"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
पञ्चतन्त्रम्<br>
<br>
मित्र-भॆदः ००१-१००<br>
<br>
वर्धमान-व्ड़्त्तांतः<br>
पङ्क्तिः ८४:
अव्यापरॆषु व्यापारम्̣ यॊ नरः कर्तुम् इच्छति।<br>
स ऎव निधनम्̣ याति कीलॊत्पाटीव वानरः॥पञ्च_१.२१॥<br>
==कथा १ कीलॊत्पाटि-वानर-कथा==<br>
<br>
कस्मिम्̣श्चिन् नगराभ्याशॆ कॆनापि वणिक्-पुत्रॆण तरु-खंड-मध्यॆ दॆवतायतनम्̣ कर्तुम् आरब्धम्। तत्र च यॆ कर्मकराः स्थापनादयः। तॆ मध्याह्न-बॆलायाम् आहारार्थम्̣ नगर-मध्यॆ गच्छंति। अथ कदाचित् तत्रानुषंगिकम्̣ वानर-यूथम् इतश् चॆतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनॊ र्ध-स्फाटितॊ ञ्जन-व्ड़्क्ष-दारुमयः स्तंभः खदिर-कीलकॆन मध्य-निहितॆन तिष्ठति। ऎतस्मिंन् अंतरॆ तॆ वानरास् तरु-शिखर-प्रसाद-श्ड़्ंग-दारु-पर्यंतॆषु यथॆच्छया क्रीडितुम् आरब्धाः। ऎकश् च तॆषाम्̣ प्रत्यासन्न-म्ड़्त्युश् चापल्यात् तस्मिंन् अर्ध-स्फॊटित-स्तंभॆ उपविश्य पाणिभ्याम्̣ कीलकम्̣ सम्̣ग्ढ़्य यावद् उत्पादयितुम् आरॆभॆ तावत् तस्य स्तंभ-मध्य-गत-व्ड़्षणस्य स्व-स्थानाच् चलित-कीलकॆन यद् व्ड़्त्तम्̣ तत् प्राग् ऎव निवॆदितम्। अतॊ हम्̣ ब्रवीमि- अव्यापारॆषु इति। आवयॊर् भक्षित-शॆष आहारॊ स्त्य् ऎव। तत् किम् अनॆन व्यापारॆण। दमनक आह तत् किम्̣ भवान् आहारार्थी कॆवलम् ऎव। तन् न युक्तम्। उक्तम्̣ च-<br>
पङ्क्तिः १९९:
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा।<br>
न त्व् अज्ञानात्म-संपन्नाद् व्ड़्त्तिम् ईहतॆ पंडितः॥पञ्च_१.५०॥<br>
सॆवकः स्वामिनम्̣ द्वॆष्टि क्ड़्पणम्̣ परुषाक्षरम्।<br>
आत्मानम्̣ किम्̣ स न द्वॆष्टि सॆव्यासॆव्यम्̣ न वॆत्ति यः॥पञ्च_१.५१॥<br>
यस्याश्रित्य विश्रामम्̣ क्षुधार्ता यांति सॆवकाः।<br>
सॊ र्कवन् अंड़्पतिस् त्याज्यः सदा पुष्प-फलॊ पि सन्॥पञ्च_१.५२॥<br>
राज-मातरि दॆव्याम्̣ च कुमारॆ मुख्य-मंत्रिणि।<br>
पुरॊहितॆ प्रतीहारॆ सदा वर्तॆत राजवत्॥पञ्च_१.५३॥<br>
जीवॆति प्रब्रुवन् प्रॊक्तः क्ड़्त्याक्ड़्त्य-विचक्षणः।<br>
करॊति निर्विकल्पम्̣ यः स भवॆद् राज-वल्लभः॥पञ्च_१.५४॥<br>
प्रभु-प्रसादजम्̣ वित्तम्̣ सुप्राप्तम्̣ यॊ निवॆदयॆत्।<br>
वस्त्राद्यम्̣ च दधात्य् अंगॆ स भवॆद् राज-वल्लभः॥पञ्च_१.५५॥<br>
अंतः-पुर-चरैः सार्धम्̣ यॊ न मंत्रम्̣ समाचरॆत्।<br>
न कलत्रैर् नरॆंद्रस्य स भवॆद् राज-वल्लभः॥पञ्च_१.५६॥<br>
द्यूतम्̣ यॊ यम-दूताभम्̣ हालाम्̣ हालाहलॊपमम्।<br>
पश्यॆद् दारान् व्ड़्थाकारान् स भवॆद् राज-वल्लभः॥पञ्च_१.५७॥<br>
युढ-कालॆग्रणीर् यः स्यात् सदा प्ड़्ष्ठानुगः पुरॆ।<br>
