खेदने । “आखेदते प्रखिदते च नमः” यजु०
१६ । ४६ । “आखेदते प्रहर्षेण खेदयति पापिनः” वेददी० ।
वेदे गणव्यत्यासः अन्तर्भूतण्यर्थता च ।
  • उद् + उत्पाटने । “पजापतिरात्मनोवपामुदखिदत्” श्रुतिः ।
“अथ वपामुत्खिदन्ति” शतब्रा० ३ । ८ । २ । ५ । “इमां
वपामुत्खिदन्ति मध्यतः” ३ । ८ । ३ । २ । “वपामुत्खिदती-
त्युत्खिद्य” ४ । ५ । ११ । २ । सर्व्वत्र गणव्यत्ययः ।
  • परि + समन्तात् खेदे । “कान्तावियोगपरिखेदितचित्तवृत्तिः ।
“परिखेदितविन्ध्यवीरुधः” भट्टिः । “लोकसंस्थानविज्ञान
आत्मनः परिखिदातः” भाग० ३ । ९ । २८ ।
  • सम् + सम्यक्तापे अक० उत्पाटने सक० । “यथा सुहयः पशट्टी
शङ्कून् संखिदेत् एवमितरान् समखिदत्” छा० उ० ।
पृष्ठ २४७७

खिदिर पु० खिद्यते कृष्णपक्षे खिद--किरन् । चन्द्रे उज्ज्व० ।

खिद्यमान त्रि० खिद--ताच्छील्ये चानश् । १ दैन्यशीले २

खेदयुक्ते च ।

खिद्र त्रि० खिद--दैन्ये रक् । १ रोगे १ दरिद्रे च उज्ज्वल० ।

“वलित्था पर्वतानां खिद्रं बिभर्षि पृथिवि!” अथ० ५ । ८४ । १ ।

खिद्वन् त्रि० खिद--अन्तभूतण्यर्थे क्वनिप् । खेदकारके ।

“कस्ते किरयो दध्र खिद्वः” ऋ० ६ । २२ । ४ । “खिद्वः!
शत्रूणां खेदयितः!” भा० ।

खिन्न त्रि० खिद--क्त । १ दैन्ययुक्ते, २ अलसे, ३ खेदयुक्ते च ।

“खिन्नः कार्य्येक्षणे नृपः!” मनुः “तयोपचाराञ्जलि-
खिन्नहस्तया” रघुः ।

खिरहिट्टी स्त्री महासमङ्गायाम् राजनि० ।

खिल कणश आदाने तुदा० पर० सक० सेट् । खिलति

अखेलीत् । चिखेल ।

खिल त्रि० खिल--क । हलादिना १ अकृष्टे क्षेत्रादौ २ सारतः

संक्षिप्ते पूर्बत्रानुक्तपरिशिष्टे, यथा ऋग्वेदे श्रीसूक्तादि,
यजुर्वेदे शिवसंकल्पादि, महाभारते हरिवंशः । खिलेषु
हरिवंश इति पुष्पिकाव्याख्याने “खिलो नारायणः
प्रोक्तस्तद्गुणा इषवः स्मृताः” इति नीलकण्ठेनोक्तेः
४ नारायणे पु० । ततः अभूततद्भावे भूधातुना कृधातुना च
समासः । खिलीभवति खिलीकरोति त्रि० । “खिलीभूते
विमानानां तदापतभयात् पथि” कुमा० । “तौ सुकेतु-
सुतयाखिलीकृते” रघुः । “पीड़यिष्यति न मां खिली
कृता खर्गपद्धतिरभोगलोलुपम्” रघुः ।
“विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्ल्लभाः माघः ।
“धर्भशास्त्राणि चैव हि । आख्यानानीतिहासाश्च
पुराणानि खिलानि च” मनुः । “अलं दग्धैर्द्रुमैर्दीनैः
खिलानां शिवमख वः” भाग० ६ । ४ । १५ ।

खिल्य त्रि० खिले भवः वत् । खिलभवे लवणादौ । “यथा

सैन्धवखिल्यः उदके प्रास्त उदकमेवानुविलीयेत”
शतब्रा० १४, ५, ४ । १२ । “स्यन्दशत् सिन्धुरुदकं तस्य विकार-
स्तत्रभवो वा सैन्धवः सचातौ खिल्योलवणशकलश्चेति
सैन्धवखिल्यः” भा० । २ खिले पारशिष्टे पठिते च । “इदानीं
खिल्यान्युच्यन्ते, वेददी० । तानि च “अग्निश्च पृथिवी
च समेते” इत्यादीनि यजु० २६ अ० गतानि । एवमृ-
ग्वेदे खिल्यानि दशमण्डले द्रष्टव्यानि ।

