"गीतगोविन्दम्/कुण्ठवैकुण्ठः" इत्यस्य संस्करणे भेदः

(लघु) गीतम् १२ - शीर्षकं योजितम्
विधायामन्दकन्दर्पचिन्तां न | विधायामन्दकन्दर्पचिन्तां
पङ्क्तिः ४३:
 
विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तांविधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ३८ ॥
 
अङ्गेष्वाभरणं करोति बहुशः पतेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
"https://sa.wikisource.org/wiki/गीतगोविन्दम्/कुण्ठवैकुण्ठः" इत्यस्माद् प्रतिप्राप्तम्