"कथासरित्सागरः/लम्बकः १२/तरङ्गः ०६" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">ततः सत्त्वप्रभां देवांशं... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ततः सत्त्वप्रभांप्राप्स्यसि देवांशंकान्तां तमवेत्यतामन्ते सःसिद्धिं च शाश्वतीम्
देहस्तु तावत्सिद्धस्ते पश्यायं दिव्यसौरभः ।। १७२
समन्त्रं च गृहाणेदं मम कृष्णमृगाजिनम् ।
कृतावगुण्ठनो येन भ्रमरैर्नहि बाध्यसे ।। १७३
इत्युक्त्वाजिनमन्त्रौ स तस्मै दत्त्वा मुनिर्ययौ ।
तथेत्यात्तधृतिः सोऽपि तीर्थे तत्रावसन्नृपः ।। १७४
द्वादशाब्दोषितं तं च तपसाराधितेश्वरम् ।
भूपं कुमुदिनी दैत्यकन्या सा स्वयमभ्यगात् ।। १७५
तया साकं स पातालं गत्वा दयितया चिरम् ।
राजा भूनन्दनो भोगान्भुञ्जानः सिद्धिमाप्तवान् ।। १७६
इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बिनः ।
दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ।। १७७
त्वं चेह भाविकल्याणः श्रीदर्शन सुलक्षणः ।
तदाहारं विनात्मानं किमुद्वेगादुपेक्षसे ।। १७८
इत्युक्तो द्यूतशालान्तः सख्या मुखरकेण सः ।
तेन श्रीदर्शनो रात्रौ निराहारो जगाद तम् ।। १७९
यथात्थ त्वं कुलीनः सन्किंत्वस्यां पुरि लज्जया ।
निर्गन्तुं न बहिः शक्नोमीदृशो द्यूतदुर्गतः ।। १८०
तदस्यामेव चेद्रात्रौ विदेशे गमनं क्वचित् ।
न निषेधसि मे मित्र तदाहारं करोम्यहम् ।। १८१
तच्छ्रुत्वैव तथेत्युक्त्वा तस्मै मुखरकोऽथ सः ।
आनीय भोजनं प्रादात्सोऽपि तद्बुभुजे तदा ।। १८२
भुक्त्वैव च स तेनैव सह श्रीदर्शनस्ततः ।
प्रायात्स्नेहानुयातेन सख्या देशान्तरं प्रति ।। १८३
गच्छन्तं चात्र तं मार्गे यक्षौ दैवादपश्यताम् ।
यदृच्छयागतौ व्योम्ना जननीजनकौ निशि ।। १८४
सौदामिन्यट्टहासौ तौ याभ्यां विप्रस्य वेश्मनि ।
स देवदर्शनस्यात्र जातमात्रो न्यधीयत ।। १८५
तौ विज्ञाय तमापन्नं द्यूतव्यसननिर्धनम् ।
विदेशप्रस्थितं स्नेहाददृश्यावूचतुर्दिवः ।। १८६
भोः श्रीदर्शन मात्रा ते देवदर्शनभार्यया ।
भूमावाभरणान्यन्तः स्थापितानि स्ववासके ।। १८७
तानि गत्वा गृहीत्वा त्वं निश्चिन्तं मालवं व्रज ।
ऊर्जितश्रीर्हि तत्रास्ति श्रीसेन इति भूपतिः ।। १८८
स च द्यूतविपत्क्लिष्टः कुमारत्वे भृशं यतः ।
अतस्तेन कृतः स्फीतः कितवानां महामठः ।। १८९
लभन्ते कितवास्तत्र वसन्तोऽभीष्टभोजनम् ।