खिलेषु पु० खिलस्य हरेरिषुर्गुणो यत्र । हरिवंशे ।

तत्र हरिगुणाधिक्यवर्ण्णनात्तथात्वम् । “खिलेषुहरि-
वंशे” हरिवंशस्थाध्यायसमाप्तिषु पुष्पिका ।

खील पु० कील + पृषो० । कीलके । “त्रीणि शतानि शङ्कवः

षष्टिः खीला अविचाचला ये” अथ० १० । ८ । ४ ।

खु भ्वा० आत्म० अक० अनिट् । खवते अखोष्ट । चुखुवे ।

खुङ्गाह पु० खुमित्यव्यक्तं शब्दं कृत्वा गाहते गाह--अच् ।

कृष्णपिङ्गलश्वेतवर्ण्णेऽश्वे हेमच० ।

खुज स्तेये भ्वा० पर० सक० सेट् । खोजति अखोजीत् ।

चुखोज उदित् खीजित्वा खूक्त्वा खुग्नः ।

खुज्जा(ञ्जा)क पु० खुज--बा० आक बा० जुगागमो मुमा-

गमो वा । देशतालवृक्षे रंत्नमा० ।

खुड खञ्जे इदित् भ्वादि० आत्म० अक० सेट् । खुण्डते

अखुण्डिष्ट । चुखुण्डे । खुण्ड्यते ।

खुड भेदने चुरा० उभ० सक० सेट् । खोडयति--ते अचूखु-

डत्--त । खोडयाम् बभूव मास चकार चक्रे ।

खुड भेदे चुरा० इदित् उभ० सक० सेट् । खुण्डयति ते

अचुखुण्डत् त ।

खुडक पु० खुलकः लस्य डः । गुल्मभागभेदे खुलकशब्दे

दृश्यः “न्यस्ते तु विषमे पादे रुजः कुर्य्यात् समीरणः ।
वातकण्टक इत्येष विज्ञेयः खुडकाश्रितः” सुश्रु०”
भावप्र० तु “रुक् पादे विषमे न्यस्ते श्रमाद्वा जायते
यदा । वातेन गुल्ममाश्रित्य तमाहुर्वातकण्ठकम्”
समानप्रकरणे खुडकाश्रित इत्यस्य स्थाने गुल्फाश्रयतोक्ते-
स्तस्य गुल्फांशार्थता ।

खुद भेदने सक० पर० अनिट् । खोदति अखोदीत् चुखोद ।

“चोदयत खुदत वाजसातये” ऋ० १० । १०१ । १२ ।
माघवस्तु खुर्दघातोरेव तद्रूपमुक्त्वा रलोपश्छान्दस इत्याह
वोपदेवधातुपाठे त् अयं धातुर्नास्ति । “चनीखुदद् यथा
सपम्” आश्व० श्रौ० २ । १० । १४ ।

खुर विलेखने तुदा० पर० सक० सेट् । खुरति अखोरीत् चुखोर खुरः ।

खुर पु० खुर--क । १ शफे पशूनां पादश्रोणिस्थिते नखाघारे

पदार्थे २ कोलदले ३ नखीनामगन्धद्रव्ये मेदि० । करणे
घञर्थे क । ४ नापितास्त्रभेदे शब्दर० । ५ खद्वापादे (खाटेर
खुरा) घरणी । “उद्यत्कृशानुशकलेषु खुराभिघातात्”
माघः । “रजःकणैः खुरोद्धृतैः” रघुः । खुरशब्दस्य
वह्वा० ङीप् वा खुरी । तेन स्त्रीत्वमप्यस्य ।

खुरक पु० खुर इव कायति कै--क । तिलवृक्षे शब्दच० ।

खुरणस्(स) त्रि० खुर इव नासिकाऽस्य नसादेशः टच्

समा० णत्वञ्च । चिपिटनासिके । अमरः ।
पृष्ठ २४७८

खुरप्र पु० खुर इव प्राति--पूरयति प्रा--क । क्षुरप्रशब्दार्थे खामी ।

खुरली स्त्री खुर इव लाति--ला--क गौरा० ङीष् । १

शराभ्यासे त्रिका० । शस्त्रप्रयोगे २ अभ्यासमात्रे च । “खुरली
कलहे गणानाम्” महावीरच० ।

