"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०५" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य पद्मपुराणम्/उत्तर खण्ड/अध्यायः १०५ पृष्ठं [[पद्मपुराणम्/खण्ड...
No edit summary
पङ्क्तिः १:
{{header
<big><poem>
| title = [[../../]]
पञ्चाधिशततमोऽध्यायः 6.105
| author = वेदव्यासः
नारद उवाच
| translator =
| section = अध्यायः १०५
| previous = [[../अध्यायः १०४|अध्यायः १०४]]
| next = [[../अध्यायः १०६|अध्यायः १०६]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">नारद उवाच
क्षिप्तेभ्यस्तत्रबीजेभ्यो वनस्पत्यस्त्रयोभवन्
धात्री च मालती चैव तुलसी च नृपोत्तम १
Line ६० ⟶ ६७:
धात्री तुलस्युद्भवकारणं च शृणोति यः श्रावयते च भक्त्या
विधूतपाप्मा सह पूर्वजैश्च स्वर्गं व्रजत्यग्र्यविमानसंस्थः २९
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीश्रीकृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यंनाम पंचाधिकशततमोऽध्यायः१०५
<big/span></poem>
कृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यंनाम पंचाधिकशततमोऽध्यायः१०५
</big>