"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८४:
अव्यापरॆषु व्यापारम्̣ यॊ नरः कर्तुम् इच्छति।<br>
स ऎव निधनम्̣ याति कीलॊत्पाटीव वानरः॥पञ्च_१.२१॥<br>
==कथा १ कीलॊत्पाटिकीलोत्पाटि-वानर-कथा==
<br>
कस्मिम्̣श्चिन् नगराभ्याशॆ कॆनापि वणिक्-पुत्रॆण तरु-खंड-मध्यॆ दॆवतायतनम्̣ कर्तुम् आरब्धम्। तत्र च यॆ कर्मकराः स्थापनादयः। तॆ मध्याह्न-बॆलायाम् आहारार्थम्̣ नगर-मध्यॆ गच्छंति। अथ कदाचित् तत्रानुषंगिकम्̣ वानर-यूथम् इतश् चॆतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनॊ र्ध-स्फाटितॊ ञ्जन-व्ड़्क्ष-दारुमयः स्तंभः खदिर-कीलकॆन मध्य-निहितॆन तिष्ठति। ऎतस्मिंन् अंतरॆ तॆ वानरास् तरु-शिखर-प्रसाद-श्ड़्ंग-दारु-पर्यंतॆषु यथॆच्छया क्रीडितुम् आरब्धाः। ऎकश् च तॆषाम्̣ प्रत्यासन्न-म्ड़्त्युश् चापल्यात् तस्मिंन् अर्ध-स्फॊटित-स्तंभॆ उपविश्य पाणिभ्याम्̣ कीलकम्̣ सम्̣ग्ढ़्य यावद् उत्पादयितुम् आरॆभॆ तावत् तस्य स्तंभ-मध्य-गत-व्ड़्षणस्य स्व-स्थानाच् चलित-कीलकॆन यद् व्ड़्त्तम्̣ तत् प्राग् ऎव निवॆदितम्। अतॊ हम्̣ ब्रवीमि- अव्यापारॆषु इति। आवयॊर् भक्षित-शॆष आहारॊ स्त्य् ऎव। तत् किम् अनॆन व्यापारॆण। दमनक आह तत् किम्̣ भवान् आहारार्थी कॆवलम् ऎव। तन् न युक्तम्। उक्तम्̣ च-<br>
पङ्क्तिः १९९:
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा।<br>
न त्व् अज्ञानात्म-संपन्नाद् व्ड़्त्तिम् ईहतॆ पंडितः॥पञ्च_१.५०॥<br>
 
==संबंधित कड़ियाँ==
#[[पञ्चतन्त्रम्]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्