खुराक पु० स्त्री खुर--आकन् । पशौ उणा० ।

खुरालक पु० खुर इवालति पर्य्याप्नोति अल--ण्वुल् ।

लौहवयवाणे शब्दमा० ।

खुरालिक पु० खुराणामालिभिः कायति प्रकाशते कै--क ।

(भाँड) १ नापितास्त्रभाण्डे, २ नाराचास्त्रे, ३ उपधाने च मे०

खुरासान पु० “हिङ्गुपीठं समारभ्य मक्लेशान्तं महेश्वरि! ।

खुरासानाभिधो देशो म्लेच्छमार्गपरायणः” इत्युक्तेदेशभेदे

खु(खू)र्द्द क्रीड़ायां भ्वा० आ० अक० सेट् । खु(खू)र्द्दते

अखु(खू)र्द्दिष्ट चुखु(खू)र्द्दे ।

खुलक पु० खुर--क्वुन् स्वार्थे क । गुल्फाष्टमभागे “आ गुल्फ-

कण्ठात् सुमितस्य जन्तोस्तस्याष्टभागं खुलकाद्विभज्य” सुश्रु० ।

खुल्ल न० क्षुद--संप० क्विप् तां लाति ला--क पृषो० । १

नखीनामगन्धद्रव्ये शब्दच० । २ क्षुद्रे ३ अल्पे ४ कनिष्ठे च त्रि०
स्वार्थे क । तत्रार्थे निष्ठुरे दरिद्रे खले च अमरः ।

खुल्लतात पु० खुल्लः कनिष्ठस्तातस्य नि० पूर्वनि० । पितुः कनिष्ठ-

भ्रातरि शब्दच० एवं खुल्लपितामहादयोऽपि पितामहादेः
कनिष्ठभ्रातरि ।

खुल्लम पु० खुल्लेन मीयते मा वा० घञर्थे क । पथि त्रिका० ।

खृगल न० तनुत्राणे “खृगलेव विस्रसः पातमस्मान्” ऋ०

२ । ३९ । ४ । खुगला “तनुहिंसाया रक्षतः” भा० “पिशङ्गे
सूत्रे खृगलं तदा बघ्नन्ति बेधसः” अथ० ३ । ९ । ३ ।

खेखीलक पु० खे आकाशे खीलक इव लस्य रः । शब्दवत्यां

यष्ट्याम् हारा० ।

खेगमन पुंस्त्री खे आकाशे गमनमस्य अलुक् स० । कालकण्ठविहगे शब्दमा० ।

खेचर पु० खे चरति चर--ट अलुक्स० । १ शिवे, शब्दर०

२ विद्याधरे जटा० ३ पारदे राजनि० ४ सूर्य्यादिग्रहे,
५ आकाशगामिमात्रे त्रि० । स्त्रियां ङीप् । ६ तृणे
न० रत्ना० तृणस्य वात्यया खे गतिमत्त्वात्तथात्वम् ।
७ घोटके पुंस्त्री शब्दरत्ना० ८ योगाङ्गे सुद्राभेदे स्त्री
यथाह काशीख० ४० अ० । “कपालकुहरे जिह्वा
प्रतिष्ठा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति
खेचरी । न पीड्यते स रोगेणन च लिप्येत कर्म्मणा ।
वाध्यते न च कालेन यो मुद्रां वेत्ति खेचरीम् ।
चित्तं चरनि खे यस्मात् जिह्वा चरति खे गता ।
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता ।
यावद्विन्दुः स्थिरोदेहे तावत् मृत्युभयं कुतः । यावद्बद्धा
च सा मुद्रा तावद्विन्दुर्न गच्छति” ९ तन्त्रोक्ते पूजाङ्गे
मुद्राभेदे यथा “सव्यन्दक्षिणदेशेषु सव्यदेशे तु दक्षि-
णम् । बाहुङ्कृत्वा महादेवि । हस्तौ द्वौ परिवर्त्त्य च ।
कनिष्ठानामिके देवि! युक्ते तेन क्रमेण च । तर्ज्ज-
नीभ्यां समाक्रान्ते सर्वोर्द्ध्वमपि मध्यमे । अङ्गुष्ठोर्द्ध्वं
महेशानि! सरलां वापि कारयेत् । इयं सा खेचरी
नाम्ना पार्थिवस्थानयोजिता” तन्त्रसा० । १० मेषादिराशौ
पु० । “खेचराश्च सर्वे” ज्यो० त० । सर्वे राशयः ।

