"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सिद्धान्तकौमुदीसहिता [हलन्तपुलिङ्गे घ* स्याज्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
सिद्धान्तकौमुदीसहिता
{{rh|left='''२२२'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}

[हलन्तपुलिङ्गे

* स्याज्झलि पदान्त च उपदेशे ' किम
' स्याज्झलि पदान्त च उपदेशे ' किम
अधोक्' इत्यत्वं यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । तत
अधोक्' इत्यत्वं यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । तत
किपि दामलिट् । अत्र मा भूत ।
किपि दामलिट् । अत्र मा भूत ।

३२६ । एकाचो बशेो भष् झषन्तस्य स्ध्वोः । (८-२-३७)
{{c|}}'''३२६ । एकाचो बशेो भष् झषन्तस्य स्ध्वोः । (८-२-३७)'''
धातारवयवा य एकाच इमषन्तस्तदवयवस्य बशा स्थान भष स्यात्सः
धातारवयवा य एकाच इमषन्तस्तदवयवस्य बशा स्थान भष स्यात्सः
कारे ध्वशब्दे पदान्त च । * एकाचो धातो ' इति सामानाधिकरण्यनान्वये
कारे ध्वशब्दे पदान्त च । ' एकाचो धातो ' इति सामानाधिकरण्यनान्वये
त्विह न स्यात् । गर्दभमाचष्टे गर्दभयति । तत किप् , णिलोप । गर्वप् ।
त्विह न स्यात् । गर्दभमाचष्टे गर्दभयति । तत किप् , णिलोप । गर्वप् ।
{{rule|}}
द्वितीय धातुग्रहणन्तु धातारुपदेशकाल लक्षयति । ततश्च फलितमाह । उपदेशे इत्यादि
द्वितीय धातुग्रहणन्तु धातारुपदेशकाल लक्षयति । ततश्च फलितमाह । उपदेशे इत्यादि
ना ॥ धातृपदेश काले यो दकारादिधतु तदवयवस्य हरस्यत्यर्थ । आवृत्तधातुग्रहणलव्धो
ना ॥ धातृपदेश काले यो दकारादिधतु तदवयवस्य हरस्यत्यर्थ । आवृत्तधातुग्रहणलव्धो