"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">गृहे मम मनः पुत्र रमते नाद्य वार्द्धके श्रीभगवानुवाच-
नैतच्चित्रं सुराधीश मुनयो ज्ञानवत्तराः
मदीयां पदवीं भक्तिं गुर्वीं कुर्वंति सत्कृताम् १
एते ज्ञानोपदेष्टारस्त्रिलोकतलवासिनाम्
प्रवर्तयंत्यमी नष्टं वेदमार्गं यतः सदा २
भक्त्या भवानपि स्वर्गभोगासक्तोऽपि मां यतः
प्रपन्नोऽसि किमाश्चर्यं यतस्तव गुरुर्गुरुः ३
यजस्व सुरशार्दूल मखैर्मां बहुदक्षिणैः
निष्क्रामस्त्वं समीपस्थं तूर्णं प्राप्स्यसि मत्पदम् ४
प्रतियागं प्रयच्छ त्वं रत्नप्रस्थान्यनेकशः
आख्ययास्थानमेतत्ते इंद्रप्रस्थं भविष्यति ५
विधे त्वमत्र रचय प्रयागं तीर्थपुंगवम्
सरस्वतीं समानीय गंगां च जनपाविनीम् ६
काशीं च शिवकांचीं च त्वमत्र स्थापयेश्वर
गोकर्णं च समं गौर्या निवासं कुरु सर्वदा ७
भो भो ब्रह्मसुता यूयं ज्ञानविज्ञानकोविदाः
निजयोगबलेनात्र कुरुध्वं तीर्थसप्तकम् ८
निगमोद्बोधकं तीर्थं त्वं गुरो प्रतिपादय
विनाध्ययनमप्यत्र स्नानाद्बोधोस्तु छंदसाम् ९
स्मृतिश्च जायतां पूर्वजन्मनस्तु परात्मनोः
अहमारोपयाम्यत्र द्वारकां सुमनोहराम् १०
समुद्रेणसमं यत्र गोमत्यासंगमोऽभवत्
कोशलां च करोम्यत्र मध्वरण्यं च वासव ११
ययोरवतरिष्यामि वपुर्भ्यां रामकृष्णयोः
बदर्याश्रममप्यत्र नरनारायणास्पदम् १२
विदधामि सदा यत्र वसामि सुरनायक
हरिद्वारं पुष्करं च तीर्थद्वयमनुत्तमम् १३
तदपि स्थापयाम्यत्र तवैव हितकाम्यया
नैमिषेयानि तीर्थानि यानि कालंजरे गिरौ १४
सरस्वतीतटे यानि स्थापयाम्यहमत्र वै
नारद उवाच-
शिवे शिवतरं वाक्यं हरेः श्रुत्वा कृतं च तत् १५
दृष्ट्वा तदुक्तमपि ते चक्रुर्ब्रह्मशिवादयः
सर्वतीर्थमयेऽमुष्मिन्स्थाने स त्रिदशाधिपः १६
स्वर्णयूपैर्बहुमखैरीजे भूयो रमापतिम्
रत्नप्रस्थानि विप्रेभ्यः कृष्णस्य पुरतो ददौ १७
नारायणः समस्तात्मा ममायमिति तुष्यतु
इंद्रप्रस्थमिदं तीर्थं ततःप्रभृति कथ्यते १८
सर्वतीर्थमये यत्र मृतो भूयो न जायते
इंद्रदत्तानि ते लब्ध्वा रत्नप्रस्थानि भूसुराः १९
तस्मै ददुरवितथामाशिषं तत्र संसदि
इंद्राय तव गोविंदो दानेनानेन तुष्यतु २०
तावकी भक्तिरप्यस्मिन्भूयादव्यभिचारिणी
कर्मभूमाविह विभो पुरा यज्ञशतं कृतम् २१
तेन पुण्येन लब्धं ते सकामेन सुरास्पदम्
अधुना पूजितो विष्णुर्निःकामेन त्वया मखैः २२
स्वपदाद्विच्युतो भूमौ भविष्यति द्विजाग्रणीः
तत्रापि निजधर्मेण विष्णुमाराधयन्भवान् २३
स्मरिष्यति निजं कर्म कृतमत्र मखादिकम्
तत्स्मृतेगृर्हमुत्सृज्य भवान्तीर्थानि पर्यटन् २४
जनकेन समं शक्र तीर्थेऽस्मिन्संप्रपत्स्यते
चतुर्थाश्रममादाय त्यक्षत्यत्र कलेवरम् २५
ततो विमानमारुह्य गणा नीतं रविप्रभम्
भवान्दिव्यांगवान्भूत्वा प्राप्स्यति श्रीहरेः पदम् २६