खेट भोजने अद० चु० उभ० सक० सेट् । खेटयति ते

अचिखेटत् त ।

खेऽट पु० खेऽटति अट--अच् खिट--अच् वा । १ सूर्य्या-

दिग्रहे, “यस्मिन्नृक्षे स्थिताः खेऽटाः” इति ज्यो० त० ।
२ सुनिन्दके त्रि० विश्वः । ३ अधमे त्रि० अमरः
४ कर्षकग्रामे पु० मेदि० “खेटखर्वटवाटीश्च वनान्युपवनानि
भाग० १, ७, ११ । “खेटाः कर्षकग्रामाः” श्रीधरः ।
५ अस्त्रभेदे पु० । “यष्टिरूपेण खेट! त्वमरिसंहारकारकः ।
देवीहस्तस्थितोनित्यम्” तत्पूजा मन्त्रः । स्वार्के क ।
तत्रार्थे पु० न० “दिव्याम्बरधरां देवीं खङ्ग खेटकवारिणीम्”
भा० वि० ६ अ० । “अनयोः स्त्रियौ च कार्ये खेटक-
निस्त्रिंशधारिण्यौ” वृह० सं० । अनयोःशाम्वप्रद्युम्नयोः,
“खेटकं पूर्ण्णचापञ्च” दुर्गाध्यानम् । “खेटकास्त्रन्तु हस्त-
स्थितमेवारीन् हन्ति यथाह “हस्तघ्नोविश्वावयुनानि”
यजु० १९, ५१ । “हस्तेस्थितोहन्ति हस्तघ्नः खेटकः”
वेददी० स च यष्टिरूपः । ६ चर्मणि मेदि० । खिट भये
करणे घञ् । ७ मृगयायाम् पुंन० आखेटकम् । कर्त्तरि
अच् । ८ वृणे न० हेमच० । कु(क)णपास्त्रस्याधःस्थिते
९ फलकाकारे काष्ठभेदे न० तन्मानमुक्तं हेमा० परि० ख०
लक्षणसमुच्चये “तत्र खेटकमपि कु(क)णपस्य त्रिविधमुत्तमं
द्वादशाङ्गुलं दशाङ्गुलं मध्यममष्ठाङ्गुलं निकृष्टम् बाला-
नामेतत् खटकमबालानान्तु विंशत्यङ्गुलमुत्तममष्टादशाङ्गुलं
मध्यमं षोडशाङ्गुलं निकृष्टमिति” औशनसनीतिः ।
१० धनवृद्धिजीविनि त्रि० हारा० ११ बलदेवगदायामि-
त्यन्ये, १२ कफे मेदिनिः ।
पृष्ठ २४७९

खेटाङ्ग खेऽटमङ्गं यस्य । उपद्रावकजन्तुभेदे, “डाकिनी

शाकिनीभूतप्रेतवेतालराक्षसाः । ग्रहकुष्माण्डखेटाड़ाः
कालकर्ण्णी शिशुग्रहाः । ज्वरापस्मारविस्फोटतृतीयक
चतुर्थकाः । सर्वे प्रशममायान्ति शिवतीर्थजलोक्षणात्”
काशी० ख० ३३ अध्या० ।

खेटितान पु० खेटति खिट--इन् खेऽटति अट--इन् वा खेटिः

तानोऽस्य । वैतालिके बोधकरे शब्दमा० ।

खेटिन् पु० खिट--णिनि । १ नागरे २ कामिनि शब्दमा० ।

खेड भक्षणे अद० चु० उभ० सक० सेट् । खेडयति ते खचखेडत्

खेद पु० खिद--भावे घञ् । १ शोके हेम० २ अवसादे जटा० ।

खिद--णिच् कर्त्तरि अच् । ३ रोगे कैयटः । “खेदो-
रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमम्” सा० द० तस्य
रतिमार्गगत्यादिकार्य्यता श्वासनिद्रादिकारणता चोक्ता
“रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्य्ययः” सा० द० ।
“नियमितपरिखेदा तच्छिरश्चन्द्रपादैः” कुमा० ।

खेदि पु० खिद--अपादाने इन् । १ किरणे निघण्टुः ।

खेदिन् त्रि० खिद--णिच्--णिनि । १ दैन्यकारके स्त्रियां ङीप्

सा च २ अशनपर्ण्णीलतायाम् शब्दच० ।

खेय त्रि० खन--कर्मणि यत् टेरेत् । १ खननीये २ परिखायां न०

अमरः । ३ सेतुभेदे “सेतुश्च द्विरिधोज्ञेयः खेयो वन्ध्यस्तथैव
च । तोयप्रवर्त्तनात् खेयः” मिता० नारदः । सेतुशब्दे विवृतिः ।
“नाऽखेयः सागरोऽप्यन्यस्तस्य सद्भृत्यशालिनः” भट्टिः ।

खेल चलने अक० गत्यां सक० भ्वा० पर० सेट् । खेलति अखे

लीत् । ऋदित् अचिखेलत् त । “माऽस्मिन् खलः
खेलतु” नैष० । खेला खेलनम् खेलः । “लीला-
खेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्” रघुः “खे
खेलगामी तमुवाह वाहः” कुमा० । खेलितम् “स्फुट-
कमलोदरखेलितखञ्जनयुग्मम्” गीतगो० ।