प्रभॊर् द्वाराश्रितॊ हर्म्यॆ स भवॆद् राज-वल्लभः॥पञ्च_१.५८॥<br>
संमतॊ हम्̣ विभॊर् नित्यम् इति मत्वा व्यतिक्रमॆत्।<br>
क्ड़्च्छ्रॆष्व् अपि न मर्यादाम्̣ स भवॆद् राज-वल्लभः॥पञ्च_१.५९॥<br>
द्वॆषि-द्वॆष-परॊ नित्यम् इष्टानाम् इष्ट-कर्म-क्ड़्त्।<br>
यॊ नरॊ नर-नाथस्य स भवॆद् राज-वल्लभः॥पञ्च_१.६०॥<br>
प्रॊक्तः प्रत्युत्तरम्̣ नाह विरुढम्̣ प्रभुना न यः।<br>
न समीपॆ हसत्य् उच्चैः स भवॆद् राज-वल्लभः॥पञ्च_१.६१॥<br>
उप् रणम्̣ शरणम्̣ तद्वन् मंयतॆ भय-वर्जितः।<br>
प्रवासम्̣ स्व-पुरावासम्̣ स भवॆद् राज-वल्लभः॥पञ्च_१.६२॥<br>
न कुर्यान् नरनाथस्य यॊषिद्भिः सह सम्̣गतिम्।<br>
न निंदाम्̣ न विवादम्̣ च स भवॆद् राज-वल्लभः॥पञ्च_१.६३॥<br>
<br>
करटक आह- अथ भवाम्̣स् तत्र गत्वा किम्̣ तावत् प्रथमम्̣ वक्ष्यति तत् तावद् उच्यताम्।<br>
<br>
दमनक आह-<br>
उत्तराद् उत्तरम्̣ वाक्यम्̣ वदताम्̣ संप्रजायतॆ।<br>
सुव्ड़्ष्टि-गुण-संपन्नाद् बीजाद् बीजम् इवापरम्॥पञ्च_१.६४॥<br>
<br>
अपाय-संदर्शनजाम्̣ विपत्तिम्<br>
उपाय-संदर्शनजाम्̣ च सिढिम्।<br>
मॆधाविनॊ नीति-गुण-प्रयुक्ताम्̣<br>
पुरः स्फुरंतीम् इव वर्णयंति॥पञ्च_१.६५॥<br>
<br>
ऎकॆषाम्̣ वाचि शुकवद् अंयॆषाम्̣ ह्ड़्दि मूकवत्।<br>
ह्ड़्दि वाचि तथांयॆषाम्̣ वल्गु वल्गंतिउ सूक्तयः॥पञ्च_१.६६॥<br>
<br>
न च अहम् अप्राप्त-कालम्̣ वक्ष्यॆ। आकर्णितम्̣ मया नीति-सारम्̣ पितुः पूर्वम् उत्संगम्̣ हि निषॆवता।<br>
<br>
अप्राप्त-कालम्̣ वचनम्̣ ब्ढ़स्पतिर् अपि ब्रुवन्।<br>
लभतॆ बह्व्-अवज्ञानम् अपमानम्̣ च पुष्कलम्॥पञ्च_१.६७॥<br>
<br>
करटक आह-<br>
दुराराध्या हि राजानः पर्वता इव सर्वदा।<br>
व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सॆविताः॥पञ्च_१.६८॥<br>
<br>
तथा च-<br>
भॊगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चॆष्टिताः।<br>
सुदुष्टा मंत्र-साध्याश् च राजानः पन्नगा इव॥पञ्च_१.६९॥<br>
द्वि-जिह्वाः क्रूर-कर्माणॊ निष्ठाश् छिद्रानुसारिणः।<br>
दूरतॊ पि हि पश्यंति राजानॊ भुजगा इव॥पञ्च_१.७०॥<br>
स्वल्पम् अप्य् अपकुर्वंति यॆभीष्टा हि महीपतॆः।<br>
तॆ वह्नाव् इव दह्यंतॆ पतंगाः पाप-चॆतसः॥पञ्च_१.७१॥<br>
दुरारॊहम्̣ पदम्̣ राज्ञाम्̣ सर्व-लॊक-नमस्क्ड़्तम्।<br>
स्वल्पॆनाप्य् अपकारॆण ब्राह्मण्यम् इव दुष्यति॥पञ्च_१.७२॥<br>
दुराराध्याः श्रियॊ राज्ञाम्̣ दुरापा दुष्परिग्रहाः।<br>
तिष्ठंत्य् आप इवाधारॆ चिरम् आत्मनि सम्̣स्थिताः॥पञ्च_१.७३॥<br>
<br>
दमनक आह- सत्यम् ऎतत् परम्। किंतु-<br>
<br>
यस्य यस्य हि यॊ भावस् तॆन तॆन समाचरॆत्।<br>
