"गीतगोविन्दम्/कुण्ठवैकुण्ठः" इत्यस्य संस्करणे भेदः

विधायामन्दकन्दर्पचिन्तां न | विधायामन्दकन्दर्पचिन्तां
(लघु) पत्रे | पते न |
पङ्क्तिः ४५:
तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ३८ ॥
 
अङ्गेष्वाभरणं करोति बहुशः पतेऽपिपत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३९ ॥
 
"https://sa.wikisource.org/wiki/गीतगोविन्दम्/कुण्ठवैकुण्ठः" इत्यस्माद् प्रतिप्राप्तम्