"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: नकारान्तप्रकरणम्] बालमनारमा । २५३ अष्टानाम् ।... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''र्नकारान्तप्रकरणम्]'''|center='''बालमनारमा ।'''|right='''२५३'''}}
नकारान्तप्रकरणम्]
बालमनारमा ।
२५३
अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् ।
अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् ।
गौणत्वे त्वात्वाभावे राजवत् । शसि प्रियाष्टन । इह पूर्वस्मादपि विधावलो
गौणत्वे त्वात्वाभावे राजवत् । शसि प्रियाष्टन । इह पूर्वस्मादपि विधावलो
पस्य स्थानिवद्भावान्न टुत्वम् । कार्यकालपक्षे बहिरङ्गस्यालोपस्यासिद्धत्वाद्वा ।
पस्य स्थानिवद्भावान्न टुत्वम् । कार्यकालपक्षे बहिरङ्गस्यालोपस्यासिद्धत्वाद्वा ।
{{rule}}
नकारस्यात्व, सवर्णदीर्घ, वृद्धिरिति भाव । परमाष्टाविति ॥ “अष्टाम्य औश्’ इत्यस्य
नकारस्यात्व, सवर्णदीर्घ, वृद्धिरिति भाव । परमाष्टाविति ॥ “अष्टाम्य औश्’ इत्यस्य
आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थ । अष्टभिरिति ॥ भिसादैौ आत्वे सवर्णदीर्घ । अष्टा
आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थ । अष्टभिरिति ॥ भिसादैौ आत्वे सवर्णदीर्घ । अष्टा