अनुप्रविश्य मॆधावी क्षिप्रम् आत्म-वशम्̣ नयॆत्॥पञ्च_१.७४॥<br>
भर्तुश् चित्तानुवर्तित्वम्̣ सुव्ड़्त्तम्̣ चानुजीविनाम्।<br>
राक्षसाश् चापि ग्ढ़्यंतॆ नित्यम्̣ छंदानुवर्तिभिः॥पञ्च_१.७५॥<br>
सरुषि अंड़्पॆ स्तुति-वचनम्̣ तद्-अभिमतॆ प्रॆम तद्-द्विषि द्वॆषः।<br>
तद्-दानस्य च शम्̣सा अमंत्र-तंत्रम्̣ वशीकरणम्॥पञ्च_१.७६॥<br>
<br>
करटक आह- यद्य् ऎवम् अभिमतम्̣ तर्हि शिवास् तॆ पंथानः संतु। यथाभिलषितम् अनुष्ठीयताम्। सॊ पि प्रणम्य पिंगलकाभिमुखम्̣ प्रतस्थॆ।<br>
<br>
अथागच्छंतम्̣ दमनकम् आलॊक्य पिंगलकॊ द्वास्थम् अब्रवीत्- अपसार्यताम्̣ वॆत्र-लता। अयम् अस्माकम्̣ चिरंतनॊ मंत्रिपुत्रॊ दमनकॊ व्याहत-प्रवॆशः। तत् प्रवॆश्यताम्̣ द्वितीय-मंडल-भागी। इति।<br>
<br>
स आह- यथावादीद् भवान् इति।<br>
<br>
अथॊपस्ड़्त्य दमनकॊ निर्दिष्ट आसनॆ पिंगलकम्̣ प्रणम्य प्राप्तानुज्ञ उपविष्टः। स तु तस्य नक-कुलिशालंक्ड़्तम्̣ दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरः-सरम् उवाच- अपि शिवम्̣ भवतः। कस्माच् चिराद् द्ड़्ष्टॊ सि?<br>
<br>
दमनक आह- न किम्̣चिद् दॆव-पादानाम् अस्माभिः प्रयॊजनम्। परम्̣ भवताम्̣ प्राप्त-कालम्̣ वक्तव्यम् यत उत्तम-मध्यमाधमैः सर्वैर् अपि राज्ञाम्̣ प्रयॊजनम्। उक्तम्̣ च-<br>
<br>
दंतस्य निष्कॊषणकॆन नित्यम्̣<br>
कर्णस्य कंडूयनकॆन वापि।<br>
त्ड़्णॆन कार्यम्̣ भवतीश्वराणाम्̣<br>
किम् आंग वाग्घ-स्तवता नरॆण॥पञ्च_१.७७॥<br>
<br>
तथा वयम्̣ दॆव-पादानाम् अंवयागता भ्ड़्त्या आपत्स्व् अपि प्ड़्ष्ठ-गामिनॊ यद्यपि स्वम् अधिकारम्̣ न लभामहॆ तथापि दॆव-पादानाम् ऎतद् युक्तम्̣ न भवति। उक्तम्̣ च-<br>
<br>
स्थानॆष्व् ऎव नियॊक्तव्या भ्ड़्त्या आभरणानि च।<br>
न हि चूडामणिः पादॆ प्रभवामीति बध्यतॆ॥पञ्च_१.७८॥<br>
<br>
यतः-<br>
अनभिज्ञॊ गुणानाम्̣ यॊ न भ्ड़्त्यैर् अनुगम्यतॆ।<br>
धनाढ्यॊ पि कुलीनॊ पि क्रमायातॊ पि भूपतिः॥पञ्च_१.७९॥<br>
<br>
उक्तम्̣ च-<br>
असमैः समीयमानः समैश् च<br>
परिहीयमाण-सत्-कारः।<br>
धुरि यॊ न युज्यमानस् त्रिभिर्<br>
अर्थ-पतिम्̣ त्यजति भ्ड़्त्यः॥पञ्च_१.८०॥<br>
<br>
यच् चाविवॆकितया राज्ञा भ्ड़्त्यानुत्तम-पद-यॊग्यान् हीनाधम-स्थानॆ नियॊजयति, न तॆ तत्रैव स भूपतॆर् दॊषॊ न तॆषाम्। उक्तम्̣ च-<br>
<br>
कनक-भूषण-संग्रहणॊचितॊ<br>
यदि मणिस् त्रपुणि प्रतिबध्यतॆ।<br>
न स विरौति न चापि स शॊभतॆ<br>
भवति यॊजयितुर् वचनीयता॥पञ्च_१.८१॥<br>
<br>
यच् च स्वाम्य् ऎवम्̣ वदति चिराद् द्ड़्श्यतॆ। तद् अपि श्रूयताम्-<br>
<br>
सव्य-दक्षिणयॊर् यत्र विशॆषॊ नास्ति हस्तयॊः।<br>
कस् तत्र क्षणम् अप्यार्यॊ विद्यमान-गतिर् भवॆत्॥पञ्च_१.८२॥<br>