नारद उवाच-
एवमाकर्ण्य विप्राणामाशिषं त्रिदशाधिपः
भविष्यपिशुनां चोक्तिं शिवे मुदमगात्तराम् २७
समाप्य विधिवद्यज्ञान्नात्र सौवर्णयष्टिकान्
माधवप्रमुखान्देवान्पूजितान्स व्यसर्जयत् २८
ऋत्विजो ब्रह्मणः पुत्रानभ्यर्च्य च धनादिभिः
बृहस्पतिं पुरस्कृत्य ययौ शक्रस्त्रिविष्टपम् २९
तत्र राज्यं विधायेंद्रो हरिभक्तियुतः शिवे
अवातरद्भुवि क्षीणपुण्ये हास्तिनपत्तने ३०
शिवशर्मा द्विजः कश्चिद्वेदवेदांगपारगः
तस्य भार्या गुणवती नाम्नान्वर्थवती भृशम् ३१
तस्यां जातः सुवेलायामिंद्रः श्रीपतिसेवकः
ज्योतिर्विदः समाहूता लग्नं दृष्ट्वा बभाषिरे ३२
ज्योतिर्विद ऊचुः-
शिवशर्मन्नयं बालः तव भावी हरिप्रियः
उद्धरिष्यति ते वंशं ब्रूमः सत्यं न वै मृषा ३३
त्रयोदशाब्ददेहो यः सांगं वेदचतुष्टयम्
अधीतज्ञानसंपन्नो विवाहं तु करिष्यति ३४
पुनरुत्पाद्य सत्पुत्रं वानप्रस्थो भविष्यति
तीर्थेषु पर्यटन्धीरः संन्यासं धारयिष्यति ३५
इंद्रस्य खांडववने यमुनास्ति सरिद्वरा
तत्तीरेस्ति हरिप्रस्थं मरणं तत्र यास्यति ३६
नारद उवाच-
गणकोदितमाकर्ण्य शिवशर्मा शिवं वचः
चकार विष्णुशर्माणं नाम्ना निजसुतं तदा ३७
तान्विसृज्य च वित्तेन चिंतयामास बुद्धिमान्
धन्योऽहं यस्य मे पुत्रो विष्णुभक्तो भविष्यति ३८
साधयिष्यति पुत्रोऽयमाश्रमांश्चतुरो मम
मरिष्यति च सत्तीर्थे मदन्यः कोऽस्ति भाग्यवान् ३९
एवं विचिंत्य मनसा जातकर्माद्यकारयत्
शिशोर्द्विजातिप्रवरैः शिवशर्मा शुभेऽहनि ४०
अथ सप्तस्वतीतेषु वर्षेषु द्विजसत्तमः
सुतोपनयनं चक्रे चैत्रमास्यष्टमेऽब्दके ४१
आद्वादशाब्दादध्याप्य वेदानन्वगतः सुतम्
शिवशर्मा शिवे राजन्युयोज सह भार्यया ४२
विष्णुशर्मा स्वभार्यायां पुत्रमुत्पाद्य बुद्धिमान्
चकार तीर्थयात्रायां मनो निर्विषयं स्वकम् ४३
अभ्येत्य पितरं प्राह नत्वा तच्चरणद्वयम्
विष्णुशर्मा महाप्राज्ञो मुनिवाक्यमनुस्मरन् ४४
विष्णुशर्मोवाच -
अनुजानीहि मां तात विष्णुमाराधयाम्यहम्
तृतीयाश्रममासाद्य सत्संगतिविधायकम् ४५
दारागारधनापत्यसुहृदः क्षणभंगुराः
बुद्बुदा इव तोयेषु सुधीस्तेषु न सज्जते ४६
स्वाध्यायेन च संतत्या मया तीर्णमृणद्वयम्
तीर्थेषु कामरहितो यष्टुमिच्छामि केशवम् ४७
सन्यस्तगुणरागोऽहं पश्चात्तीर्थोत्तमे क्वचित्
स्थातुमिच्छाम्यहं तावद्यावत्प्रारब्धमस्ति मे ४८
इत्युक्तस्तेन पुत्रेण स पिता बुद्धिमत्तरः
स्मृत्वा ज्योतिर्विदां वाक्यमाह संसारनिस्पृहः ४९
शिवशर्मोवाच-
चतुर्थाश्रमकालोऽयं ममापि निरहंकृतेः
विषयान्विषवत्त्यक्त्वा सेविष्ये केशवामृतम् 6.200.५०
गृहे मम मनः पुत्र रमते नाद्य वार्द्धके
आनीतस्य वनाद्बद्ध्वा गजस्येव नृपालये ५१
तवानुजं सुशर्मायं कुटुंबं धारयिष्यति