खेलन न० खेल--ल्युट् । १ क्रीड़ायाम् हलायु० । आधारे ल्युट्

ङीप् । २ शारिफलके (छक) स्त्री हेम० । करणे ल्युट् ।
३ क्रीड़ासाधने ।

खेला विलासे कण्ड्वा० प० अक० सेट् । खेलायति अखेलायीत्

खेलायां बभूव आस चकार । “खेलायन्ननिशं नापि
सजुःकृत्य रतिं वसेत्” भट्टिः ।

खेला स्त्री खेल--भावे अ । क्रीड़ायाम् अमरः ।

खेऽलि स्त्री खे आकाशे अलति अल--इन् । १ गाने २ वाणे

३ सूर्य्ये ४ विहगे च पु० ५ आकाशगामिमात्रे त्रि० ।

खेव सेवने भ्वा० आ० सक० सेट् । खेवते अखेविष्ट ऋदित्

अचिखेवत् त ।

खेसर पु० स्त्री खे आकाश इव शीघ्रगामित्वात् सरति सृ--ट

अलुक् स० । गर्द्दभादश्वीजाते अश्वाद्गर्द्दभीजाते वा
अश्वतरे पशुभेदे राजनि० ।

खै स्थैर्य्ये अक० खनने हिंसायाञ्च सक० भ्वा० पर० अनिट् । खायति अखासीत् चखौ ।

खैमख पु० खे आकाशे कर्त्तव्यः मखः स्वार्थे अण् । आकाश-

कर्त्तव्ये यज्ञभेदे “खण्वखाइ खैमखाइ मध्ये तदुरिः”
अथ० ४ । १५ । १५ । खैमखे इत्यत्र स्तोभयोगात् अग्ने
इत्यत्र अग्नाइ इति तद्रूपम् ।

