"पाकदर्पणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
''% Mahārājanalaviracitam
''% Pākadarpaṇam
:
''% \B = "Pâkadarpanam by Mahârâja Nala",
''% Kashi Sanskrit Series no. 1, pākavibhāge saṃkhā 1,
''% ed. Vâmâcharana Bhattâchârya, Benares 1915
''% \C = "Pākadarpaṇam of Mahārāja Nala",
''% ed. Vāmācaraṇa Bhaṭṭācārya with the Mādhurī Hindi Commentary by Indradeva Tripāṭhī,
''% Varanasi, vi. saṃ. 2040.
:[[Seems to be a reprint with some erroneous emendations]]
:
पङ्क्तिः २०:
:पञ्चविधभोजनस्य भेदाः, classification of the five kinds of food
:१) भक्ष्य, २) भोज्य, ३) लेह्य, ४) चोष्य, ५) पेय
''% \cf षुश्रुतसंहिता ६.६५.४० lists four kinds of food: चतुर्विधं चान्नम् उपदिश्यते भक्ष्यं भोज्यं लेह्यं पेयम् इति
''% \cf Bhagavadgītā १५.१४d पचाम्य् अन्नं चतुर्विधम् ॥
''% \cf Harivaṃśa ६०.१२ab भक्ष्यं भोज्यं च पेयं च तत् सर्वम् उपनीयताम् ।
''% \cf Mahābhārata १.११९.०४३दd.०७३००१० भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च
''% \cf Mahābhārata शान्तिपर्वन् १२.१८४.१६A अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्र- श्रुतिसुखनयनाभिरामसंदर्शनानां प्राप्तिर् भक्ष्यभोज्यपेयलेह्यचोष्याणाम् अभ्यवहार्याणां विविधानाम् उपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिर् इति
:
''% \cf Mahābhārata शान्तिपर्वन् १२.१५८.११ab भक्ष्यं भोज्यम् अथो लेह्यं यच् चान्यत् साधु भोजनम्
''% \cf Mahābhārata Indices, (after 1.119.30ab, K4 N B D ins. (cf. No. 73 below): 01_071_0001 भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यम् अथापि च
''% \cf Rāmāyaṇa 2.044.015a भक्ष्यं भोज्यं च पेयं च लेह्यं चेदम् उपस्थितम् (NB: in light of the following, consider emending the weak cedam to coṣyam)
''% \cf Rāmāyaṇa 2.085.017c भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु
:
:भक्ष्यं भोज्यं तथा लेह्यं , चोष्यं पेयं पयोगतम् ।
पङ्क्तिः ३८:
:मया कृतरसः किं च , सुधातुभ्यश् च दुर्लभः ॥६॥
:
''% diseases that are avoided
:
:भुज्यते येन यत्नेन , तस्यारोग्यं भवेद् ध्रुवम् ।
पङ्क्तिः ४६:
:हृद्रोगं राजयक्ष्मादि- , -रोगं शूलादिकं तथा॥८
:भगन्दरातिसारं च , संनिपातादिकं तथा ।
:इत्येवमादिकम् सर्वं ''% \var {इत्येवमादिकम्\लेम् B, इत्थम् एवादिकं \C} , रोगजालं निहन्ति सः ॥९॥
:सर्वं यतिष्ये तत् कर्तुम् , ऋतुपर्ण भरस्व माम् ।
:इत्य् उक्त्वा वसतीं चक्र''%var{चक्रलेम् /ेम्, चक्रे \B\C} , ऋतुपर्णस्य वेश्मनि ॥१०
:
''% origin of पाकशास्त्र
:
:तं कदा चित् समाहूय , स राजा राजसत्तमः ।
पङ्क्तिः ६४:
:ते नैषधं समालोक्य , वरान् ददुर् अनुत्तमान् ॥१५
:
''% इन्द्रादिलोकपालप्रदत्तवरनिरूपणम्