काचॆ मणिर् मणौ काचॊ यॆषाम्̣ बुढिर् विकल्पतॆ।<br>
न तॆषाम्̣ संनिधौ भ्ड़्त्यॊ नाम-मात्रॊ पि तिष्ठति॥पञ्च_१.८३॥<br>
<br>
परीक्षका यत्र न संति दॆशॆ<br>
नार्घंति रत्नानि समुद्रजानि।<br>
आभीर-दॆशॆ किल चंद्रकांतम्̣<br>
त्रिभिर् वराटैर् विपणंति गॊपाः॥पञ्च_१.८४॥<br>
<br>
लॊहिताख्यस्य च मणॆः पद्मरागस्य चांतरम्।<br>
यत्र नास्ति कथम्̣ तत्र क्रियतॆ रत्न-विक्रयः॥पञ्च_१.८५॥<br>
निर्विशॆषम्̣ यदा स्वामी समम्̣ भ्ड़्त्यॆषु वर्ततॆ।<br>
तत्रॊद्यम-समर्थानाम् उत्साहः परिहीयतॆ॥पञ्च_१.८६॥<br>
न विना पार्थिवॊ भ्ड़्त्यैर् न भ्ड़्त्याः पार्थिवम्̣ विना।<br>
तॆषाम्̣ च व्यवहारॊ यम्̣ परस्पर-निबंधनः॥पञ्च_१.८७॥<br>
भ्ड़्त्यैर् विना स्वयम्̣ राजा लॊकानुग्रह-कारिभिः।<br>
मयूखैर् इव दीप्ताम्̣शुस् तॆजस्व्य् अपि न शॊभतॆ॥पञ्च_१.८८॥<br>
अरैः संधार्यतॆ नाभिर् नाभौ चाराः प्रतिष्ठिताः।<br>
स्वामि-सॆवकयॊर् ऎवम्̣ व्ड़्त्ति-चक्रम्̣ प्रवर्ततॆ॥पञ्च_१.८९॥<br>
शिरसा विध्ड़्ता नित्यम्̣ स्नॆहॆन परिपालिताः।<br>
कॆशा अपि विरज्यंतॆ निःस्नॆहाः किम्̣ न सॆवकाः॥पञ्च_१.९०॥<br>
राजा तुष्टॊ हि भ्ड़्त्यानाम् अर्थ-मात्रम्̣ प्रयच्छति।<br>
तॆ तु सम्̣मान-मात्रॆण प्राणैर् अप्य् उपकुर्वतॆ॥पञ्च_१.९१॥<br>
ऎवम्̣ ज्ञात्वा नरॆंद्रॆण भ्ड़्त्याः कार्या विचक्षणाः।<br>
कुलीनाः शौर्य-सम्̣युक्ताः शक्ता भक्ताः क्रमागताः॥पञ्च_१.९२॥<br>
यः क्ड़्त्वा सुक्ड़्तम्̣ राज्ञॊ दुष्करम्̣ हितम् उत्तमम्।<br>
लज्जया वक्ति नॊ किञ्चित् तॆन राजा सहायवान्॥पञ्च_१.९३॥<br>
यस्मिन् क्ड़्त्यम्̣ समावॆश्य निर्विशंकॆन चॆतसा।<br>
आस्यतॆ सॆवकः स स्यात् कलत्रम् इव चापरम्॥पञ्च_१.९४॥<br>
यॊ नाहूतः समभ्यॆति द्वारि तिष्ठति सर्वदा।<br>
प्ड़्ष्ठः सत्यम्̣ मितम्̣ ब्रूतॆ स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९५॥<br>
अनादिष्टॊ पि भूपस्य द्ड़्ष्ट्वा हानिकरम्̣ च यः।<br>
यततॆ तस्य नाशाय स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९६॥<br>
ताडितॊ पि दुरुक्तॊ पि दंडितॊ पि महीभुजा।<br>
यॊ न चिंतयतॆ पापम्̣ स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९७॥<br>
न गर्वम्̣ कुरुतॆ मानॆ नापमानॆ च तप्यतॆ।<br>
स्वाकारम्̣ रक्षयॆद् यस् तु स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९८॥<br>
न क्षुधा पीड्यतॆ यस् तु निद्रया न कदाचन।<br>
न च शीतातपाद्यैश् च स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९९॥<br>
श्रुत्वा साम्̣ग्रामिकीम्̣ वार्ताम्̣ भविष्याम्̣ स्वामिनम्̣ प्रति।<br>
