"गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ६०:
विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥ २,२.२४ ॥<br />
असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी ।
तिलाः पवित्रमतुलं दर्भाश्चापि तुलस्यथ ॥ २,२.२५ ॥$<br />
निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् ।
हस्ताभ्यामुद्धरेद्दर्भांस्तोयेन प्रोक्षयेद्भुवि ॥ २,२.२६ ॥<br />
पङ्क्तिः १९७:
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रतका(ख)ण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकविधिकर्मविपाकयोर्वर्णनं नाम द्वितीयोऽध्यायः
</poem>
 
== ==
$[https://drive.google.com/drive/folders/0BxohHGWivCd7RTlOdWM1Z1lyMnc षट्पद्योपरि अन्य संदर्भाः]
$ [http://vipin110012.tripod.com/pur_index28/shatpadi.htm षट्पद्योपरि अन्य संदर्भाः]
 
[[वर्गः:प्रेतकाण्डः]]