तद्वत्स तत्र गच्छ त्वं भद्रं तव भविष्यति ।। १९०
इति वाचं दिवः श्रुत्वा गत्वा श्रीदर्शनो गृहम् ।
भुवः खातात्समित्त्रस्तान्यादत्ताभरणानि सः ।। १९१
ततो हृष्टः समं तेन सख्या मुखरकेण सः ।
देवतानुग्रहं मत्वा प्रतस्थे मालवं प्रति ।। १९२
गत्वा सुदूरमध्वानं तया रात्र्या दिनेन च ।
सायं स बहुसस्याख्यं ग्रामं तेन सहाप्तवान् ।। १९३
श्रान्तश्च तस्य ग्रामस्य नातिदूरे सुहृत्सखः ।
उपाविशत्तडागस्य तीरे विमलपाथसः ।। १९४
तत्र तस्मिन्क्षणं धौतपादे पीताम्भसि स्थिते ।
काप्यनन्यसमा रूपे कन्या तोयार्थमाययौ ।। १९५
नीलोत्पलसवर्णाङ्गलेखा रतिरिवैकिका ।
हरदग्धस्य कामस्य धूमेन श्यामलीकृता ।। १९६
सा तं श्रीदर्शनं दृष्ट्वा प्रेमनिर्भरया दृशा ।
उपेत्य दर्शनप्रीतं सवयस्यमभाषत ।। १९७
कुत्रागतौ महाभागौ युवामिह विपत्तये ।
किमज्ञानाज्ज्वलत्यग्नौ पतितौ स्थः पतङ्गवत् ।। १९८
एतच्छ्रुत्वा स संभ्रान्तः कन्यां मुखरकोऽत्र ताम् ।
पप्रच्छ का त्वं किं चैतत्त्वयोक्तं कथ्यतामिति ।। १९९
ततोऽब्रवीत्सा संक्षेपाद्वच्म्येतच्छृणुतं युवाम् ।
अस्त्यग्रहारः सुमहान्सुघोषो नाम विश्रुतः ।। २००
तत्राभूत्पद्मगर्भाख्यो ब्राह्मणो वेदवित्तमः ।
तस्योत्तमकुला भार्या नाम्ना शशिकलाभवत् ।। २०१
तस्यां च तस्यापत्ये द्वे जाते आस्तां सुजन्मनः ।
सुतो मुखरको नाम पद्मिष्ठेति सुताप्यहम् ।। २०२
स मे मुखरको भ्राता द्यूतव्यसनविद्रुतः ।
बाल्येऽपि निर्गत्य गृहात्क्वापि देशान्तरं गतः ।। २०३
तेन शोकेन पञ्चत्वं गतायां मम मातरि ।
मत्पितोभयदुःखार्तस्त्यक्तवान्स गृहस्थितिम् ।। २.०४
एकाकी च गृहीत्वा मां तं गवेषयितुं सुतम् ।
भ्राम्यन्नितस्ततः प्रापदिमं ग्रामं विधेर्वशात् ।। २०५
इह चास्ति महान्ग्रामे चौरश्चौरचमूपतिः ।
वसुभूतिरिति ख्यातो ब्राह्मणो नाममात्रतः ।। २०६
तेनेह प्राप्य पापेन सभृत्येन पितुर्मम ।
तस्य प्राणाः सुवर्णं च शरीरान्तर्गतं हृतम् ।। २०७
अहं च तेन नीत्वैव गृहं बन्दीकृता सती ।
सुभूतिनाम्ने पुत्राय प्रदातुं परिकल्पिता ।। २०८
स चास्य पुत्रो मुषितं सार्थं क्वापि गतः स्थितः ।
नायात्यद्यापि मत्पुण्यैः प्रमाणं मेऽधुना विधिः ।। २०९
तदेष चौरो दृष्ट्वा वां कुर्यादत्याहितं भुवम् ।
विमुच्येथे यथैतस्मादुपायं कुरुत तथा ।। २१०
