"संस्कृत व्यवहार साहस्री" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५२:
* '''तत्र अहं किमपि न वदामि ।''' = I do not want to say anything in this regard/No comments, please/I must think before I say anything.
* '''तर्हि समीचीनम् ।''' = O.K. if that is so.
* '''एवं चेत् कथम् ?''' = How to get onthen, if it is so ?
* '''मां किञ्चित् स्मारयतु ।''' = Please remind me.
* '''तं अहं सम्यक् जानामि ।''' = I know him well.
पङ्क्तिः १६३:
* '''तथैव इति न नियमः ।''' = It is not like that.
* '''कर्तुं शक्यं, किञ्चित् समयः अपेक्षते ।''' = I/We can do it, but require time.
* '''न्यूनातिन्यूनं एतावत् अपितु कृतवान् !''' = At least he has done this much !
* '''द्रष्टुं एव न शक्यते ।''' = Can't see it.
* '''तत्रैव कुत्रापि स्यात् ।''' = It may be somewhere there.
"https://sa.wikisource.org/wiki/संस्कृत_व्यवहार_साहस्री" इत्यस्माद् प्रतिप्राप्तम्