खैलायन त्रि० खिल + चतुरर्थ्यां पक्षा० फक् । खिलनिर्वृत्तादौ ।

खोङ्काह पुंस्त्री । श्वेतपिङ्गलवर्ण्णे अश्वे हेमच० ।

खोट गतिप्रतिघाते भ्वा० पर० अक० सेट् । खोटति अखोटीत् ।

चुखोट खोटः खोटनम् खोटितम् । ऋदित् चङ्य
ह्रस्वः । अचुखोटत् त ।

खोट क्षेपे अद० चुरा० उभ० सक० सेट् । खोटयति ते अचुखोटत् त ।

खोटि(टी) स्त्री खोट--इन् वा ङीप् । १ चतुरनार्य्यां

१ पालङ्कीवृक्षे च शब्दच० ।

खोड गतिप्रतिघाते भ्वा० पर० अक० सेट् । खोडति अखोडीत्

चुखोड । ऋदित् णिचि चङ्यह्रस्वः अचुखोडत् त ।

खोड क्षेपे अद० चु० उभ० सक० सेट् । खोडयति ते अचुखोडत् त

खोड त्रि० खोड--गतिप्रतिघाते अच् । खञ्जे । (खोड़ा) ।

कडारा० कर्म्म० वा पूर्ब्बनिपातः । बालखोडः खोडबालः ।

खोडकशीर्षक न० खोड क्षेपे ल्वुल् तथाभूतं शीर्षमस्य कप् ।

कपिशीर्षवृक्षे त्रिका० ।

खोर गतिवैकल्ये भ्वा० पर० अक० सेट् । खोरति

अखोरीत् । चुखोर । ऋदित् चङि अह्रस्वः अचुखोरत् त ।

खोर त्रि० खोर--अच् । खञ्जे हेमच० संज्ञायां कन् ।

खोरक हयानां ज्वरे ज्वरशब्दे विवृतिः ।

खोल गतिवैकल्ये भ्वा० पर० अक० सेट् । खोलति

अखोलीत् चुखोल ऋदित् च अह्रस्वः अचुखोलत् त ।

खोल त्रि० खोल--अच् । खञ्जे शब्दसा० ।

खोलक पु० खोल--अच् संज्ञायां कन् । पाकपात्रभेदे

(खोला) २ शिरसो भागभेदे (खोपडा) ३ वल्भीके ४ गुवा-
कवल्कले मेदि० ।

खोलि स्त्री खोल--इन् । तूणे शब्दमा० ।

खोल्मुक पु० खे आकाशे उल्मुक इव रक्तवर्ण्णत्वात् । मङ्गलग्रहे त्रिका० ।

ख्या प्रसिद्धौ दीप्तौ अक० कथने प्रकाशने ज्ञाने च सक० अद०

पर० अनिट् । ख्याति अख्यत् । आर्द्धधातुके चक्षिङआदेशः
ख्याधातुस्तु उभ० । अख्यत् अख्यात--अख्यास्त । चख्यौ
चख्ये । ख्यातः ख्यततः ख्यानम् । ख्येयम् । ख्याता
पृष्ठ २४८०
तत्र कथने “अख्यन्मुनिस्तस्य शिवं समाधेः” भट्टिः ।
कर्म्मणि ख्यायते अख्यायि । “हिरण्यपुरमित्येव
ख्यायते नगरं परम्” भा० । खपुरशब्दे दृश्यम् । “विभी-
षणेन सोऽख्यायि” भट्टिः । “शुभयोगसमायुक्ता शनौ
शतभिषा यदि । महामहेति सा ख्याता कुलकोटीः
समुद्धरेत्” ति० त० ।
  • अति + अतिक्रम्य कथने । “परोरुद्रावतिख्यतम्” ऋ० ८ । २२ । १४ ।
  • अनु + अनुकर्षणे । “अनु पूर्वाणि चख्यथुर्युगानि” ऋ० ७ ।
७० । ४ । “अनुचख्यथुः अनुकृष्टवन्तावनुग्रहार्थम्” भा० ।
अनुवादे च ।
  • अनु + आ + तात्पर्य्यावधारणार्थं व्याख्याने अन्याख्यानशब्दे २१९ पृ० वृश्यम् ।
  • अभि + आभिमुख्येन दर्शने “मृलीकं सुमना अभिख्यम्” ऋ० ७ ।
८६ । २ । “अभिख्यमभिपश्येयम्” भा० । “अभिख्याय तं
तिगितेन विध्य” ऋ० २ । ३० । ९ । “अभिखाय संवीक्ष्य”
भा० । अभितः ख्यातौ च “पुण्यमेतदभिख्यातं त्रिषु
लोकेषु भारत!” भा० आनु० ९६ अ० । दीप्तौ अक०
अभिख्या । “काप्यभिख्या तयोरासीत्” रघुः ।
  • अव + अवाक्प्रेक्षणे । “अव हि ख्यताधिकूलादिवस्पशः”
ऋ०८ । ४७ । २ । न्यक्कारेण दर्शने च “यदा वाख्यत्स मर
णम्” ऋ० १० । २७ । ३ । “अवाख्यत् अवाक्कृतं न्यक्कृत-
महं पश्यामि” भा० ।
  • आ + कथनेः । “आख्याहि मेकोभवानुग्ररूपः” गीता ।
आख्यातमाख्यातेन क्रियासातत्ये” पा० । “स पृष्टः सर्वतो
घार्त्तमाख्यद्राज्ञे न सन्ततिम्” रघुः । “अनाख्याया
ददन् दोषं दण्ड्य उत्तमसाहमम्” याज्ञ० । “सेवा
श्ववृत्तिराख्याता” मनुः ।
  • उद् + आ + उदाहरणे । “दश वीर्य्याण्युदाख्याय” शत० ब्रा० ३ । ३ । ३ । ४
  • उप + आ + पुरावृत्तकथने । उपाख्यानम् । उत्तरदानेन व्या-
ख्याने च । “यदुताहं त्वया पृष्टो वैरजात् पुरुषादिदम् ।
यदासीत् तद्--उदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः”
भाग० २ । ९ । ४५ ।
  • प्रति + आ + निवारणे “यदि त्वं भजमानां मां प्रत्याख्या-
स्यसि मानद!” भा० व० ५६ अ० । “अभिप्रेतमनापन्नः
प्रत्याख्यातुमनीश्वरः” भाग० ३ । ३१ । २५ ।
  • वि + आ + विवरणे शब्दान्तरेण तदर्थकाथने । “अथातः पुत्र-
परिग्रहविधिं व्याख्यास्यामः” शौन कः । “व्याख्यातुं कुशलाः
केचित् ग्रन्थान् धारयितुरं परे” भा० आ० १ अ० ।
विशेपेण कथने च “व्याचक्षुरुच्चैश्च शुभं प्रशस्तम्” ।
  • अनु + वि + आ + । उक्तस्य पुनः व्याख्याने “एतं त्वेव ते भूयो-
ऽनुव्याख्यास्यामि” छा० उप० ।
  • उप + वि + आ + उपासनादिविभूतिफलकथने “ओमित्युद्गायति
तस्योपव्याख्यानं भवति” छा० उ० । “तस्याक्षरस्योप-
व्याख्यानमेवमुपासनम् एवं बिभूति एवं फलमित्यादि
कथनमुपव्याख्यानम्” भा० । “खल्वेतस्यैवाक्षरस्योप-
व्याख्यानम्” छा० उ० ।
सम् + आ + सम्यक्कथने । “तिथवस्ताः समाख्याताः
षोडशैव वरानने!” स्कन्दपु० प्रभासस्व० ।
  • परि + परितः सर्वतो वा ख्यातौ “सूतपुत्र! यथा तस्य भार्ग-
वस्य महात्मनः । च्यवनत्वं परिख्यातं तन्ममाचक्ष्व
पृच्छतः” भा० आ० ५ अ० । “अञ्जनेति परिख्याता पत्नी
केशरिणः कवेः” रामा० सू० २ । १४ ।
  • सम् + परि + सम्यक् सर्वतः ख्यातौ । “यथावत् संपरिख्यातो
गन्धर्वाप्सरसां तथा” भा० आ० ६५ अ० ।
  • प्र + प्रकर्षेण कथने । “यस्तु देव मनुष्येषु प्रख्यातः सहजै-
र्गुणैः” भा० व० ३५ अ० ।
  • वि + विशेषेण ख्यातौ “संह्राद इति विख्यातः प्रह्लादस्यानुज-
स्तु यः” भा० आ० ६७ अ० ।
  • सम् + सम्यक् कथने “दश पितामहान् सोमपान् संख्याय”
शत० ब्रा० ४ । ३ । ३ । एकादिसंख्याभेदेन गणने “संख्या-
स्यामि फलान्यस्य पश्यतस्ते जनाधिप!” भा० व० ७ अ० ।
  • अन्वादिपूर्वकस्य समं तदुपसर्गद्योव्यार्थसहितसंख्याने “अतः
कालं प्रसंख्याय संख्यामेकत्र पिण्डयेत्” सू० सि०
प्रतिसंख्या प्रत्येकसंख्या प्रतीतसंख्या वेत्यर्थः ।

