"गोपालतापिन्युपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२१:
 
एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् ।
रोहिणीतनयो विश्व अकाराक्शरसंभवः ॥ 2.2.१०॥
 
तैजसात्मकः प्रद्युम्न उकाराक्शरसंभवः ।
पङ्क्तिः ३५१:
 
मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते ।
अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् ॥ 2.2.२०॥
 
संसारार्णवसंजातं सेवितं मम मानसे ।
पङ्क्तिः ३८१:
 
स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै ।
एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥ 2.2.३०॥
 
स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥ ३१॥
 
2.3
स होवाचाब्जयोनिः । व्यक्तीनां मूर्तीनां प्रोक्तानां कथं
Line ३९७ ⟶ ३९८:
स्वपदे तिष्ठन्ति । तामसी राजसी सात्त्विकी मानुषी विज्ञानघन
आनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ।
ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै प्राणात्मने नमोनमः ॥ 2.3.१॥
 
ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ २॥
Line ४१५ ⟶ ४१६:
ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै समानात्मने नमोनमः ॥ ९॥
 
ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ 2.3.१०॥
 
ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ११॥
Line ४४४ ⟶ ४४५:
 
ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने ।
तथा प्रोक्तं तु गान्धर्वि गच्च्ह त्वं स्वालयान्तिकम् ॥ 2.3.२०॥ इति॥
 
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्शभिर्यजत्राः ॥
"https://sa.wikisource.org/wiki/गोपालतापिन्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्