"पाकदर्पणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
''% Mahārājanalaviracitam
 
''% Pākadarpaṇam
:
 
''% \B = "Pâkadarpanam by Mahârâja Nala",
 
''% Kashi Sanskrit Series no. 1, pākavibhāge saṃkhā 1,
 
''% ed. Vâmâcharana Bhattâchârya, Benares 1915
 
''% \C = "Pākadarpaṇam of Mahārāja Nala",
 
''% ed. Vāmācaraṇa Bhaṭṭācārya with the Mādhurī Hindi Commentary by Indradeva Tripāṭhī,
 
''% Varanasi, vi. saṃ. 2040.
:[[Seems to be a reprint with some erroneous emendations]]
Line २० ⟶ २७:
:पञ्चविधभोजनस्य भेदाः, classification of the five kinds of food
:१) भक्ष्य, २) भोज्य, ३) लेह्य, ४) चोष्य, ५) पेय
 
''% \cf षुश्रुतसंहिता ६.६५.४० lists four kinds of food: चतुर्विधं चान्नम् उपदिश्यते भक्ष्यं भोज्यं लेह्यं पेयम् इति
 
''% \cf Bhagavadgītā १५.१४d पचाम्य् अन्नं चतुर्विधम् ॥
 
''% \cf Harivaṃśa ६०.१२ab भक्ष्यं भोज्यं च पेयं च तत् सर्वम् उपनीयताम् ।
 
''% \cf Mahābhārata १.११९.०४३दd.०७३००१० भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च
 
''% \cf Mahābhārata शान्तिपर्वन् १२.१८४.१६A अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्र- श्रुतिसुखनयनाभिरामसंदर्शनानां प्राप्तिर् भक्ष्यभोज्यपेयलेह्यचोष्याणाम् अभ्यवहार्याणां विविधानाम् उपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिर् इति
:
 
''% \cf Mahābhārata शान्तिपर्वन् १२.१५८.११ab भक्ष्यं भोज्यम् अथो लेह्यं यच् चान्यत् साधु भोजनम्
 
''% \cf Mahābhārata Indices, (after 1.119.30ab, K4 N B D ins. (cf. No. 73 below): 01_071_0001 भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यम् अथापि च
 
''% \cf Rāmāyaṇa 2.044.015a भक्ष्यं भोज्यं च पेयं च लेह्यं चेदम् उपस्थितम् (NB: in light of the following, consider emending the weak cedam to coṣyam)
 
''% \cf Rāmāyaṇa 2.085.017c भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु
:
Line ३८ ⟶ ५४:
:मया कृतरसः किं च , सुधातुभ्यश् च दुर्लभः ॥६॥
:
 
''% diseases that are avoided
:
Line ५० ⟶ ६७:
:इत्य् उक्त्वा वसतीं चक्र''%var{चक्रलेम् /ेम्, चक्रे \B\C} , ऋतुपर्णस्य वेश्मनि ॥१०
:
 
''% origin of पाकशास्त्र
:
Line ६४ ⟶ ८२:
:ते नैषधं समालोक्य , वरान् ददुर् अनुत्तमान् ॥१५
:
 
''% इन्द्रादिलोकपालप्रदत्तवरनिरूपणम्
 
''% Indrādilokapālapradattavaranirūpaṇam
 
''% the boons given to Nala by the gods
:
Line ७९ ⟶ १००:
:इत्य् उक्तवति राजेन्द्रे , नैषधः पुनर् अब्रवीत् ॥२०
:
 
''% नलेन स्वनिर्मितग्रन्थविषयवर्णनम्
 
''% the purpose and nature of the work
:
Line ८७ ⟶ ११०:
:सूदस्य लक्षणम् तावद् , वक्ष्ये संक्षेपतः प्रभो ॥२२
:
 
''% सूदस्य लक्षणम्
 
''% the cook
:
Line ९७ ⟶ १२२:
:धातुज्ञो देशकालज्ञो , वयोवस्थादिविद् बुधः ॥२५
:
 
''% परिवेशकस्य लक्षणं विधिश् च
 
''% the waiter
:
Line १०५ ⟶ १३२:
:यदा पथ्यं भवेद् राज्ञः , क्रमेण प्रक्षिपेच् च तान् ॥२७
:
 
''% ग्रन्थस्योपक्रमणिका
 
''% table of contents
:
Line १२८ ⟶ १५७:
:तथा तस्मिनु उपायेन , कथितस् तस्य सम्ंभवः ॥३७
:
 
''% अन्नस्य प्राशस्त्यनिरूपणम्
 
''% praise of food
:
Line १३५ ⟶ १६६:
:दोषाष्टकेन रहितम् , आहरेद् अन्नम् उत्तमम् ।
:
 
''% अन्नगतदोषाणां विवेचनम्
:
Line १४१ ⟶ १७३:
:अतोऽष्टरूपो दोषो हि , नास्त्य् अत्र श्रुतिमानतः ॥४०
:
 
''% अन्नेऽष्टदोषसंभवनिरूपणम्
 
''% the eight defects: १) असृत, २) पिच्छिल, ३) अशुचि, ४) क्वथित, ५) शुष्क, ६) दग्ध, ७) विरूप, ८) अनृतुज
:
Line १५१ ⟶ १८५:
:स्वरूपलक्षणं चैषां , कथ्यते क्रमशो गुणम् ॥४३
:
 
''% अन्नगतदोषविचारस्य प्रयोजननिरूपणम्
:
Line १६२ ⟶ १९७:
:क्रमेण वक्ष्ये दोषाणाम् , अष्टाणां लक्षणं गुणम् ॥४७
:
 
''% १) असृतान्नलक्षणं दोषाश् च
:
Line १६७ ⟶ २०३:
:तद् अन्नं येन भुक्तं चेत् , तस्य व्याधिकरं भवेत् ॥४८
:
 
''% २) पैच्छिलान्नस्य लक्षणं दोषाश् च
:
Line १७२ ⟶ २०९:
:तद् भक्तं भुज्यते येन , तं त्यजेद् औदरोऽनलः ॥४९
:
 
''% ३) अशुच्यन्नस्य लक्षणं दोषाश् च
:
"https://sa.wikisource.org/wiki/पाकदर्पणम्" इत्यस्माद् प्रतिप्राप्तम्