ख्यात त्रि० ख्या--क्त । १ कथिते २ विश्रुते च अमरः । भावे

क्त । ४ कथने ५ वोषणायाम् न० । “तथा ख्यातविधानञ्च
त्योगसञ्चार एव च” भा० शा० ५९ अ० । “ख्यातमभि-
मन्त्रितदुन्दुभिनादेन प्रयाणकथनम्” नीलक० ।

ख्यातगर्हण त्रि० ख्याता गर्हणा निन्दाऽस्य । प्रसिद्ध

निन्दे अवगीते अमरः ।

ख्यातगर्हित त्रि० गर्हितं गर्हणं भावे क्त ख्यातं गर्हित

मस्य । प्रसिद्धनिन्दे जटा० ।

ख्याति स्त्री ख्या + क्तिन् । १ प्रशंसायाम्, २ प्रसिद्धौ ३ कथने च

अमरः । ४ प्रकाशे ५ ज्ञाने च । “ख्यातिञ्च सत्त्वपुरुषान्य-
तयाऽधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम्”
माघः । “सत्त्वपुरुषयोः प्रकृतिपुरुषयोरन्यतया अन्यत्वेन
मियो भिन्नत्थेम ख्यातिं ज्ञानं चाधिगम्य प्रकृतिपुरुषौ
पृष्ठ २४८१
भिन्नाविति ज्ञात्वेत्यर्थः प्रकृतिपुरुषयोर्विवेकाग्रहणात्
संसारः विवेकात् मुक्तिरिति साङ्ख्याः । अथ तां
ख्यातिमपि निरोद्धुं निवर्त्तयितुं वाञ्छन्ति वृत्तिरूपान्तां
निवर्त्य स्वयम्प्रकाशतयैव स्थातुमिच्छन्तीत्यर्थः” मल्लि० ।
ज्ञानरूपा ख्यातिश्चतुर्विधा असत्ख्यातिशब्दे ५३१ पृ०
दर्शिता । “प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्म-
मेघः समाधिः” पात० सू० । “यदायं ब्राह्मणः प्रसङ्ख्याने-
ऽप्यकुसीदस्ततोऽपि न किञ्चित् प्रार्थयते तत्रापि विरक्तस्य
सर्वथा विवेकख्यातिरेव भवतीति संस्कारवीजक्षयान्नास्य
प्रत्ययान्तराण्युत्पद्यन्ते तदास्य धर्म्ममेघनामसमाधि-
र्भवति” भा० । “मनोमहान् मतिर्ब्रह्मा पूर्बुद्धिः ख्याति-
रीश्वरः” इति शा० भा० दर्शिते हिरण्यगर्भबुद्धिरूपे
६ महत्तत्त्वे च । “स्वप्ने यथात्मानः ख्यातिः संसृतिर्न
तु वास्तवी” साङ्ख्यप्रवचनभाष्यधृतवाक्यम् ।

ख्यापक त्रि० ख्या--ज्ञाने प्रकाशे णिचि ण्वुल् । १ ज्ञापके

२ प्रकाशके “नित्यपुरुषख्यापकान् हेतून्” सुश्रुतः ।

ख्यापन न० ख्या--प्रकाशे णिच्--भावे ल्युट् । प्रकाशने “ख्या-

पनेनानुतापेन तपसा धारणेन च । पापकृन्मुच्यते पापात्
तथा दानेन चापदि” मनुः ।
इति वाचस्पत्ये खकारादिशब्दार्थ
सङ्कलनम् ।
२४६१ पृष्ठस्य क्रोड़पत्रम् खङ्गिधेनुशब्दस्यपूर्व्वमिदम्

