"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६५" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य पद्मपुराणम्/उत्तर खण्ड/अध्यायः १६५ पृष्ठं [[पद्मपुराणम्/खण्ड...
No edit summary
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height:  200%">पंचपष्ट्यधिकशततमोऽध्यायः
| title = [[../../]]
 
| author = वेदव्यासः
महादेव उवाच
| translator =
 
| section = अध्यायः १६५
| previous = [[../अध्यायः १६४|अध्यायः १६४]]
| next = [[../अध्यायः १६६|अध्यायः १६६]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height:  200%">पंचपष्ट्यधिकशततमोऽध्यायःमहादेव उवाच
भूतालयं ततो गच्छेत्तीर्थं पापहरं पदम्
 
भूतालयो वटो यत्र यत्र प्राची तु चंदना १
 
भूतालये नरः स्नात्वा कृष्णाष्टम्यामुपोषितः
 
यस्तु कृष्णतिलान्दद्यान्न स प्रेतोऽभिजायते २
 
पितॄनुद्दिश्य यो दद्यादुदकुंभं तिलैः सह
 
पूर्वजान्प्रेतभावात्स मोचयेन्नात्र संशयः ३
 
यस्य नाम्ना नरः स्नाति प्रेतत्वात्स विमुच्यते
 
चतुर्दश्यामथाष्टम्यां प्रभाते विमलोदके ४
 
तीर्थे भूतालये स्नात्वा दृष्ट्वा भूतालयं वटम्
 
भूतेश्वरप्रसादेन भूतेभ्यो न लभेद्भयम् ५
 
इति श्रीभूतेश्वरतीर्थम्
 
अतस्तीर्थात्परं तीर्थं घटेश्वरमिति स्मृतम्
 
यत्र स्नात्वा तु तं दृष्ट्वा मुक्तिभागी भवेद्ध्रुवम् ६
 
यत्र साभ्रमती  तीर्थं घटो वै परमो महान्
 
दृष्ट्वा चैव महादेवं मुच्यते नात्र संशयः ७
 
तत्र गत्वा विशेषेण प्लक्षपूजां करोति यः
 
मनसाभीप्सितान्कामाँल्लभते मानवो भुवि ८
 
इति घटेश्वरतीर्थम्
 
ततो गच्छेन्नरो भक्त्या वैद्यनाथेति विश्रुतम्
 
तत्र स्नात्वा नरस्तीर्थे शिवपूजनतत्परः ९
 
पितॄन्संतर्प्य विधिना सर्वयज्ञफलं लभेत्
 
विजयो देवसंभूतः सर्वपापक्षयंकरः
 
यं दृष्ट्वा विविधान्कामान्प्राप्नुयुस्ते नराः सदा 6.165.१०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे विजयीतीर्थमाहात्म्यंनाम पंचषष्ट्यधिकशततमोऽध्यायः १६५</span></poem>
 
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
 
विजयीतीर्थमाहात्म्यंनाम पंचषष्ट्यधिकशततमोऽध्यायः १६५</span></poem>