"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
किपि दामलिट् । अत्र मा भूत ।
किपि दामलिट् । अत्र मा भूत ।


{{c|}}'''३२६ । एकाचो बशेो भष् झषन्तस्य स्ध्वोः । (८-२-३७)'''
{{c|}}'''३२६ । एकाचो बशेो भष् झषन्तस्य स्ध्वोः । (८-२-३७)'''}}
धातारवयवा य एकाच इमषन्तस्तदवयवस्य बशा स्थान भष स्यात्सः
धातारवयवा य एकाच इमषन्तस्तदवयवस्य बशा स्थान भष स्यात्सः
कारे ध्वशब्दे पदान्त च । ' एकाचो धातो ' इति सामानाधिकरण्यनान्वये
कारे ध्वशब्दे पदान्त च । ' एकाचो धातो ' इति सामानाधिकरण्यनान्वये