एवमुक्तवतीं जातप्रत्यभिज्ञस्तदैव ताम् ।
कन्यां कण्ठे समालम्ब्य रुदन्मुखरकोऽब्रवीत् ।। २११
हा पद्मिष्ठे स एषोऽहं भ्राता मुखरकस्तव ।
बन्धुद्रोही भगिनिके मन्दभाग्यो हतोऽस्मि हा ।। २१२
तच्छ्रुत्वा सापि पद्मिष्ठा विग्ना दृष्टेऽग्रजे तथा ।
कृपयेवाखिलैर्दुखैः परिवव्रे जवाद्यथा ।। २१३
ततस्तौ पितरावार्त्या शोचन्तौ भ्रातरावुभौ ।
श्रीदर्शनः समाश्वास्य कालोचितमभाषत ।। २१४
शोकस्यावसरो नायं रक्ष्यो ह्यात्मैव सांप्रतम् ।
त्यक्त्वाप्यर्थं ततः कार्या चौरस्यास्य प्रतिक्रिया ।। २१५
एवं श्रीदर्शनेनोक्ते दुःखं संहृत्य धैर्यतः ।
कर्तव्यसंविदं चक्रुस्ते त्रयोऽपि परस्परम् ।। २१६
ततः श्रीदर्शनो मान्द्यं विधायासीन्निपत्य सः ।
तीरे तस्य तडागस्य कृशः पूर्वैरभोजनैः ।। २१७
पादौ तस्य गृहीत्वा च तस्थौ मुखरको रुदन् ।
पद्मिष्ठा च ययौ तस्य पार्श्वं चोरपतेर्द्रुतम् ।। २१८
अब्रवीच्च तडागान्ते मन्दः कोऽप्यागतः स्थितः ।
पान्थस्तस्य द्वितीयश्च तत्रास्ते परिचारकः ।। २१९
तच्छ्रुत्वैव स चौरोऽत्र भृत्यांश्चौरान्विसृष्टवान् ।
ते गत्वा तौ तथारूपौ दृष्ट्वा मुखरकं तयोः ।। २२०
अपृच्छन्नस्य किं भद्र कृते रोदिषि यद्भृशम् ।
एतच्छ्रुत्वा कृतार्तिस्तांश्चौरान्मुखरकोऽब्रवीत् ।। २२१
अग्रजो ब्राह्मणोऽयं मे तीर्थयात्राप्रवासतः ।
रोगाक्रान्तः शनैर्भ्राम्यन्निह प्राप्तोऽद्य मत्सखः ।। २२२
प्राप्त एव च निश्चेष्टीभूतो मामयमुक्तवान् ।
उत्तिष्ठ वत्स मे दर्भसंस्तरं कुरु सत्वरम् ।। २२३
ब्राह्मणं कंचिदस्माच्च ग्रामाद्गुणिनमानय ।
तस्मै ददामि सर्वस्वं नाद्य जीवाम्यहं निशि ।। २२४
इत्युक्तोऽहमनेनेह विदेशेऽस्तं गते रवौ ।
कर्तव्यमूढो दुःखार्तो रोदनं शरणं श्रितः ।। २२५
तद्यूयं ब्राह्मणं कंचिदस्यानयत जीवतः ।
यावद्ददात्ययं तस्मै स्वहस्तेन यदस्ति नौ ।। २२६
एष ह्यद्य ध्रुवं रात्रौ नभविष्यत्यहं च तत् ।
दुःखं सोढं न शक्नोमि श्वः प्रवेक्ष्यामि पावकम् ।। २२७
तदस्मदर्थनामेतां कुरुध्वं यत्कृपालवः ।
मिलिता यूयमस्माकमिहाकारणबान्धवाः ।। २२८
तच्छ्रुत्वा जातकरुणाश्चौरा गत्वा तथैव तत् ।
उक्त्वा तं वसुभूतिं ते स्वामिनं पुनरब्रुवन् ।। २२९
तदागच्छ गृहाण त्वं स्वयं तस्मात्प्रयच्छतः ।
प्रतिग्रहेण विप्रात्तद्धनं ग्राह्यं निपात्य यत् ।। २३०
इत्युक्तो वसुभूतिस्तैरवादीदेष कः क्रमः ।
