"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सिद्धान्तकौमुदीसहिता ३४२ । किमः कः । (७-२-१०३) कि... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
सिद्धान्तकौमुदीसहिता
{{rh|left='''२३२'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}
३४२ । किमः कः । (७-२-१०३)
{{c|'''३४२ । किमः कः । (७-२-१०३)'''}}
किम क स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेश । क , कौ, के ।
किम क स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेश । क , कौ, के ।
कम्, कौ, कान, इत्यादि सर्ववत् ।
कम्, कौ, कान, इत्यादि सर्ववत् ।
३४३ । इदमो मः । (७-२-१०८)
{{c|'''३४३ । इदमो मः । (७-२-१०८)'''}}
इदमा मस्य म स्यात्सा पर । त्यदाद्यत्वापवाद् ।
इदमा मस्य म स्यात्सा पर । त्यदाद्यत्वापवाद् ।
{{rule}}
[हलन्तपुलिङ्गे
स्य’ इति मकारस्य भवति । तत्र सोर्हत्डयादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात् पदान्त
स्य’ इति मकारस्य भवति । तत्र सोर्हत्डयादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात् पदान्त
त्वाच‘न लोप प्रातिपदिकान्तस्य’ इति नलोपमाशङ्कय आह्। नत्वस्येति ॥ प्रशानिति ॥ खरा
त्वाच‘न लोप प्रातिपदिकान्तस्य’ इति नलोपमाशङ्कय आह्। नत्वस्येति ॥ प्रशानिति ॥ खरा