"उपनिषदः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
# [[ब्रह्मबिन्दूपनिषद्]] = कृष्णयजुर्वेदः, योगोपनिषद्
# [[अमृतनादोपनिषत्]] = कृष्णयजुर्वेदः, योगोपनिषद्
# [[अथर्व-शिर उपनिषद्अथर्वशिरउपनिषद्]] = अथर्ववेदः, शैवोपनिषद्
# [[अथर्व-शिख उपनिषद्अथर्वशिखउपनिषद्]] =अथर्ववेदः, शैवोपनिषद्
# [[मैत्रायण्युपनिषत्]] = साम वेदः, सामान्योपनिषद्
# [[कौषीतकिब्राह्मणोपनिषत्]] = ऋग्वेदः, सामान्योपनिषद्
पङ्क्तिः ६७:
# [[संन्यासोपनिषत्]] = साम वेदः, संन्यासोपनिषद्
# [[परमहंस-परिव्राजक उपनिषद्]] = अथर्ववेदः, संन्यासोपनिषद्
# [[अक्षमालिक उपनिषद्अक्षमालिकोपनिषद्]] = ऋग्वेदः, शैवोपनिषद्
# [[अव्यक्त उपनिषद्अव्यक्तोपनिषद्]] = साम वेदः, वैष्णवोपनिषद्
# [[एकाक्षर उपनिषद्एकाक्षरोपनिषत्]] = कृष्णयजुर्वेदः, सामान्योपनिषद्
# [[अन्नपूर्ण उपनिषद्अन्नपूर्णोपनिषत्]] = अथर्ववेदः, शाक्तोपनिषद्
# [[सूर्य उपनिषद्सूर्योपनिषत्]] = अथर्ववेदः, सामान्योपनिषद्
# [[अक्षि उपनिषद्अक्ष्युपनिषत्]] = कृष्णयजुर्वेदः, सामान्योपनिषद्
# [[अध्यात्मा उपनिषद्अध्यात्मोपनिषत्]] = शुक्लयजुर्वेदः, सामान्योपनिषद्
# [[कुण्डिक उपनिषद्कुण्डिकोपनिषत्]] = साम वेदः, संन्यासोपनिषद्
# [[सावित्रि उपनिषद्सावित्र्युपनिषत्]] = साम वेदः, सामान्योपनिषद्
# [[आत्मा उपनिषद्आत्मोपनिषत्]] = अथर्ववेदः, सामान्योपनिषद्
# [[पाशुपत उपनिषद्पाशुपतब्रह्मोपनिषत्]] = अथर्ववेदः, योगोपनिषद्
# [[परब्रह्म उपनिषद्परब्रह्मोपनिषत्]] = अथर्ववेदः, संन्यासोपनिषद्
# [[अवधूत उपनिषद्अवधूतोपनिषत्]] = कृष्णयजुर्वेदः, संन्यासोपनिषद्
# [[त्रिपुरातपनि उपनिषद्त्रिपुरातापिन्युपनिषत्]] = अथर्ववेदः, शाक्तोपनिषद्
# [[देविदेव्युपनिषत् उपनिषद्]] = अथर्ववेदः, शाक्तोपनिषद्
# [[त्रिपुर उपनिषद्त्रिपुरोपनिषत्]] = ऋग्वेदः, शाक्तोपनिषद्
# [[कठरुद्र उपनिषद्कठरुद्रोपनिषत्]] = कृष्णयजुर्वेदः, संन्यासोपनिषद्
# [[भावन उपनिषद्भावोपनिषत्]] = अथर्ववेदः, शाक्तोपनिषद्
# [[रुद्र-हृदय उपनिषद्रुद्रहृदयोपनिषत्]] = कृष्णयजुर्वेदः, शैवोपनिषद्
# [[योग-कुण्डलिनि उपनिषद्योगकुण्डल्युपनिषत्]] = कृष्णयजुर्वेदः, योगोपनिषद्
# [[भस्म उपनिषद्भस्मजाबालोपनिषत्]] = अथर्ववेदः, शैवोपनिषद्
# [[रुद्राक्ष उपनिषद्रुद्राक्षजाबालोपनिषत्]] = साम वेदः, शैवोपनिषद्
# [[गणपति उपनिषद्गणपत्यथर्वशीर्षोपनिषत्]] = अथर्ववेदः, शैवोपनिषद्
# [[जाबालदर्शन उपनिषद्]] = साम वेदः, योगोपनिषद्
# [[तारसार उपनिषद्]] = शुक्लयजुर्वेदः, वैष्णवोपनिषद्
# [[महावाक्य उपनिषद्महावाक्योपनिषत्]] = अथर्ववेदः, योगोपनिषद्
# [[पञ्च-ब्रह्म उपनिषद्पञ्चब्रह्मोपनिषत्]]= कृष्णयजुर्वेदः, शैवोपनिषद्
# [[प्राणाग्नि-होत्र उपनिषद्प्राणाग्निहोत्रोपनिषत्]] = कृष्णयजुर्वेदः, सामान्योपनिषद्
# [[गोपाल-तपणि उपनिषद्गोपालतापिन्युपनिषत्]] = अथर्ववेदः, वैष्णवोपनिषद्
# [[कृष्ण उपनिषद्कृष्णोपनिषत्]] = अथर्ववेदः, वैष्णवोपनिषद्
# [[याज्ञवल्क्य उपनिषद्याज्ञवल्क्योपनिषत्]] = शुक्लयजुर्वेदः, संन्यासोपनिषद्
# [[वराह उपनिषद्वराहोपनिषत्]] = कृष्णयजुर्वेदः, संन्यासोपनिषद्
# [[शात्यायनि उपनिषद्हयग्रीवोपनिषत्]] = शुक्लयजुर्वेदः, संन्यासोपनिषद्
# [[हयग्रीव उपनिषद् ]](१००) = अथर्ववेदः, वैष्णवोपनिषद्
# [[दत्तात्रेय उपनिषद्]] = अथर्ववेदः, वैष्णवोपनिषद्
# [[गारुड उपनिषद्गरुडोपनिषत्]] = अथर्ववेदः, वैष्णवोपनिषद्
# [[कलि-सण्टारण उपनिषद्कलिसन्तरणोपनिषत्]] = कृष्णयजुर्वेदः, वैष्णवोपनिषद्
# [[जाबाल उपनिषद् (सामवेदः)]] = साम वेदः, शैवोपनिषद्
# [[सौभाग्य उपनिषद्]] = ऋग्वेदः, शाक्तोपनिषद्
# [[सरस्वती-रहस्य उपनिषद्सरस्वतीरहस्योपनिषत्]] = कृष्णयजुर्वेदः, शाक्तोपनिषद्
# [[बह्वृच उपनिषद्बह्वृचोपनिषत्]] = ऋग्वेदः, शाक्तोपनिषद्
# [[मुक्तिक उपनिषद्]](१०८) = शुक्लयजुर्वेदः, सामान्योपनिषद्
 
"https://sa.wikisource.org/wiki/उपनिषदः" इत्यस्माद् प्रतिप्राप्तम्