"कथासरित्सागरः/लम्बकः १५/तरङ्गः २" इत्यस्य संस्करणे भेदः

(अपूर्णम्) <poem><span style="font-size: 14pt; line-height: 200%">द्वितीयस्तरङ्ग... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ७७:
तत्सखीभिर्विना ताभिर्युक्तः परिणयो न मे ।
मादृश्यो हि कथं कुर्युः सत्वोल्लङ्घनसाहसम् ।। ३८
एवं तया प्रौढयोक्ते तत्पिताकम्पनः स तान् ।
विद्याधरेन्द्रांश्चतुरोऽप्याह्वयत्कन्यकापितॄन् ।। ३९
शशंस च यथातत्त्वं स तेभ्यस्तेऽपि तत्क्षणम् ।
कृतार्थमानिनः कन्यास्तनयास्ताः समानयन् ।। ४०
Line २१६ ⟶ २१७:
नरवाहनदत्तोऽपि दृष्ट्वा तं जनकं चिरात् ।
उत्थाय संभ्रमात्सोत्कः सोऽभ्यगात्सपरिच्छदः ।। १०७
आलिङ्गितश्च तेनाथ पित्राङ्कमधिरोप्य सः ।
भूयोऽप्यानन्दबाष्पाम्बुपूरेणेवाभ्यषिच्यत ।। १०८
देवी वासवदत्ता च चिरमाश्लिष्य तं सुतम् ।
तदालोकस्नुतस्तन्यैरसिचत्स्मृतशैशवम् ।। १०९