प्रसन्नास्यॊ भवॆद् यस् तु स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.१००॥<br>
==संबंधित कड़ियाँ==
#[[पञ्चतन्त्रम्]]
##[[पञ्चतन्त्रम् 01| कथा-मुखम् १-७]]
##[[पञ्चतन्त्रम् 02| प्रथमम् तन्त्रम् - मित्रभेदः ००१-१००५०]]
##[[पञ्चतन्त्रम् 02क| प्रथमम् तन्त्रम् - मित्रभेदः १०१५१-२००१००]]
##[[पञ्चतन्त्रम् 02ख| प्रथमम् तन्त्रम् - मित्रभेदः २०११०१-३००१५०]]
##[[पञ्चतन्त्रम् 02ग| प्रथमम् तन्त्रम् - मित्रभेदः ३०११५१-४००२००]]
##[[पञ्चतन्त्रम् 02घ| प्रथमम् तन्त्रम् - मित्रभेदः ४०१२०१-४६१२५०]]
##[[पञ्चतन्त्रम् 0302च| द्वितीयम्प्रथमम् तन्त्रम् - मित्र-संप्राप्तिःमित्रभेदः ००१२५१-१००३००]]
##[[पञ्चतन्त्रम् 03क02छ| द्वितीयम्प्रथमम् तन्त्रम् - मित्र-संप्राप्तिःमित्रभेदः १०१३०१-१९६३५०]]
##[[पञ्चतन्त्रम् 0402ज| तृतीयम्प्रथमम् तन्त्रम् - काकॊलूकीयम्मित्रभेदः ००१३५१-१००४००]]
##[[पञ्चतन्त्रम् 04क02झ| तृतीयम्प्रथमम् तन्त्रम् - काकॊलूकीयम्मित्रभेदः १०१४०१-२००४५०]]
##[[पञ्चतन्त्रम् 04ख02ट| तृतीयम्प्रथमम् तन्त्रम् - काकॊलूकीयम्मित्रभेदः २०१४५१-२६०४६१]]
##[[पञ्चतन्त्रम् 0503| चतुर्थम्द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः लब्ध-प्रणाशम्५०]]
##[[पञ्चतन्त्रम् 0603क| पञ्चमम्द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः अपरीक्षित५१-कारकम्१००]]
##[[पञ्चतन्त्रम् 03ख| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०]]
##[[पञ्चतन्त्रम् 03ग| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६]]
##[[पञ्चतन्त्रम् 04| तृतीयम् तन्त्रम् - काकॊलूकीयम् १-५०]]
##[[पञ्चतन्त्रम् 04क| तृतीयम् तन्त्रम् - काकॊलूकीयम् ५१-१००]]
##[[पञ्चतन्त्रम् 04ख| तृतीयम् तन्त्रम् - काकॊलूकीयम् १०१-१५०]]
##[[पञ्चतन्त्रम् 04ग| तृतीयम् तन्त्रम् - काकॊलूकीयम् १५१-२००]]
##[[पञ्चतन्त्रम् 04घ| तृतीयम् तन्त्रम् - काकॊलूकीयम् २०१-२५०]]
##[[पञ्चतन्त्रम् 04च| तृतीयम् तन्त्रम् - काकॊलूकीयम् २५१-२६०]]
##[[पञ्चतन्त्रम् 05| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०]]
##[[पञ्चतन्त्रम् 05क| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४]]
##[[पञ्चतन्त्रम् 06| पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०]]
##[[पञ्चतन्त्रम् 06क| पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८]]
#[http://hi.wikipedia.org/wiki/ पंचतंत्र] (hindi wikipedia)
#[[पंचतंत्र]] (हिन्दी में)]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्