खड्गकोष पु० खडग इव कुष्णाति कुष--अच् । खड्गा-

कारपत्रे लतामेदे शब्दचि० । ६ त० । (खाप) इति
ख्याते खड्गाबरके काष्ठचर्म्मादिनिर्म्मिते २ पदार्थे अत्रार्थे
तालव्यान्तोऽपि ।

खङ्गट पु० अडगे इव टलति अत्र टल--विक्लवे बा० आधारे

ड । १ वृहत्काशे हारा० तस्याङ्गस्पर्शे असिवत् पीड़ा-
करत्वात्तथात्वम् ।

खङ्गधेनु स्त्री खड्गो धेनुरिव यस्याः । छुरिकायाम् तस्या

असिपुत्रिकात्वात्तथात्वम् । खड्गा गण्डकी धेनुः जाति-
त्वात् पोटेत्यादिना पा० कर्म्मधा० पूर्ब्बनिपातः पुंव-
द्भावश्च । २ धेनुरूपगण्डक्यां मेदि० ।

खङ्गपत्र पु० खङ्ग इव तीक्ष्णं पत्रमस्य । खङ्गलताख्ये लताभेदे शब्द० ।

खङ्गपरीक्षा स्त्री खङ्गस्य परीक्षा । खडगस्य रूपघटनादिना

शुभाशुभज्ञानोपयोगिन्यां परीक्षायाम् सा च युक्तिकल्पतरौ
उक्ता यथा “खङ्गरूपं तथा जातिर्नेत्रारिष्टे च भूभिका ।
ध्वनिर्मानमिति प्रोक्तं खङ्गज्ञानात्मकं शुभम् । अभिन्ने
दृश्यते यादृक् विच्छिद्य घटिते तथा । यदेव दृश्यते चिह्न
तदङ्गं सम्प्रचक्षते । नीलकृष्णादिकं खङ्ग रूपमित्य-
भिधीयते । तेनैब यत् प्रतीत स्यात् तत् जातिरिति
गद्यते । अङ्गातिरिक्त यज्जातिस्तन्माहात्म्योपसूच-
चम् । तन्नेत्रमिति जानीयात् खङ्गे खङ्गविशारदः ।
अङ्गातिरिक्तं खङ्गादेर्यच्छुद्धत्वावसूचकम् । तदरिष्ट-
मिति प्राहुर्भूमिरङ्गादिधारणम् । यः खड्गे जायते
शब्दोनखदण्डादिनाहते । स ध्वनिस्तुलना मानम्
ज्ञानमष्टविधन्त्विदम् । पञ्चाद्या निपुणैः खङ्गे सम्भाव्य-
न्तेऽपि कृत्रिमाः । अन्त्यावकृत्रिमौ ज्ञेयौ तावेव सहजा
विति । शतमङ्गानि चत्वारि रूपाणि जातयस्तथा ।
त्रिंशन्नत्राणि जानीयादरिष्टानि तथैव च । भूमिश्च
द्विविधा ज्ञेया ध्वनिरष्टविधो मतः । मानन्तु द्विविधं
प्रोक्तमित्येषां सङ्ग्रहो मतः” । अधिकमसिशब्दे दृश्यम् ।

खङ्गपिधान न० खङ्गोऽपिधीयते आच्छाद्यतेऽनेन अपि +

धा--करणे ल्युट् अपेरल्लोपः । (खाप) असिकोषे
हलायु० । स्वार्थे क । तत्रार्थे हेम० ।

खङ्गपुत्रिका स्त्री खङ्गस्य पुत्रिकेव । छुरिकायां मेदि० ।

खड्गफल(क) पु० खड्गः फलमिव त्वगावृतत्वात् मध्ये यस्य

वा कप् । (खाप) इति ख्याते असिपिधाने त्रिका० ।

खड्गमुद्रा स्त्री “कनिष्ठानामिके बद्ध्वा स्वाङ्गुष्ठेनैव दृश्यते ।

शिष्टाङ्गुली तु प्रसृते संसृष्टे खडगमुद्रिका” तन्त्रसा-
रोक्त शक्तिपूजनाङ्गे मुद्राभेदे ।

खड्गारीट पु० खड्स्यारिरिव एटति गच्छति इट--गतौ

क । (ढाल) ख्याते चर्म्ममये फलके । खडगं
तद्धारातुल्यव्रतमार्च्छति आ + ऋ--गतौ कीटन् । असि
धाराव्रतधारिणि त्रि० मेदि० । तच्च व्रतमसिधारा-
व्रतशब्दे ५५० पृ० दर्शितम् ।

खड्गिक पु० खड़गं खडगाकारोऽस्त्यस्य ठन् । महिषीक्षी-

रफेने तस्य खड्गाकारवत् शुभ्रतया तथात्वम् । खड्गेन
चरति ठन् । १ शौनिके मृगयौ च मेदि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/खच&oldid=57712" इत्यस्माद् प्रतिप्राप्तम्