"कथासरित्सागरः/लम्बकः ३/तरङ्गः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५३:
इत्यावेद्य प्रतीहारमुखेनाथ प्रविश्य सः ।
गुणवर्मा निजां तस्मै राज्ञे कन्यामदर्शयत् ।। ६
स तां तेजस्वतीं नाम दीप्तिद्योतितदिङ्मुखाम् ।
अनङ्गमङ्गलावासरत्नदीपशिखामिव ।। ७७
पश्यन्स्नेहमयो राजा श्लिष्टस्तत्कान्तितेजसा ।
कामाग्निनेव संतप्तः स्विन्नो विगलति स्म सः ।। ७८
Line २३१ ⟶ २३२:
रक्षाम्यहं शरीरं ते तत्सुखं स्वपिहि प्रभो ।
इत्युवाच च तं श्रान्तमास्तीर्णशयनं नृपम् ।। ११५
सुप्ते च तस्मिन्द्वारस्थो जागरामास स द्विजः ।
चिन्तितोपस्थिताग्नेयखड्गहस्तोऽखिलां निशाम् ।। ११६
प्रातश्च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् ।
अनुक्त एव तुरगं सज्जीचक्रे विदूषकः ।। ११७