अनिपात्य धनादानमस्माकमनयः परः ।। २३१
कुर्वीत निश्चयं दोषं हृतस्वो ह्यनिपातितः ।
इत्युक्तवन्तं तं पापं भृत्याः प्रत्यूचुरत्र ते ।। २३२
केयं शङ्का क्व हरणं क्व मुमूर्षोः प्रतिग्रहः ।
प्रातर्वा तौ हनिष्यामो द्विजौ जीविष्यतो यदि ।। २३३
अन्यथा तु वृथा ब्रह्महत्यापापेन किं फलम् ।
श्रुत्वैतत्प्रतिपेदे स वसुभूतिस्तथेति तत् ।। २३४
आगात्प्रतिग्रहार्थं च नक्तं श्रीदर्शनान्तिकम् ।
श्रीदर्शनोऽप्यवच्छाद्य किंचित्किंचिद्ददौ श्वसन् ।। २३५
मात्राभरणमस्मै तत्कृत्वा ग्रस्ताक्षरां गिरम् ।
ततः कृतार्थश्चौरोऽसौ सानुगोऽपि गृहान्ययौ ।। २३६
अथ सुप्तेषु चौरेषु रात्रौ श्रीदर्शनस्य सा ।
पद्मिष्ठोपाययौ तस्य पार्श्वं मुखरकस्य च ।। २३७
ततस्त्रयोऽपि ते तूर्णं मन्त्रयित्वा ययुस्ततः ।
पथा चौरविहीनेन मालवं प्रति तं पुनः ।। २३८
तया रात्र्या च दूरं ते गत्वा प्रापुर्महाटवीम् ।
नित्यं कण्टकितां भ्राम्यत्कृष्णसारमृगेक्षणाम् ।। २३९
शुष्यत्तनुलतां तारचीरचीत्काररोदिनीम् ।
उन्नदद्व्याघ्रसिंहादिप्राणिभ्यो बिभ्यतीमिव ।। २४०
तस्यां च गच्छतां तेषां क्लेशं दृष्ट्वाखिलं दिनम् ।
कृपयेवोपसंहृत्य भासमस्तं ययौ रविः ।। २४१
ततः श्रान्ताः क्षुधार्तास्ते वृक्षमूलमुपाश्रिताः ।
प्रदोषेऽग्नेरिव ज्वालां ददृशुस्तत्र दूरतः ।। २४२
ग्रामोऽयमत्र जातु स्यात्तद्गत्वालोकयाम्यहम् ।
इत्युक्त्वानुसरञ्ज्वालां सोऽथ श्रीदर्शनो ययौ ।। २४३
प्राप्तोऽत्र वीक्षते यावत्तावद्रत्नमयं गृहम् ।
स ददर्श महत्तां च तस्य ज्वालामिव प्रभाम् ।। २४४
तदन्तर्दिव्यरूपां च यक्षिणीं बहुभिर्वृताम् ।
विपरीताङ्घ्रिभिर्यक्षैराकेकरविलोचनैः ।। २४५
विविधं चान्नपानं तैराहृतं तत्र वीक्ष्य सः ।
उपेत्यातिथिभागं तां वीरोऽयाचत यक्षिणीम् ।। २४६
सत्त्वतुष्टा च सा तस्मै यथार्थितमदापयत् ।
अन्नमात्मतृतीयस्य संतृप्त्यै तस्य वारि च ।। २४७
तद्गृहीत्वा तदादिष्टयक्षस्कन्धाधिरोपितम् ।
आययौ स तयोः पार्श्वं पद्मिष्ठास्ववयस्ययोः ।। २४८
विसृज्य यक्षं बुभुजे ताभ्यां सह च तत्र सः ।
तदन्नं विविधं दिव्यं पपौ शीताच्छमम्बु च ।। २४९
ततः सत्त्वप्रभां देवांशं तमवेत्य सः ।
आत्मनो धन्यतां वाञ्छंस्तुष्टो मुखरकोऽब्रवीत् ।। 12.6.२५०
त्वं तावत्कोऽपि देवांशः पद्मिष्ठेयं च मत्स्वसा ।