"गोपालतापिन्युपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) पुनर्निर्देशनम् अत्यक्त्वा Shubha इत्यनेन गोपाल-तपणि उपनिषद् तः गोपालतापिन्युपनिषत् पृष्ठं...
No edit summary
पङ्क्तिः १५:
 
ॐ शान्तिः शान्तिः शान्तिः ॥
1.1
 
गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥
पङ्क्तिः ५१:
गतिः स्यादिति । भक्तिरस्य भजनम् । एतदिहामुत्रोपाधिनैराश्ये
नामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।
1.2
 
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधा आराधयन्ति ।
पङ्क्तिः १९२:
इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥
 
2.1
ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
सर्वेश्वरं गोपालं कृष्णमूचिरे । उवाच ताः
Line २७५ ⟶ २७६:
यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ।
रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ २॥
2.2
 
चतुःशब्दो भवेदेको ह्योंकारश्च उदाहृतः । तस्मादेव
परो रजसेति सोऽहमित्यवधार्यात्मानं गोपालोऽहमिति भावयेत् ।
Line ३८३ ⟶ ३८४:
 
स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥ ३१॥
2.3
 
स होवाचाब्जयोनिः । व्यक्तीनां मूर्तीनां प्रोक्तानां कथं
चाभरणानि भवन्ति । कथं वा देवा यजन्ति । रुद्रा यजन्ति ।
"https://sa.wikisource.org/wiki/गोपालतापिन्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्