''% Indrādilokapālapradattavaranirūpaṇam
''% the boons given to Nala by the gods
:
:अदृश्यसिद्धिं प्रथमम् , इन्द्रस् तुष्टोऽददात् स्वयम् ।
पङ्क्तिः ७९:
:इत्य् उक्तवति राजेन्द्रे , नैषधः पुनर् अब्रवीत् ॥२०
:
''% नलेन स्वनिर्मितग्रन्थविषयवर्णनम्
''% the purpose and nature of the work
:
:अस्मिन्न् अर्थे मयाकारि , ग्रन्थो लोकहिताय च ।
:लोकपालप्रसादेन , पाकदर्पणनामतः ॥२१ ''%title of work: Pākadarpaṇa
:तस्यावलोकनेनैव , दृश्यन्ते विविधाः क्रियाः ।
:सूदस्य लक्षणम् तावद् , वक्ष्ये संक्षेपतः प्रभो ॥२२
:
''% सूदस्य लक्षणम्
''% the cook
:
:स्वदेशसंभवो प्राज्ञः , सर्वलक्षणलक्षितः ।
पङ्क्तिः ९७:
:धातुज्ञो देशकालज्ञो , वयोवस्थादिविद् बुधः ॥२५
:
''% परिवेशकस्य लक्षणं विधिश् च
''% the waiter
:
:प्रक्षाल्य चरणौ हस्तौ , कृतशौचविधिस् तदा ।
पङ्क्तिः १०५:
:यदा पथ्यं भवेद् राज्ञः , क्रमेण प्रक्षिपेच् च तान् ॥२७
:
''% ग्रन्थस्योपक्रमणिका
''% table of contents
:
:ओदनस्य प्रभेदोऽत्र , प्रथमं कथ्यते मया ।
:द्वितीयं सूपभेदश् च , सर्पिषश् च तृतीयकम् ॥२८
:व्यञ्जनस्य च भेदश् च , चतुर्थः सप्रपञ्चकः । ''% \em, sa प्रपञ्चकः \B पञ्चमो मांसशाकोऽत्र , सप्रभेदश् च कथ्यते ॥२९
:षष्टोऽत्र भक्ष्यभेदश् च , सप्तमः पायसस्य च ।
:रसायनश् चाष्टमोऽत्र , नवमः पानभेदतः ॥३०
पङ्क्तिः १२८:
:तथा तस्मिनु उपायेन , कथितस् तस्य सम्ंभवः ॥३७
:
''% अन्नस्य प्राशस्त्यनिरूपणम्
''% praise of food
:
:सर्वेषां प्राणिनां प्राणम् , अन्नं प्रथमम् उच्यते ।
पङ्क्तिः १३५:
:दोषाष्टकेन रहितम् , आहरेद् अन्नम् उत्तमम् ।
:
''% अन्नगतदोषाणां विवेचनम्
:
:दोषस्वरूपम् अज्ञात्वा , तद्राहित्यं कथं लभेत् ॥३९
पङ्क्तिः १४१:
:अतोऽष्टरूपो दोषो हि , नास्त्य् अत्र श्रुतिमानतः ॥४०
:
''% अन्नेऽष्टदोषसंभवनिरूपणम्
''% the eight defects: १) असृत, २) पिच्छिल, ३) अशुचि, ४) क्वथित, ५) शुष्क, ६) दग्ध, ७) विरूप, ८) अनृतुज
:
:विद्यते ह्य् अष्टदोषो हि , प्रत्यक्षेण प्रमादतः ।
पङ्क्तिः १५१:
:स्वरूपलक्षणं चैषां , कथ्यते क्रमशो गुणम् ॥४३
:
''% अन्नगतदोषविचारस्य प्रयोजननिरूपणम्
:
:किं तस्य हासरूपस्य , विचारस्य प्रयोजनम् ।
पङ्क्तिः १६२:
:क्रमेण वक्ष्ये दोषाणाम् , अष्टाणां लक्षणं गुणम् ॥४७
:
''% १) असृतान्नलक्षणं दोषाश् च
:
:अश्रावितयवागुं यद् , अन्नम् असृतम् उच्यते ।
:तद् अन्नं येन भुक्तं चेत् , तस्य व्याधिकरं भवेत् ॥४८
:
''% २) पैच्छिलान्नस्य लक्षणं दोषाश् च
:
:अन्नम् आश्रयते जीर्णम् , अतिपाकेन पैच्छिलम् ।
:तद् भक्तं भुज्यते येन , तं त्यजेद् औदरोऽनलः ॥४९
:
''% ३) अशुच्यन्नस्य लक्षणं दोषाश् च
:
:कृमिकेशादिसंयुक्तं , यद् अन्नम् अशुचि स्मृतम् ।
:तद्भक्षणाद् अरुचीरसना स्रवते जलम् ॥५० ''%metrical problem, यतिभ्रष्ट
 
==स्रोतः==
"https://sa.wikisource.org/wiki/पाकदर्पणम्" इत्यस्माद् प्रतिप्राप्तम्