"कथासरित्सागरः/लम्बकः १५/तरङ्गः २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अथापरेद्युरुत्थाय ततः कैलाससानुतः ।
(अपूर्णम्)
<poem><span style="font-size: 14pt; line-height: 200%">द्वितीयस्तरङ्गः ।
अथापरेद्युरुत्थाय ततः कैलाससानुतः ।
नरवाहनदत्तोऽसौ चक्रवर्ती बलान्वितः ।। १
राज्ञः काञ्चनदंष्ट्रस्य वचनादग्रगामिनः ।
Line ५० ⟶ ४८:
अकम्पनं मुनिजनैर्महाद्रुममिवाश्रितम् ।। २४
ववन्दे चोपसृत्यात्र पादावस्य तपस्विनः ।
असावपि कृतातिथ्यो राजर्षिर्निजगाद तमतम् ।। २५
युक्तं कृतं त्वया राजन्निममागच्छताश्रमम् ।
उल्लङ्घ्य गच्छतस्ते हि दद्युः शापं महर्षयः ।। २६
Line १०९ ⟶ १०७:
दूरादेव कृताह्लादं चूडाचन्द्रकरोत्करैः ।
इतस्ततो गतैर्गौर्या मुखद्युतिजितैरिव ।। ५४
523
क्रीडन्तं प्रियया साकमक्षैरक्षैरिवेच्छया ।
स्वकार्यदत्तस्वातन्त्र्यैर्लोलैर्वशगतैरपि ।। ४५
Line १८८ ⟶ १८५:
क्षणाच्च प्राप कौशाम्बीं दृष्टः सभयविस्मयैः ।
पौरैर्विद्याधराणां स सप्तभिः कोटिभिर्वृतः ।। ९३
524
ददर्शोदयनं तं च वत्सराजं समन्त्रिकम् ।
देवीभिश्चात्र सहितं यथार्हविहितादरम् ।। ९४
Line २६५ ⟶ २६१:
ततो भोजनभूमिं ते क्रमेणात्र समासदन् ।
विद्याविभवसंभूतविविधाहारहारिणीम् ।। १३१
आस्तीर्णवस्त्रां पात्राढ्यां सतिरस्करिणीपटाम् ।
नानाविधास्वाद्यरसां नाट्यवेदीमिव श्रियाम् ।। १३२
तत्र ते विहिताहारा भास्करे सह संध्यया ।
विश्रान्तेऽस्तगिरौ शय्यागृहेष्वथ विशश्रमुः ।। १३३
नरवाहनदत्तश्च विद्यया बहुधा वपुः ।
विभज्य सर्वदेवीनां संनिधत्ते स्म वेश्मसु ।। १३४
सत्यतस्त्विंन्दुवदनां समदां लोलतारकाम् ।
रेमे निशामिवादाय कान्तां मदनमञ्चुकाम् ।। १३५
वत्सेश्वरोऽपि तां रात्रिं सानुगो दिव्यभोगवान् ।
तयैव तन्वा संप्राप्तजन्मान्तर इवानयत् ।। १३६
प्रातः प्रबुध्य सर्वे च तैस्तैर्भोगैस्तथैव ते ।
विद्यासिद्धवरोद्यानमन्दिरादिषु रेमिरे ।। १३७
इति विविधविहारैरत्र तेषां प्रयातेष्वथ बहुदिवसेषु प्रीतिमान्वत्सराजः ।
निजसुतमुपगम्य स्वां पुरीं गन्तुकामो निखिलखचरराजं प्रह्वमेवं जगाद ।। १३८
पुत्रैतेषु सचेतनो न रमते दिव्येषु भोगेषु कः
किं त्वाकर्षति जन्मभूमिवसतिस्नेहः स्वको मानुषान् ।
तद्यामः स्वपुरीं वयं श्रियमिमां वैद्याधरीं त्वं पुन-
र्भुङ्क्ष्वैतास्तव दिव्यमानुषतया योग्या यतो भूमयः ।। १३९
आह्वातव्याः पुनरवसरे पुत्र यो वयं ते
जन्मन्येतत्फलमिह हि नस्त्वन्मुखेन्दु यदेतम् ।
चक्षुःपेयामृतरसमयं कान्तमालोकयामो
दिव्यां लक्ष्मीं यदपि भवतो वीक्ष्य मोदामहे च ।। १४०
एतद्वचोऽकृतकमेव पितुर्निशन्य वत्सेश्वरस्य नरवाहनदत्तदेवः ।
विद्याधराधिपतिमाशु स देवमायमाहूय बाष्पभरगद्गदमादिदेश ।। १४१
तातः प्रयाति खलु तां निजराजधानीमन्वान्वितः स्वसचिवादियुतस्तदस्य ।
संपूर्णद्वेममणिभारसहस्रमग्रे प्रस्थापय द्युचरविष्टिसहस्रहार्यम् ।। १४२
इत्यादिष्टः स्वामिना प्रीतिपूर्वं तेन प्रह्वो देवमायो जगाद ।
आकौशाम्बि स्वात्मनैव प्रयास्याम्येतत्सिद्ध्यै सानुगो मानदेति ।। १४३
अथ तस्य चक्रवर्ती वस्त्रालंकारपूजितस्य पितुः ।
वायुपथदेवमायौ सानुचरस्यानुयात्रिकौ स ददौ ।। १४४
सोऽप्यारूढो दिव्यं वहनं वत्सेश्वरः सपरिवारः ।
दूरानुगतं पुत्रं निवर्त्य तं निजपुरीं प्रययौ ।।
देवी वासवदत्ता तत्कालोद्भूतशतगुणोत्कण्ठा ।
प्रणतं निवर्त्य रुदती पश्यन्ती तं सुतं कथंचिदगात् ।। १४६
स च नरवाहनदत्तः सचिवानुगतो गुरूननुव्रज्य ।
बाष्पान्धकारितमुखः प्रत्यागादृषभकं तमेव गिरिम् ।। १४७
तत्रास्त बालसचिवैः सह गोमुखाद्यैर्विद्याधरेन्द्रनिवहैश्च स चक्रवर्ती ।
सान्तःपुरो मदनमञ्चुकया समेतो दिव्येषु शश्वदुपभोगसुखेष्वतृप्तः ।। १४८
इति महाकविसोमदेवभट्टविरचिते कथासरित्सागरे महाभिषेकलम्बके द्वितीयस्तरङ्गः।
समाप्तश्चायं महाभिषेको नाम पञ्चदशो लम्बकः।
 
</span></poem>